Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
nārāyaṇo'pi saṃsthāpya śaṃkhaṃ dadhmau prayatnataḥ |
tuṣṭāva prayato bhūtvā stotreṇā nena bhāskaram || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ādityaṃ bhāskaraṃ bhānuṃ raviṃ sūryaṃ divākaram |
divākaraṃ divānāthaṃ tapanaṃ tapatāṃ varam || 2 ||
[Analyze grammar]

vareṇyaṃ varadaṃ viṣṇumanaghaṃ vāsavānujam |
balavīryaṃ sahasrāṃśuṃ sahasrakiraṇadyutim || 3 ||
[Analyze grammar]

mayūkhamālinaṃ viśvaṃ mārtaṃḍaṃ caṃḍarociṣam |
sadātītaṃ subhāsvaṃtaṃ saptasaptiṃ sukhodayam || 4 ||
[Analyze grammar]

devadevamahirbudhnyaṃ dhāmnāṃ nidhimanuttamam |
tapobrahmamayālokaṃ lokapālamapāṃpatim || 5 ||
[Analyze grammar]

jagatprabodhajanakaṃ jagadbījaṃ jagatprabhum |
arkaṃ niḥśreyasaparaṃ kāraṇaṃ śreyasāṃ param || 6 ||
[Analyze grammar]

inaṃ prabhāviṇaṃ puṇyaṃ pataṃgaṃ pavageśvaram |
dātāraṃ vāṃchitārthānāṃ dṛṣṭādṛṣṭaphalapradam || 7 ||
[Analyze grammar]

gṛhaṃ gṛhakaraṃ haṃsaṃ haridaśvaṃ hutāśanam |
maṃgalyaṃ maṃgalaṃ geyaṃ dhruvaṃ dharmaprabodhanam || 8 ||
[Analyze grammar]

bhavasaṃbhāvita bhāvaṃ bhūtabhavyabhavātmakam |
durgamaṃ durgatiharaṃ haranetraṃ trayīmayam || 9 ||
[Analyze grammar]

trailokyatilakaṃ tīrthaṃ taraṇiṃ sarvatomukham |
tejorāśisunirvāṇaṃ viśveśaṃ dhāma sāṃpratam || 10 ||
[Analyze grammar]

kalpaṃ kalpānalaṃ kālaṃ kālacakraṃ kratupriyam |
bhūṣaṇaṃ marutaṃ sūryaṃ maṇiratnaṃ sulocanam || 11 ||
[Analyze grammar]

tvaṣṭāraṃ viṣṭaraṃ viśvaṃ sadasatkarmasākṣikam |
savitāraṃ sahasrākṣaṃ prajāpālamadhokṣajam || 12 ||
[Analyze grammar]

brahmāṇaṃ vāsarāraṃbhe raktavarṇaṃ mahādyutim |
śuklaṃ madhyaṃdine rudraṃ śyāmaṃ viṣṇuṃ dinakṣaye || 13 ||
[Analyze grammar]

nāmnāmaṣṭaśataṃ divyaṃ viṣṇunā samudāhṛtam |
ya idaṃ prayato bhūtvā paṭhedbhaktyā samāhitaḥ || 14 ||
[Analyze grammar]

na tasya vipadaḥ kvāpi sarvatrāpi śubhā gatiḥ |
dhanadhānyasukhāvāptiḥ putralābhaśca jāyate || 15 ||
[Analyze grammar]

tejaḥ prajñāṃ paraṃ lābhaṃ jñānaṃ ca labhate gatim |
etacchrutvā jagannātho jagāmādarśanaṃ tataḥ || 16 ||
[Analyze grammar]

keśavārkamukhaṃ dṛṣṭvā padmarāgasamaprabham |
vimuktaḥ sarvapāpebhyaḥ sūryaloke mahīyate || 17 ||
[Analyze grammar]

keśavārkasamīpe tu reṇutīrthaṃ pracakṣate |
taddṛṣṭvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: