Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
athātaḥ saṃpravakṣyāmi harasiddhiṃ susiddhidām |
pārvatyā haraṇe yatra siddhiḥ prāptā hareṇa ca || 1 ||
[Analyze grammar]

balinau dānavau jātau nāmnā caṇḍapracaṃḍakau |
utkhāya tridivaṃ sarvaṃ giriṃ kailāsamāgatau || 2 ||
[Analyze grammar]

dṛṣṭvā tatra girīśaṃ tu udyatākṣākṣahastakam |
nāgeśaṃ śaśikhaṭvāṃgaṃ gṛhītvā dakṣiṇe kare || 3 ||
[Analyze grammar]

devidevīti jalpaṃtaṃ dāsaste'smīti vādinam |
yāvadekaṃ tu phalakaṃ tāvaddyūtaṃ pravartatām || 4 ||
[Analyze grammar]

rāgībhūte tadā deve tau prāptau devakaṃṭakau |
utsāditāḥ śivagaṇā naṃdinā pratiṣedhitau || 5 ||
[Analyze grammar]

tatastābhyāṃ tadā naṃdī śūlābhyāṃ pravidāritaḥ |
samaṃ savyadakṣiṇaṃ vai susrāva rudhiraṃ bahu || 6 ||
[Analyze grammar]

naṃdinaṃ tāḍitaṃ dṛṣṭvā tadā śilādanaṃdanam |
dhyātā hareṇa sā devī praṇatā sā'grataḥ sthitā || 7 ||
[Analyze grammar]

vadhyatāṃ tau mahādaityau vadhāmīti vaco'bravīt |
gṛhītvā mudgaraṃ ghoramatikrodhādatāḍayat || 8 ||
[Analyze grammar]

yadā tayā hatau dṛṣṭau dānavau balagavitau |
harastāmāha he caṃḍi saṃhṛtau duṣṭadānavau || 9 ||
[Analyze grammar]

harasiddhirato loke nāmnā khyātiṃ gamiṣyasi |
tataḥ prabhṛti sā devī harasiddhi pradāyinī |
harasiddhiriti khyātā mahākāle babhūva ha || 10 ||
[Analyze grammar]

yaḥ paśyetparayā bhaktyā harasiddhiṃ narottamaḥ |
so'kṣayāṃllabhate kāmānmṛtaḥ śivapuraṃ vrajet || 11 ||
[Analyze grammar]

ādisiddhiṃ mahādevīṃ nityāṃ vyomasvarūpiṇīm |
harasiddhiṃ prapaśyedyaḥ so'bhīṣṭaṃ labhate phalam || 12 ||
[Analyze grammar]

yaḥ smareddharasiddhīti maṃtraṃ ca caturakṣaram |
na vairiṇo bhayaṃ tasya dāridryaṃ naiva jāyate || 13 ||
[Analyze grammar]

naro mahānavamyāṃ yo harasiddhiṃ prapūjayet |
mahiṣaṃ ca baliṃ dadyātsa bhavedbhūpatirbhuvi || 14 ||
[Analyze grammar]

navamyāṃ pūjitā devī harasiddhirharapriyā |
tuṣṭā nṛṇāṃ sadā vyāsa dadātyanavamaṃ phalam || 15 ||
[Analyze grammar]

sā puṇyā sā pavitrā ca sarvatra sukhadāyinī |
smṛtā saṃpūjitā dṛṣṭā dhanaputrasukhapradā || 16 ||
[Analyze grammar]

mahānavamyāṃ ye vyāsa hanyaṃte mahiṣādayaḥ |
sarve te svargatiṃ yāṃti ghnatāṃ pāpaṃ na vidyate || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: