Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
ekānaṃśāṃ namaskṛtya devīṃ trailokyaviśrutām |
pūjāṃ kṛtvā vidhānena sarvasiddhiphalaṃ labhet || 1 ||
[Analyze grammar]

aṇimādiguṇānsarvānguṭikāsiddhimaṃjanam |
khaḍgaṃ ca pāduke caiva vilavāsaṃ rasāyanam |
sarvaṃ tuṣṭā prayaccheta nātra kāryā vicāraṇā || 2 ||
[Analyze grammar]

surāmāṃsopahāraiśca bhakṣyabhojyaiśca pūjitā |
sarvānkāmānnṛṇāṃ devī tuṣṭā dadyācca sarvadā || 3 ||
[Analyze grammar]

mahānavamyāṃ yo devīṃ mahiṣeṇa prapūjayet |
meṣeṇa vā yathālābhaṃ sarvānkāmānavāpnuyā t || 4 ||
[Analyze grammar]

vyāsa uvāca |
kathaṃ devī samutpannā ekānaṃśeti viśrutā |
tatsarvaṃ śrotumicchāmi sarvapāpapraṇāśinī || 5 ||
[Analyze grammar]

sanatkumāra uvāca |
purā kṛtayugasyādau brahmā lokapitāmahaḥ |
niśāṃ sasmāra bhagavānsvāṃ tanūṃ pūrvasaṃbhavām || 6 ||
[Analyze grammar]

tato bhagavatī rātrirupatasthe pitāmaham |
tāṃ vivikte samālokya brahmovāca vibhāvarīm || 7 ||
[Analyze grammar]

brahmovāca |
vibhāvarī mahāmāye vibudhānāmupasthitam |
yatkartavyaṃ tvayā devi śṛṇu cārthasya niścayam || 8 ||
[Analyze grammar]

tārakonāma daityeṃdraḥ suraśatruranirjitaḥ |
tasya bhayena vai devāstrastāḥ sarve divaukasaḥ || 9 ||
[Analyze grammar]

tasmādbhadre maheśo vai janayiṣyati cedvaram |
sutaṃ sa bhavitā tasya tārakasyāṃtakaḥ kila || 10 ||
[Analyze grammar]

śaṃkaramyābhavatpatnī satī dakṣasutā tu yā |
sā pituḥ kupitā bhadre kasmiṃścitkāraṇāṃtare || 11 ||
[Analyze grammar]

bhavitrī himaśailasya duhitā lokapāvanī |
viraheṇa harastasyā matvā śūnyaṃjagattrayam || 12 ||
[Analyze grammar]

atapaddhimaśailasya kaṃdare siddhasevite |
pratīkṣamāṇastajjanma kiṃcitkālaṃ vasiṣyati || 13 ||
[Analyze grammar]

tasmātsutaptatapasorbhavitā yo mahāprabhuḥ |
sa bhaviṣyati daityasya tārakasya nivārakaḥ || 14 ||
[Analyze grammar]

jātamātrā tu sā devī svalpasaṃjñaiva bhāminī |
virahotkaṃṭhitā gāḍhaṃ harasaṃgamalālasā || 15 ||
[Analyze grammar]

tayoḥ sutaptatapasoḥ saṃyogaḥ syātsuyuktayoḥ |
pārvatīharayostasmātsurataṃ śaktikāraṇam || 16 ||
[Analyze grammar]

bhavettatra surāṇāṃ ca kāryārthe vipramācara |
vighnaṃ tvayā vidhātavyaṃ yathā tābhyāṃ tathā śṛṇu || 17 ||
[Analyze grammar]

garbhasthāne'tha tāṃ mātaḥ svena rūpeṇa raṃjaya |
tato rahasi śarvastāṃ bibhradānaṃdapūrvakam || 18 ||
[Analyze grammar]

hāsayiṣyati kālīti tataḥ sā kupitā satī |
prayāsyati tapaḥ kartuṃ tataḥ sā tapasā yutā || 19 ||
[Analyze grammar]

janayiṣyati yaṃ śarvādiṃduvajjyotimaṃḍa lam |
sa bhaviṣyati haṃtā vai surārīṇāṃ na saṃśayaḥ || 20 ||
[Analyze grammar]

tvayāpi dānavā devi haṃtavyā lokadurjayāḥ |
yāvacca na satī dehe saṃkrāṃtaguṇasaṃcayā || 21 ||
[Analyze grammar]

tatsaṃgamena tāvattvaṃ daityānhaṃtuṃ bhaviṣyasi |
evaṃ kṛte tvayā devi tapaḥ kālī kariṣyati || 22 ||
[Analyze grammar]

samāptaniyamā sā ca yadā gaurī bhaviṣyati |
tadā tavāpi sārūpyaṃ śailajā saṃpradāsyati || 23 ||
[Analyze grammar]

tatastavāpi sahajā saikānaṃśā bhaviṣyati |
rūpāṃśena ca saṃyuktā tvamumākhyā bhaviṣyasi || 24 ||
[Analyze grammar]

ekānaṃśeti lokastvāṃ varade pūjayiṣyati |
bhedairbahuvidhākāraiḥ sarvagāṃ kāmasādhanīm || 25 ||
[Analyze grammar]

oṃkāravaktrā gāyatrī tvameva brahmavādinī |
ākrāṃtarucirākārā rājñāṃ cāhavaśālinī || 26 ||
[Analyze grammar]

viśāṃ tvaṃ kamalādevī śūdrāṇāṃ jananī svayam |
jñānināṃ jñeyarūpā tvaṃ tvaṃ gatiḥ sarvadehinām || 27 ||
[Analyze grammar]

tvaṃ ca kīrtimatāṃ kīrtistvaṃ bhūtiḥ sarvadehinām |
ratidā raktacittānāṃ prītistvaṃ snehavartinām || 28 ||
[Analyze grammar]

tvaṃ kāṃtiḥ kṛtabhūṣā ṇāṃ tvaṃ śāṃtirhṛṣṭakarmaṇām |
tvaṃ ca bhrāṃtirabodhānāṃ tvaṃ kīrtiḥ kramayājinām || 29 ||
[Analyze grammar]

mahāvelā samudrāṇāṃ vilāsastvaṃ vilāsinām |
saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokaśālinām || 30 ||
[Analyze grammar]

ityanekavidhairdevi rūpairlokeṣu carcitā |
ye tvāṃ paśyaṃti varade pūjayiṣyaṃti cāpi ye |
kāmā nāpsyaṃti te sarve niyataṃ nātra saṃśayaḥ || 31 ||
[Analyze grammar]

ityevaṃ sā samutpannā brahmaṇā saṃstutā satī |
ekānaṃśā mahādevī dhyātavyā sāpi bhaktitaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: