Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
athānyatsaṃ pravakṣyāmi tīrthānāṃ tīrthamuttamam |
sthāpitaṃ paramaṃ tīrthaṃ svanāmnā munisattama || 1 ||
[Analyze grammar]

ekadā samaye vyāsa kapālakṣālanāya vai |
śīrṣodakaṃ gṛhītvā tu kapālena maheśvaraḥ || 2 ||
[Analyze grammar]

prakṣālya cākṣipadbhūmau tatra tīrthamanuttamam |
nāmnā gandhavatī puṇyā nadī trailokyaviśrutā || 3 ||
[Analyze grammar]

brahmaṇo rudhireṇāśu pari pūrṇābhavatkṣaṇāt |
tasyāṃ snānaṃ sadā śastaṃ svayaṃ devena bhāṣitam || 4 ||
[Analyze grammar]

śrāddhaṃ ca tarpaṇaṃ kṛtvā tatsarvaṃ cākṣayaṃ bhavet |
vāyubhūtāstu pitarastasyāstī re tu dakṣiṇe || 5 ||
[Analyze grammar]

tiṣṭhaṃti muniśārdūla ciṃtayaṃti svagotrajam |
āgamiṣyati putro'dya naptā vā saṃtatāviha || 6 ||
[Analyze grammar]

saṃyāvaṃ pāyasaṃ vāpi śyāmākaṃ sanivārakam |
sakṛtkṣaudratilairyuktaṃ piṇḍaṃ dāsyati vai kadā || 7 ||
[Analyze grammar]

tena piṃḍapradānena tṛptirbhavati cākṣayā |
yastu snātvā ca vai piṃḍaṃ dadyādvai caṃdraṃ parvaṇi || 6 ||
[Analyze grammar]

pitarau dvādaśābdāni tṛptiṃ yāsyaṃti tasya vai |
ye'trāgatya suvidvāṃso mānavā vā tathā dvijāḥ || 9 ||
[Analyze grammar]

pitṝnsaṃtarpayiṣyaṃti svargasteṣāṃ sadā'kṣayaḥ |
tatra yaddīyate dānaṃ truṭimātraṃ tu kāṃcanam || 10 ||
[Analyze grammar]

akṣayaṃ tasya tatproktaṃ brahmaṇā vai svayaṃbhuvā |
gaṃgādvāre prayāge ca kurukṣetre'tha puṣkare || 11 ||
[Analyze grammar]

vārāṇasyāṃ gayāyāṃ ca sā na tṛptirbhaviṣyati |
tuṣṭāśca pitaro nṛṇāṃ dāsyaṃti kāṃkṣitānvarān || 12 ||
[Analyze grammar]

yo yamuddiśya vaikāmamiha śrāddhaṃ kariṣyati |
tasya tajjāyate sarvaṃ mṛtasya paramā gatiḥ || 13 ||
[Analyze grammar]

navamī aṣṭamī caiva amāvāsyātha pūrṇimā |
sarvāṇyetāni vai vyāsa raveḥ saṃkrama eva ca || 14 ||
[Analyze grammar]

brahmeṃdra rudradevāṃśca sūryāgnibrahmadaivatān |
viśvedevānsagandharvānyakṣāśca manujānpaśūn || 15 ||
[Analyze grammar]

sarīsṛpānpitṛgaṇānyaccānyadbhuvi saṃsthitam |
śrāddhaṃ vai śraddhayā kurvanprīṇayatyakhilaṃ jagat || 16 ||
[Analyze grammar]

māsimāsyasite pakṣe paṃcadaśyāṃ dvijottama |
indukṣaye yadā maitraṃ viśākhāṃ caiva rohiṇīm || 17 ||
[Analyze grammar]

śrāddhe pitṛgaṇāstṛptiṃ prayāṃti pitaro'rjitām |
vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatā || 18 ||
[Analyze grammar]

bhaktyā śrāddhaṃ prakartavyaṃ pita rastena tarpitāḥ |
api dhanyāḥ kule jātā asmākaṃ matiśālinaḥ || 19 ||
[Analyze grammar]

ye kurvaṃti ca vai śrāddhaṃ piṃḍānye nirvapaṃti ca |
tena piṃḍapradānena tṛptirno bhavitā'kṣayā || 20 ||
[Analyze grammar]

ihaitya vai puṇyajaleṣu samyaksnātvā narastāṃstu labheta kāmān |
yānprāpya ca pretagaṇaiḥ sametaḥ sa modate devavṛ to'tha siddhaḥ || 21 ||
[Analyze grammar]

cittaṃ ca vittaṃ ca nṛṇāṃ ca śuddhaṃ śastaśca kālaḥ kathito vidhiśca |
pātraṃ yathoktaṃ paramā ca bhaktirnṛṇāṃ prayacchaṃti hi vāṃchitāni || 22 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe'vantīkṣetramāhātmye nīlagandhavatīprabhāvavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: