Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
śṛṇuṣva maitrāvaruṇe purākalpe rathaṃtare |
itihāsa ihāsīdyaḥ pīṭhe virajasaṃjñite || 1 ||
[Analyze grammar]

trilocanasya prāsāde maṇimāṇikyanirmite |
nānābhaṃgi gavākṣāḍhye ratnasānāvivāyate || 2 ||
[Analyze grammar]

kadācidapi kalpāṃte dyo loke bhraṃśati kṣaye |
prottaṃbhanaṃ staṃbha iva datto viśvakṛtā svayam || 3 ||
[Analyze grammar]

maruttaraṃgitāgrābhiḥ patākābhiritastataḥ |
sannivārayatīvetthamaghaughānviśato mune || 4 ||
[Analyze grammar]

dedīpyamāna sauvarṇa kalaśena virājite |
pārvaṇena śaśāṃkena khedādiva samāśrite || 5 ||
[Analyze grammar]

tatra pārāvatadvaṃdvaṃ vasetsvairaṃ kṛtālayam |
prātaḥsāyaṃ ca madhyāhne kurvannityaṃ pradakṣiṇam || 6 ||
[Analyze grammar]

uḍḍīyamānaṃ paritaḥ pakṣavāteritastataḥ |
rajaḥprāsādasaṃlagnaṃ dūrīkurvaddinedine || 7 ||
[Analyze grammar]

trilocaneti satataṃ nāma bhaktairudāhṛtam |
triviṣṭapeti ca tathā tayoḥ karṇātithī bhavet || 8 ||
[Analyze grammar]

caturvidhāni vādyāni śaṃbhuprītikarāṇyalam |
tayoḥ karṇaguhāṃ prāpya pratiśabdaṃ pratanvate || 9 ||
[Analyze grammar]

maṃgalārārtikajyotistrisaṃdhyaṃ pakṣiṇostayoḥ |
netrāṃta nirviśannityaṃ bhaktaceṣṭāṃ pradarśayet || 10 ||
[Analyze grammar]

prāṇayātrāṃ vihāyāpi kadācitsthiramānasau |
noḍḍīyavāṃchitaṃ yātaḥ paśyaṃtau kautukaṃ khagau || 11 ||
[Analyze grammar]

tatra bhaktajanākīrṇaṃ prāsādaṃ parito mune |
taṃḍulādi caraṃtau tau kurvāte ca pradakṣiṇam || 12 ||
[Analyze grammar]

devadakṣiṇadigbhāge catuḥsrotasvinī jalam |
tṛṣārtau dhayato vipra snātau jātu cidaṃḍajau || 13 ||
[Analyze grammar]

tayoritthaṃ vicaratostrilocanasamīpataḥ |
agādbahutithaḥ kālo dvijayoḥ sādhuceṣṭayoḥ || 14 ||
[Analyze grammar]

atha devālayaskaṃdhe gavākṣāṃtargatau ca tau |
śyenena kenaciddṛṣṭau krūradṛṣṭyā sukhasthitau || 15 ||
[Analyze grammar]

tacca pārāvatadvaṃdvaṃ śyenaḥ parijighṛkṣukaḥ |
avatīryāṃbarādāśu praviṣṭonyaśivālaye || 16 ||
[Analyze grammar]

tato vilokayāmāsa tadāgamavinirgamau |
kena mārgeṇa viśato durgametau patattriṇau || 17 ||
[Analyze grammar]

kenādhvanā ca niryātaḥ kva kāle kurutaśca kim |
kathaṃ yugapade tau me grāhyau svairaṃ bhaviṣyataḥ || 18 ||
[Analyze grammar]

madhye durgapraviṣṭau ca mamavaśyāvimau na yat |
ekadṛṣṭiḥ kṣaṇaṃ tasthau śyena itthaṃ viciṃtayan || 19 ||
[Analyze grammar]

aho durgabalaṃ prājñāḥ śaṃsaṃtyeveti hetutaḥ |
durbalopyākalayituṃ sahasārirna śakyate || 20 ||
[Analyze grammar]

kariṇāṃ tu sahasreṇa varāśvānāṃ na lakṣataḥ |
tatkarmasiddhirnṛpaterdurgeṇaikena yadbhavet || 21 ||
[Analyze grammar]

durgastho nābhibhūyeta vipakṣaḥ kenacitkvacit |
svataṃtraṃ yadi durgaṃ syādamarmajñaprakāśitam || 22 ||
[Analyze grammar]

iti durgabalaṃ śaṃsañśyeno roṣāruṇekṣaṇaḥ |
asādhvasau kalaravau vīkṣya yāto nabhoṃgaṇam || 23 ||
[Analyze grammar]

atha pārāvatīdakṣā vipakṣaṃ prekṣya pakṣiṇam |
mahābalaṃ durgabalā prāha pārāvataṃ patim || 24 ||
[Analyze grammar]

kalaravyuvāca |
priya pārāvata prājña sarvakāmi sukhārava |
tava dṛgviṣayaṃ prāptaḥ śyenoya prabalo ripuḥ || 25 ||
[Analyze grammar]

sāvajñaṃ vākyamākarṇya pārāvatyāḥ sa tatpatiḥ |
pārāvatīmuvācedaṃ kā ciṃteti tava priye || 26 ||
[Analyze grammar]

pārāvata uvāca |
kati nāma na saṃtīha subhage vyomacāriṇaḥ |
kati devālayeṣveṣu khagā nopaviśaṃti hi || 27 ||
[Analyze grammar]

kati caiva na paśyaṃti nau sukhasthāviha priye |
tebhyo yadīha bhetavyaṃ kuto nau tatsukhaṃ priye || 28 ||
[Analyze grammar]

ramasva tvaṃ mayā sārdhaṃ tyaja ciṃtāmimāṃ śubhe |
asya śyenavarākasya gaṇanāpi na me hṛdi || 29 ||
[Analyze grammar]

itthaṃ pārāvatavacaḥ śrutvā pārāvatī tataḥ |
maunamālaṃbya saṃtasthe patyuḥ pādārpitekṣaṇā || 30 ||
[Analyze grammar]

hitavartmopadiśyāpi priya priyacikīrṣayā |
sādhvyā joṣaṃ samāstheyaṃ kāryaṃ patyurvacaḥ sadā || 31 ||
[Analyze grammar]

anyedyurapyathāyātaḥ śyeno paśyatsa daṃpatī |
aparicchinnayā dṛṣṭyā yathā mṛtyurgatāyuṣam || 32 ||
[Analyze grammar]

atha maṃḍalagatyā sa prāsādaṃ parito bhraman |
nirīkṣya tadgatāyātau yāto gaganamārgataḥ || 33 ||
[Analyze grammar]

gate'tha nabhasi śyene punaḥ pārāvatāṃganā |
provāca preyasī nātha dṛṣṭo duṣṭastvayā'hitaḥ || 34 ||
[Analyze grammar]

tasyā vākyaṃ samākarṇya punaḥ kalaravobravīt |
kiṃ kariṣyatyasau mugdhe mama vyomavihāriṇaḥ || 35 ||
[Analyze grammar]

durgaṃ ca svargatulyaṃ me yatra nāstyarito bhayam |
ayaṃ na tā gatīrvetti yā vedāhaṃ nabhoṃgaṇe || 36 ||
[Analyze grammar]

praḍīnoḍḍīna saṃḍīna kāṃḍavyāḍakapāṭikāḥ || |
sraṃsanī maṃḍalavatī gatayoṣṭāvudāhṛtāḥ || 37 ||
[Analyze grammar]

yathaitāsviha kauśalyaṃ mayi pārāvati priye |
gatiṣu kvāpi kasyāpi pakṣiṇo na tathāṃbare || 38 ||
[Analyze grammar]

sukhena tiṣṭha kā ciṃtā mayi jīvati te priye |
iti tadvacanaṃ śrutvā sāsthitā mūkavatsatī || 39 ||
[Analyze grammar]

aparedyurapi śyenastatra bhāraśilātale |
kiyadaṃtaramāsādyopaviṣṭo'tiprahṛṣṭavat || 40 ||
[Analyze grammar]

āyāmaṃ tatra saṃsthitvā tatkulāyaṃ vilokya ca |
punarvinirgataḥ śyenaḥ sāpi bhītābravītpunaḥ || 41 ||
[Analyze grammar]

priyasthānamidaṃ tyājyaṃ duṣṭadṛṣṭividūṣitam |
asau krūroti nikaṭamupaviṣṭo'tihṛṣṭavat || 42 ||
[Analyze grammar]

sāvajñaṃ sa punaḥ prāha kiṃ kariṣyatyasau priye |
mṛgākṣīṇāṃ svabhāvoyaṃ prāyaśo bhīruvṛttayaḥ || 43 ||
[Analyze grammar]

itaredyurapi prāptaḥ sa ca śyeno mahābalaḥ |
tayorabhimukhaṃ tatra sthito yāma dvayāvadhi || 44 ||
[Analyze grammar]

punarvilokya tadvartma śīghraṃ yāto yathāgatam |
gatetha śakunau tasminsā babhāṣe vihaṃgamī || 45 ||
[Analyze grammar]

nātha sthānāṃtaraṃ yāvo mṛtyurnau nikaṭotra yat |
punarduṣṭe praṇaṣṭesminnāvāṃ syāvaḥ sukhaṃ priya || 46 ||
[Analyze grammar]

priya yasya sapakṣasya gatiḥ sarvatra siddhidā |
sa kiṃ svadeśarāgeṇa nāśaṃ prāpnoti buddhimān || 47 ||
[Analyze grammar]

sopasargaṃ nijaṃ deśaṃ tyaktvā yonyatra na vrajet |
sa paṃgurnāśamāpnoti kūlasthita iva drumaḥ || 48 ||
[Analyze grammar]

priyoditaṃ niśamyeti sa bhavitrī daśārditaḥ |
sarīḍhaṃ punarapyāha priye mā bhaiḥ khagāttataḥ || 49 ||
[Analyze grammar]

athāparasminnahani sa śyenaḥ prātareva hi |
taddvāradeśamāsādya sāyaṃ yāvatsthito balaḥ || 50 ||
[Analyze grammar]

astācalasya śikharaṃ yāte bhānau gate khage |
kulāyādbāhyamāgatyovāca pārāvatī patim || 51 ||
[Analyze grammar]

nātha nirgamanasyāyaṃ kālaḥ kālo'tidūrataḥ |
yāvattāvadviniryāhi tyaktvā māmapi sanmate || 52 ||
[Analyze grammar]

tvayi jīvati duṣprāpyaṃ na kiṃcijjagatītale |
punardārāḥ punarmitraṃ punarvasu punargṛham || 53 ||
[Analyze grammar]

yadyātmā rakṣitaḥ puṃsā dārairapi dhanairapi |
tadā sarvaṃ hariścaṃdrabhūpeneveha labhyate || 54 ||
[Analyze grammar]

ayamātmā priyo baṃdhurayamātmā mahaddhanam |
dhamārthakāmamokṣāṇāmayamātmārjakaḥ paraḥ || 55 ||
[Analyze grammar]

yāvadātmani vai kṣemaṃ tāvatkṣemaṃ jagattraye |
sopi kṣemaḥ sumatinā yaśasā saha vāṃchyate || 96 ||
[Analyze grammar]

yaśohīnaṃ tu yatkṣemaṃ tatkṣemānnidhanaṃ varam |
tadyaśaḥ prāpyate puṃbhirnītimārgapravartane || 57 ||
[Analyze grammar]

ato nītipathaṃ śrutvā nātha sthānādito vraja |
na gamiṣyasi cetprātastato me saṃsmariṣyasi || 58 ||
[Analyze grammar]

ityuktopi sa vai patnyā pārāvatyā sumedhayā |
na niryayau pratisthānādbhavitryā prativāritaḥ || 59 ||
[Analyze grammar]

athoṣasi samāgatya śyenena balinā tadā |
tannirgamādhvā saṃruddhaḥ kiṃcidbhakṣyavatā mune || 60 ||
[Analyze grammar]

dināni katicittatra sthitvā śyeno mahāmatiḥ |
pārāvatamuvācedaṃ dhiktvāṃ pauruṣavarjitam || 61 ||
[Analyze grammar]

kiṃvā yudhyasva durbuddhe kiṃvā niryāhi me girā |
kṣudhākṣīṇo mṛtaḥ paścānnirayaṃ yāsyasi dhruvam || 62 ||
[Analyze grammar]

dvau bhavaṃtāvahaṃ caikaścalau jayaparājayau |
sthānārthaṃ yudhyataḥ sattvātsvargo vā durgameva vā || 63 ||
[Analyze grammar]

purupārthaṃ samālaṃbya ye yataṃte mahādhiyaḥ |
vidhireva hi sāhāyyaṃ kuryāttatsattvacoditaḥ || 64 ||
[Analyze grammar]

itthaṃ sa śyenasaṃproktaḥ patnyāpyutsāhitaḥ khagaḥ |
ayudhyattena śyenena svadurgadvāramāśritaḥ || 65 ||
[Analyze grammar]

kṣudhitastṛṣitaḥ sotha śyenena balinā dhṛtaḥ |
caraṇena dṛḍhenāśu caṃcvā sāpi dhṛtā khagī || 66 ||
[Analyze grammar]

tāvādāyoḍḍayāṃcakre śyeno vyomani satvaram |
ciṃtayadbhakṣaṇasthānamanyapakṣivivarjitam || 67 ||
[Analyze grammar]

atha patnyā kalaravaḥ proktastatra sumedhayā |
vacovamānitaṃ nātha tvayā me strīti buddhitaḥ || 68 ||
[Analyze grammar]

ato'vasthāmimāṃ prāptaḥ kiṃ kuryāmabalāyataḥ |
adhunāpi vacaścaikaṃ karoṣi yadi me priya || 65 ||
[Analyze grammar]

tadā hitaṃ te vakṣyāmi kuru caivāvicāritam |
mamaikavākyakaraṇātstrījito na bhavipyasi || 70 ||
[Analyze grammar]

yāvadāsyagatāsmyasya yāvatkhastho na bhūmigaḥ |
tāvadātmavimuktyaivamareḥ pādaṃ dṛḍhaṃ daśa || 71 ||
[Analyze grammar]

iti patnīvacaḥ śrutvā tathā sa kṛtavānkhagaḥ |
sapīḍito dṛḍhaṃ pāde śyenaścītkṛtavānbahu || 72 ||
[Analyze grammar]

tena cītkaraṇenātha muktā sā mukhasaṃpuṭāt |
pādāṃguli ślathatvena sopi pārāvato'patat || 73 ||
[Analyze grammar]

vipadyapi ca na prājñaiḥ saṃtyā jyaḥ kvacidudyamaḥ |
kva caṃcupuṭastasya kva ca tatpādapīḍanam || 74 ||
[Analyze grammar]

kva ca dvayostathābhūtā darermokṣaṇamadbhutam |
durbalepyudyamavati phalaṃ bhāgyaṃ yato'rpayet || 75 ||
[Analyze grammar]

tasmādbhāgyānusāreṇa phalatyeva sadodyamaḥ |
praśaṃsaṃtyudyamaṃ cāto vipadyapi manīṣiṇaḥ || 76 ||
[Analyze grammar]

atha tau kālayogena vipannau sarayūtaṭe |
muktipuryāmayodhyāyāmeko vidyādharo'bhavat || 77 ||
[Analyze grammar]

mṛtānāṃ yatra jaṃtūnāṃ kāśīprāptirbhaveddhruvam |
maṃdāradāmatanayo nāmnā parimalālayaḥ || 78 ||
[Analyze grammar]

anekavidyānilayaḥ kalākauśalabhājanam |
kaumāraṃ vaya āsādya śivabhaktiparobhavat || 79 ||
[Analyze grammar]

niyamaṃ cātijagrāha vijiteṃdriyamānasaḥ |
ekapatnīvrataṃ nityaṃ cariṣyāmīti niścitam || 80 ||
[Analyze grammar]

parayoṣitsamāsaktirāyuḥ kīrti balaṃ sukham |
haretsvarga gatiṃ cāpi tasmāttāṃ varjayetsudhīḥ || 81 ||
[Analyze grammar]

aparaṃ cāpi niyamaṃ sa śuciṣmānsamādade |
gatajanmāṃtarābhyāsāttrilocanasamāśrayāt || 82 ||
[Analyze grammar]

samastapuṇyanilayaṃ samastārthaprakāśakam |
samastakāmajanakaṃ parānaṃdaikakāraṇam || 83 ||
[Analyze grammar]

yāvaccharīramarujaṃ yāvanneṃdriyaviplavaḥ |
tāvattrilocanaṃ kāśyāmanarcyāśnāmi nāṇvapi || 84 ||
[Analyze grammar]

itthaṃ māṃdāradāmiḥ sa nityaṃ parimalālayaḥ |
kāśyāṃ triviṣṭapaṃ draṣṭuṃ samāgacchetprayatnavān || 85 ||
[Analyze grammar]

pārāvatyapi sā jātā ratnadīpasya maṃdire |
nāgarājasya pātāle nāmnā ratnāvalīti ca || 86 ||
[Analyze grammar]

samastanāgakanyānāṃ rūpaśīlakalāguṇaiḥ |
ekaiva ratnabhūtāsīdratnadīporagātmajā || 87 ||
[Analyze grammar]

tasyā sakhīdvayaṃ cāsīdekā nāmnā prabhāvatī |
kalāvatī tathānyā ca nityaṃ tadanuge ubhe || 88 ||
[Analyze grammar]

svadehādanapāyinyau chāyākāṃtī yathā tayā |
te dve sakhyāvabhūtāṃhi ratnāvalyā ghaṭodbhava || 89 ||
[Analyze grammar]

sā tu bālye vyatikrāṃte kiṃcidudrinnayauvanā |
śivabhaktaṃ svapitaraṃ dṛṣṭvā niyamamagrahīt || 90 ||
[Analyze grammar]

pitastrilocanaṃ kāśyāmarcayitvā dinedine |
ābhyāṃ sakhībhyāṃ sahitā maunaṃ tyakṣyāmi nānyathā || 91 ||
[Analyze grammar]

evaṃ nāgakumārī sā sakhīdvayasamanvitā |
trilocanaṃ samabhyarcya gṛhānaharahovrajet || 92 ||
[Analyze grammar]

dinedine sā pratyagraiḥ kusumairiṣṭagaṃdhibhiḥ |
suvicitrāṇi mālyāni pariguṃphyārcayedvibhum || 93 ||
[Analyze grammar]

tisropi gītaṃ gāyaṃti lasadgāṃdhārasuṃdaram |
rāsamaṃḍalabhedena lāsyaṃ tisropi kurvate || 94 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgāṃśca layatālavicakṣaṇāḥ |
vādayaṃti mudā yuktāstisropīśvarasannidhau || 95 ||
[Analyze grammar]

itthamārādhayaṃtīśaṃ tisro nāgakumārikāḥ |
vicitragaṃdhamālābhiḥ saṃmārjanavilepanaiḥ || 96 ||
[Analyze grammar]

ekadā mādhave māsi tṛtīyāyāmupoṣitāḥ |
rātrau jāgaraṇaṃ kṛtvā nṛtyagītakathādibhiḥ || 97 ||
[Analyze grammar]

prātaścaturthīṃ snātvātha tīrthaṃ pailipile śubhe |
trilocanaṃ samarcyātha prasuptā raṃgamaṃḍape || 98 ||
[Analyze grammar]

suptāsu tāsu bālāsu trinetraḥ śaśibhūṣaṇaḥ |
śuddhakarpūragaurāṃgo jaṭāmukuṭamaṃḍalaḥ || 99 ||
[Analyze grammar]

tamālanīlasugrīvaḥ sphuratphaṇivibhūṣaṇaḥ |
vāmārdhavilasacchaktirnāgayajñopavītavān || 100 ||
[Analyze grammar]

tasmādeva viniṣkramya liṃgātpannagamekhalāt |
uvāca ca tato bālā vibhuruttiṣṭhateti saḥ || 1 ||
[Analyze grammar]

utthāya tā vinirmārjya locane śrutisaṃgate |
aṃgamoṭanavatyaśca jṛṃbhābhiḥ kvaṇitānanāḥ || 2 ||
[Analyze grammar]

yāvatpaśyaṃti purataḥ saṃbhramāpannamānasāḥ |
atarkitāgamastāvattābhirdṛṣṭastrilocanaḥ || 3 ||
[Analyze grammar]

vavaṃduratha tā bālā jñātvā lakṣmabhirīśvaram |
tuṣṭvuśca prahṛṣṭāsyāḥ sannakaṃṭhyotigadgadam || 4 ||
[Analyze grammar]

jayaśaṃbho jayeśāna jaya sarvaga sarvada |
jaya tripurasaṃhartarjayāṃdhakaniṣūdana || 5 ||
[Analyze grammar]

jaya jālaṃdharahara jaya kaṃdarpadarpahṛt |
jaya trailokyajanaka jaya trailokyavardhana || 6 ||
[Analyze grammar]

jaya trailokyanilaya jaya trailokyavaṃdita |
jaya bhaktajanādhīna jaya pramathanāyaka || 7 ||
[Analyze grammar]

jaya tripathagāpāthaḥ prakṣālitajaṭātaṭa |
jaya caṃdrakalājyotirvidyotitajagattraya || 8 ||
[Analyze grammar]

jaya sarpaphaṇāratna prabhābhāsitavigraha |
jayādrirājatanayā tapaḥkrītārdhadehaka || 9 ||
[Analyze grammar]

jaya śmaśānanilaya jaya vārāṇasīpriya |
jayānaṃdavanādhyāsi prāṇinirvāṇadāyaka || 110 ||
[Analyze grammar]

jaya viśvapate śarva śarvarīparivarjita |
jaya nṛtyapriyeśogra jaya gītaviśārada || 11 ||
[Analyze grammar]

jaya praṇavasadvāsa jaya dhāma mahānidhe |
jaya śūlinvirūpākṣa jaya praṇatasarvada || 12 ||
[Analyze grammar]

vidhiḥ sarvavidhijñopi na tvāṃ stotuṃ vicakṣaṇaḥ |
vāco vācaspaternātha tvatstutau parikuṃṭhitāḥ || 13 ||
[Analyze grammar]

vidaṃti vedāḥ sarvajña na tvāṃ nātha yathārthataḥ |
manatīha mano na tvāmanaṃtaṃ cādivarjitam || 14 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ |
trilocana namastubhyaṃ triviṣṭapa namostu te || 15 ||
[Analyze grammar]

ityuktvā daṃḍavadbhūmau praṇipetuḥ kumārikāḥ |
athotthāpya kumārīstāḥ provāca śaśibhūṣaṇaḥ || 16 ||
[Analyze grammar]

suto maṃdāradāmnaśca nāmnā parimalālayaḥ |
patirvidyādharavaro bhavatīnāṃ bhaviṣyati || 17 ||
[Analyze grammar]

ciraṃ vidyādhare loke bhogānbhuktvā samaṃtataḥ |
tato nirvedamāpannāḥ kāśīsiddhimavāpsyatha || 18 ||
[Analyze grammar]

yūyaṃ tisropi me bhaktāḥ sa ca vidyādharo yuvā |
catvāropyeta evātra pratimokṣamavāpsyatha || 19 ||
[Analyze grammar]

janmāṃtarepi me sevā bhavatībhiśca tena ca |
vihitā tena vo janma nirmalaṃ bhaktibhāvitam || 120 ||
[Analyze grammar]

etacca bhavatī stotraṃ yaḥ paṭhiṣyati me puraḥ |
tasya kāmaṃ pradāsyāmi bhavatīnāmiva sphuṭam || 21 ||
[Analyze grammar]

tyajetkṣapākṛtaṃ pāpaṃ śuciḥ prātaḥ paṭhannaraḥ |
divākṛtamalaṃ haṃti sāyaṃ paṭhanataḥ sphuṭam || 22 ||
[Analyze grammar]

ityuktavati deveśe tāḥ kanyā hṛṣṭamānasāḥ |
praṇamya procurīśānaṃ prabaddhakarasaṃpuṭāḥ || 23 ||
[Analyze grammar]

nāgakanyā ūcuḥ |
pṛcchāmo brūhi no nātha karuṇākara śaṃkara |
janmāṃtare kathaṃ sevā caturbhirbhavataḥ kṛtā || 24 ||
[Analyze grammar]

bhavaprāgbhava vṛttāṃtaṃ tasyāpi sukṛtātmanaḥ |
asmākamapi cākhyāhi kṛpāṃ kuru kṛpānidhe || 25 ||
[Analyze grammar]

iti śrutvā praṇayato bālodīritamīśitā |
provāca tāsāṃ tasyāpi bhavāṃtaraviceṣṭitam || 26 ||
[Analyze grammar]

īśvara uvāva |
śṛṇudhvaṃ nāgatanayāstisropi hi samāhitāḥ |
prāgbhave bhavatīnāṃ ca tasyāpi kathayāmyaham || 97 ||
[Analyze grammar]

eṣā ratnāvalī pūrvamāsītpārāvatī khagī |
sa ca vidyādharavaraḥ patirasyāḥ khagobhavat || 28 ||
[Analyze grammar]

prāsādetra mamaitābhyāmuṣitaṃ suciraṃ sukham |
rajaḥprāsādasaṃlagnaṃ nunnaṃ pakṣānilaiḥ punaḥ || 29 ||
[Analyze grammar]

upariṣṭādadhastācca kṛtā bahvyaḥ pradakṣiṇāḥ |
vyomnā saṃcaramāṇābhyāṃ saṃcaradbhyāṃ mamājire || 130 ||
[Analyze grammar]

snātaṃ caturnade tīrthe pītaṃ tatrāṃbu cāsakṛt |
ābhyāṃ kalaravābhyāṃ ca kṛtaḥ kalaravo mude || 31 ||
[Analyze grammar]

etābhyāṃ sthiracetobhyāṃ muditābhyāmatīva hi |
dṛṣṭāni kautukānyatra mama bhaktaiḥ kṛtāni vai || 32 ||
[Analyze grammar]

amūbhyāṃ bahuśo dṛṣṭā mama maṃgaladīpikāḥ |
pītaṃ śrutipuṭābhyāṃ ca mama nāmākṣarāmṛtam || 33 ||
[Analyze grammar]

tiryagyoniprabhāvena na mṛtau mama sannidhau |
mṛtaṃ puryāmayodhyāyāṃ kāśīprāptikṛti dhruvam || 34 ||
[Analyze grammar]

ayodhyānidhanādeṣā ratnadīpasutābhavat |
patiḥ pārāvato'syāḥ sa jāto vidyādharāṃgajaḥ || 35 ||
[Analyze grammar]

eṣā prabhāvatī nāgī nāgarājasya padminaḥ |
iha janmani kanyāsītpūrvaṃ janma bravīmi vaḥ || 36 ||
[Analyze grammar]

triśikhasyorageṃdrasya sutā ceyaṃ kalāvatī |
etasyā api vṛttāṃtaṃ niśāmayata vacmyaham || 37 ||
[Analyze grammar]

bhavāṃtare tṛtīye'taḥ kanye cārāyaṇasya ha |
āstāṃ maharṣeḥ śīlāḍhye premavatyau parasparam || 38 ||
[Analyze grammar]

pitrā cārāyaṇenāpi tābhyāṃ saṃpreritena te |
āmuṣyāyaṇa putrāya datte nārāyaṇāya hi || 39 ||
[Analyze grammar]

aprāptayauvanaḥ sotha samidāharaṇāya vai |
gato vidhivaśāddaṣṭo daṃdaśūkena kānane || 140 ||
[Analyze grammar]

bhavānīgautamī nāmnyo te tu cārāyaṇāṃgaje |
vaidhavya duḥkhamāpanne dainyagraste babhūvatuḥ || 41 ||
[Analyze grammar]

ataeva prayatnena pariṇetā vivarjayet |
devatāsaridāhvānāṃ kanyā pāṇigrahe sudhīḥ || 42 ||
[Analyze grammar]

atharṣeḥ kasyaciddaivādāśrame paramādbhute |
raṃbhāphalānyadattāni mohājjagṛhatustadā || 43 ||
[Analyze grammar]

kṛtvā māsopavāsādi vratāni brāhmaṇāṃgaje |
avāpya nidhanaṃ kālācchākhāmṛgyau babhūvatuḥ || 44 ||
[Analyze grammar]

phalacauryavipākena vānarītvaṃ tayorabhūt |
śīlarakṣaṇadharmeṇa kāśyāṃ janimavāpatuḥ || 45 ||
[Analyze grammar]

sa ca nārāyaṇo vipraḥ pitṛśuśrūṣaṇavrataḥ |
daṣṭopi daṃdaśūkena kāśyāṃ pārāvatobhavat || 46 ||
[Analyze grammar]

evaṃ bhavāṃtarecāsīdetayoḥ patireṣa kaḥ |
tisṛṇāṃ bhavatīnāṃ ca bhāvī bhartādhunāpi hi || 47 ||
[Analyze grammar]

prāsādasyāsya pārśve tu nyagrodhastu mahānabhūt |
tasmiñśākhini śākhāḍhye śākhāmṛgyau babhūvatuḥ || 48 ||
[Analyze grammar]

catuḥsrotasvinī tīrthe krīḍayā ca mamajjatuḥ |
papatuścāpi pānīyaṃ tasmiṃstīrthaṃ tṛṣāture || 49 ||
[Analyze grammar]

jātisvabhāvacāpalyātkrīḍaṃtyau ca pradakṣiṇam |
cakraturbahukṛtvaśca liṃgaṃ dadṛśaturbahu || 150 ||
[Analyze grammar]

vicaraṃtyāviti svairaṃ tatra nyagrodha sannidhau |
kenacidyogiveṣeṇa pāśena ca niyaṃtrite || 51 ||
[Analyze grammar]

bhikṣārthaṃ śikṣite tena tadutplutyādi nartanam |
atha te kvāpi markaṭyau kāladharmavaśaṃgate || 52 ||
[Analyze grammar]

kāśīvāsaja puṇyena trailocanyānusevayā |
prādakṣiṇyādirūpiṇyā jāte nāgasute iti || 53 ||
[Analyze grammar]

adhunā taṃ patiṃ prāpya vidyādharakumārakam |
nirviśya svargabhogāṃśca kāśyāṃ nirvṛtimeṣyatha || 54 ||
[Analyze grammar]

yadalpamapi vai kāśyāṃ kṛtaṃ karma śubhāvaham |
tasya mokṣaḥ parīpāko niścitaṃ madanugrahāt || 55 ||
[Analyze grammar]

trilokyā api sarvasyāḥ śreṣṭhā vārāṇasī purī |
tatopi liṃgamoṃkāraṃ tatopyatra trilocanam || 56 ||
[Analyze grammar]

tiṣṭhamānotra liṃgehaṃ bhaktamuktiṃ diśāmyaham |
tataḥ sarvaprayatnena kāśyāṃ pūjyastrilocanaḥ || 57 ||
[Analyze grammar]

ityuktvā devadeveśastatprāsādāṃtaraṃ viśat |
avācyarūpamāsādya sthūlaṃ tribhuvanādapi || 58 ||
[Analyze grammar]

tāśca svaṃ svaṃ padaṃ prāpya tadvṛttāṃtamaśeṣataḥ |
svamātṛpurataścoktvā kṛtakṛtyā ivābhavan || 59 ||
[Analyze grammar]

ekadā mādhave māsi mahāyātrā samāgatā |
vidyādharāstathā nāgā militāḥ saparicchadāḥ || 160 ||
[Analyze grammar]

virajaske mahākṣetre trilocanasamīpataḥ |
devasya varadānācca pṛṣṭvānyonyaṃ kulāvalīm || 61 ||
[Analyze grammar]

vidyādharāya tā nāgaiḥ kanyāstisropi kalpitāḥ |
maṃdāradāmā saṃtuṣṭaḥ prāpya tacca snuṣātrayam || 62 ||
[Analyze grammar]

ratnadīpaśca nāgeṃdraḥ padmī ca bhujageśvaraḥ |
triśikhopi phaṇīṃdraśca hṛṣṭā ete trayopi ca || 63 ||
[Analyze grammar]

jāmātaraṃ samāsādya śubhaṃ parimalālayam |
anyonyaṃ svajanāste tu mudā vikasitekṣaṇāḥ || 64 ||
[Analyze grammar]

vivāhotsava mākalpya svaṃ svaṃ bhuvanamāviśan |
trilocanasya liṃgasya varṇayaṃtotigauravam || 65 ||
[Analyze grammar]

sa ca vidyādharaḥ śrīmānnāgībhirvipulaṃ sukham |
bhuktvā vārāṇasīṃ prāpya saṃsevyātha trilocanam || 66 ||
[Analyze grammar]

gāyangītaṃ sumadhuraṃ nāgībhiḥ sahitaḥ kṛtī |
ātmānaṃ cātisaṃsmṛtya madhye liṃgaṃ layaṃ gataḥ || 67 ||
[Analyze grammar]

skaṃda uvāca |
trilocanasya mahimā kalau devena gopitaḥ |
atolpasattvā manujā na talliṃgamupāsate || 68 ||
[Analyze grammar]

trilocanakathāmetāṃ śrutvā pāpānvitopyaho |
vipāpmā jāyate martyo labhate ca parāṃ gatim || 169 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe trilocanaprabhāvonāma ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: