Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
śṛṇu vyāsa mahātīrthaṃ nāmnā śaṃkaravāpikā |
krīḍamānena devena nirmitaṃ tīrthamuttamam || 1 ||
[Analyze grammar]

prakṣiptaṃ devadevena kapālakṣālanaṃ jalam |
vāpīgataṃ kṛtaṃ yasmādataḥ śaṃkaravāpikā || 2 ||
[Analyze grammar]

arkāṣṭamyāṃ naraḥ snātvā diśāsu vidiśāsu ca |
pūrvādikramato yāvadvāpīmadhye tathaiva ca || 3 ||
[Analyze grammar]

haviṣyānnayutānvyāsa dadyācca karakā nnavān |
śākamūlāṃśca viprebhyastasya puṇyaphalaṃ śṛṇu || 4 ||
[Analyze grammar]

paratra ceha ye lokāḥ sarvabhāvasamanvitāḥ |
tatratatra samāyāti bhunaktyaiśvaryamuttamam || 5 ||
[Analyze grammar]

ye narā kīrtayiṣyaṃti māhātmyamatibhāvikāḥ |
rudraloke'pi te pūjyāstebhyo'pi satataṃ namaḥ || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
tato vai devadeveśaḥ pinākī vṛṣabhadhvajaḥ |
tuṣṭāva prayato bhūtvā devadevaṃ divākaram || 7 ||
[Analyze grammar]

ājagāma divānāthaḥ saṃtuṣṭaḥ prāha śaṃkaram || 8 ||
[Analyze grammar]

sūrya uvāca |
varaṃ varaya bhūteśa varado'smi dadāmi te |
tamāha varadaścettvaṃ yācyamānaṃ kuruṣva me || 9 ||
[Analyze grammar]

aṃśena sthīyatāmatra hitārthaṃ sarvadehinām |
avatīrṇo ravistatra śrutvā māheśvaraṃ vacaḥ || 10 ||
[Analyze grammar]

tato devādhidevasya śaṃkarasya mahaujasaḥ |
vākyena bhāskarastatra yayau khyātiṃ mahādyutiḥ || 11 ||
[Analyze grammar]

śaṃkarādityanāmeti lokānugrahakārakaḥ |
devā daityāśca gaṃdharvā vismitāḥ saha kinnaraiḥ || 12 ||
[Analyze grammar]

aho dhanyamidaṃ sthānaṃ yatrāste tripurāṃtakaḥ |
bhāskaro'pi ca tatrasthastīrthamadhye ca vartate || 13 ||
[Analyze grammar]

tatastuṣṭāśca te sarve brahmādyāḥ surasattamāḥ |
deveśaṃ pūjayāmāsurādityaṃ śaṃkaraṃ tathā || 14 ||
[Analyze grammar]

mūrtimaṃtaśca te devā avatīrya ca śobhanam |
sthāpayitvā'bravīdvākyaṃ ye'tra snāsyaṃti mānavāḥ || 15 ||
[Analyze grammar]

na duḥkhaṃ jāyate teṣāṃ jarāmaraṇa śokajam |
sarvayajñeṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
tasmāccaivādhikaṃ hyatra śaṃkarādityadarśanāt || 16 ||
[Analyze grammar]

vyādhayo nādhayaścaiva dāridryaṃ na kadācana |
aiśvaryaṃ cātulaṃ teṣāṃ jāyate bhuvi sarvadā || 17 ||
[Analyze grammar]

na rogo na ca dāridryaṃ viyogo na ca bandhubhiḥ |
jāyate muniśārdūla śaṃkarādityadarśanāt || 18 ||
[Analyze grammar]

ityevaṃ devadevena purā vai śūlapāṇinā |
śaṃkarādityanāmnā ca sthāpitaṃ paramaṃ padam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: