Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
śrutvoṃkārakathāmetāṃ mahāpātakanāśinīm |
na tṛptosmi viśākhātha brūhi traiviṣṭapīṃ kathām || 1 ||
[Analyze grammar]

kathaṃ ca kathitā devyai devadevena ṣaṇmukha |
āvirbhūtirmahābuddhe puṇyā trailocanī parā || 2 ||
[Analyze grammar]

skaṃda uvāca |
ākarṇaya mune vacmi kathāṃ śramanivāriṇīm |
yathā devena kathitāṃ triviṣṭapasamudbhavām || 3 ||
[Analyze grammar]

virajākhyaṃ hi tatpīṭhaṃ tatra liṃgaṃ triviṣṭapam |
tatpīṭhadarśanādeva virajā jāyate naraḥ || 4 ||
[Analyze grammar]

tisrastu saṃgatāstatra srotasvinyo ghaṭodbhava |
tisraḥ kalmaṣahāriṇyo dakṣiṇe hi trilocanāt || 5 ||
[Analyze grammar]

srotomūrtidharāḥ sākṣālliṃgasnapanahetave |
sarasvatyatha kāliṃdī narmadā cātiśarmadā || 6 ||
[Analyze grammar]

tisropi hi trisaṃdhyaṃ tāḥ saritaḥ kuṃbhapāṇayaḥ |
snapayaṃti mahādhāma liṃgaṃ traiviṣṭapaṃ mahat || 7 ||
[Analyze grammar]

liṃgāni paritastābhiḥ svanāmnāsthāpi tānyapi |
teṣāṃ saṃdarśanātpuṃsāṃ tāsāṃ snānaphalaṃ bhavet || 8 ||
[Analyze grammar]

sarasvatīśvaraṃ liṃgaṃ dakṣiṇena triviṣṭapāt |
sārasvataṃ padaṃ dadyāddṛṣṭaṃ spṛṣṭaṃ ca jāḍyahṛt || 9 ||
[Analyze grammar]

yamuneśaṃ pratīcyāṃ ca narairbhaktyā samarcitam |
api kilbiṣavadbhiśca yamalokanivāraṇam || 10 ||
[Analyze grammar]

dṛṣṭaṃ trilocanātprācyāṃ narmadeśaṃ suśarmadam |
talliṃgārcanato nṛṇāṃ garbhavāso niṣidhyate || 11 ||
[Analyze grammar]

snātvā pilipilā tīrthe triviṣṭapasamīpataḥ |
dṛṣṭvā trilocanaṃ liṃgaṃ kiṃ bhūyaḥ pariśocati || 12 ||
[Analyze grammar]

triviṣṭapasya liṃgasya smaraṇādapi mānavaḥ |
triviṣṭapa patirbhūyānnātra kāryā vicāraṇā || 13 ||
[Analyze grammar]

triviṣṭapasya draṣṭāraḥ sraṣṭāraḥ syurna saṃśayaḥ |
kṛtakṛtyāsta evātra ta evātra mahādhiyaḥ || 14 ||
[Analyze grammar]

ānaṃdakānane liṃgaṃ praṇataṃ yaistriviṣṭapam |
trilocanasya nāmāpi yaiḥ śrutaṃ śuddhabuddhibhiḥ || 15 ||
[Analyze grammar]

saptajanmārjitātpāpātte pūtā nātra saṃśayaḥ |
pṛthivyāṃ yāni liṃgāni teṣu dṛṣṭeṣu yatphalam || 16 ||
[Analyze grammar]

tatsyātriviṣṭape dṛṣṭe kāśyāṃ manye tatodhikam |
kāśyāṃ triviṣṭape dṛṣṭe dṛṣṭaṃ sarvaṃ triviṣṭapam || 17 ||
[Analyze grammar]

kṣaṇānnirdhūta pāposau na punargarbhabhāgbhaveta |
sa snātaḥ sarvatīrtheṣu sarvāvabhṛthavānsa ca || 18 ||
[Analyze grammar]

yo vai pilipilā tīrthe snātvottaravahāṃbhasi |
sarittrayaṃ mahāpuṇyaṃ yatra sākṣādvasetsadā || 19 ||
[Analyze grammar]

tatra śrāddhādikaṃ kṛtvā gayāyāṃ kiṃ kariṣyati |
snātvā pilipilā tīrthe kṛtvā vai piṃḍapātanam || 20 ||
[Analyze grammar]

dṛṣṭvā triviṣṭapaṃ liṃgaṃ koṭitīrthaphalaṃ labhet |
yadanyatrārjitaṃ pāpaṃ tatkāśī darśanādvrajet || 21 ||
[Analyze grammar]

kāśyāṃ tu yatkṛtaṃ pāpaṃ tatpaiśācapadapradam |
pramādātpātakaṃ kṛtvā śaṃbhorānaṃdakānane || 22 ||
[Analyze grammar]

dṛṣṭvā triviṣṭapaṃ liṃgaṃ tatpāpamapi hāsyati |
sarvasminnapi bhūpṛṣṭhe śreṣṭhamānaṃdakānanam || 23 ||
[Analyze grammar]

tatrāpi sarvatīrthāni tatopyoṃkārabhūmikā |
oṃkārādapi salliṃgānmokṣavartma prakāśakāt || 24 ||
[Analyze grammar]

atiśreṣṭhataraṃ liṃgaṃ śreyorūpaṃ trilocanam || 25 ||
[Analyze grammar]

tejasviṣu yathā bhānurdṛśyeṣu ca yathā śaśī |
tathā liṃgeṣu sarveṣu paraṃ liṃgaṃ trilocanam || 26 ||
[Analyze grammar]

trilocanārcakānāṃ sā padavī na davīyasī |
paraṃ nirvāṇapadmāyā mahāsaukhyaikaśevadheḥ || 27 ||
[Analyze grammar]

sakṛttrilocanārcāto yacchreyaḥ samupārjyate |
na tadā janmasaṃpūṃjya liṃgānyanyāni labhyate || 28 ||
[Analyze grammar]

kāśyāṃ trilocanaṃ liṃgaṃ yercayaṃti mahādhiyaḥ |
tercyāstribhuvanaukobhirmamaprītimabhīpsubhiḥ || 29 ||
[Analyze grammar]

kṛtvāpi sarvasaṃnyāsaṃ kṛtvā pāśupatavratam |
niyamebhyaḥ skhalitvāpi kuto bibhyati mānavāḥ || 30 ||
[Analyze grammar]

vidyamāne mahāliṃge mahāpāpaughahāriṇi |
triviṣṭape puṇyarāśau mokṣanikṣepasadmani || 31 ||
[Analyze grammar]

samabhyarcya mahāliṃgaṃ sakṛdeva trilocanam ||' |
mucyate kaluṣaiḥ sarvairapijanmaśatārjitaiḥ || 32 ||
[Analyze grammar]

brahmahāpi surāpo vā steyī vā gurutalpagaḥ |
tatsaṃyogyapi vā varṣaṃ mahāpāpī prakīrtitaḥ || 33 ||
[Analyze grammar]

paradārarataścāpi parahiṃsā ratopi vā |
parāpavādaśīlopi tathā visraṃbhaghātakaḥ || 34 ||
[Analyze grammar]

kṛtaghnopi bhrūṇahāpi vṛṣalīpatireva vā |
mātāpitṛgurutyāgī vahnido garadopi vā || 35 ||
[Analyze grammar]

goghnaḥ strīghnopi śūdraghnaḥ kanyādūṣayitāpi ca |
krūro vā piśuno vāpi nijadharmaparāṅmukhaḥ || 36 ||
[Analyze grammar]

niṃdako nāstiko vāpi kūṭasākṣyapravādakaḥ |
abhakṣyabhakṣako vāpi tathā'vikreya vikrayī || 37 ||
[Analyze grammar]

ityādi pāpaśīlopi muktvaikaṃ śivaniṃdakama |
pāpānniṣkṛtimāpnoti natvā liṃgaṃ trilocanam || 38 ||
[Analyze grammar]

śivaniṃdārato mūḍhaḥ śivaśāstraviniṃdakaḥ |
tasya no niṣkṛtirdṛṣṭā kvāpi śāstrepi kenacit || 39 ||
[Analyze grammar]

ātmaghātī sa vijñeyaḥ sadā trailokyaghātakaḥ |
śivaniṃdāṃ vidhatte yaḥ sa nābhāṣyo'dhamādhamaḥ || 40 ||
[Analyze grammar]

śivaniṃdāratā ye ca śivabhaktajaneṣvapi |
te yāṃti narake ghore yāvaccaṃdradivākarau || 41 ||
[Analyze grammar]

śaivāḥ pūjyāḥ prayatnena kāśyā mokṣamabhīpsubhiḥ |
teṣvarciteṣvapi śivaḥ prīto bhavatyasaṃśayaḥ || 42 ||
[Analyze grammar]

sarveṣāmiha pāpānāṃ prāyaścittacikīrṣayā |
niḥśaṃkaireva vaktavyaṃ pramāṇajñairidaṃ vacaḥ || 43 ||
[Analyze grammar]

puraścaraṇakāmaścedbhītosi yadi pāpataḥ |
manyase yadi naḥ satyaṃ vākyaśāstrapramāṇataḥ || 44 ||
[Analyze grammar]

tataḥ sarvaṃ parityajya kṛtvā manasi niścayam |
ānaṃdakānanaṃ yāhi yatra viśveśvaraḥ svayam || 45 ||
[Analyze grammar]

yatra kṣetrapraviṣṭānāṃ narāṇāṃ niścitātmanām |
na bādhate'ghanicayaḥ prāpyeta ca parovṛṣaḥ || 46 ||
[Analyze grammar]

tatrādyāpi mahātīrthaṃ trisrotasyatinirmale |
puṇye pilipilānāmni trisaritparisevite || 47 ||
[Analyze grammar]

trilocanākṣivikṣepa parikṣipta mahainasi |
snātvā gṛhyoktavidhinā tarpaṇīyānpratarpya ca || 48 ||
[Analyze grammar]

dattvā deyaṃ yathāśakti vittaśāṭhyavivarjitaḥ |
dṛṣṭvā triviṣṭapaṃ liṃgaṃ samabhyarcyātibhaktitaḥ || 49 ||
[Analyze grammar]

gaṃdhādyairvividhairmālyaiḥ paṃcāmṛtapuraḥsaraiḥ |
dhūpairdīpaiḥ sanaivedyairvāsobhirbahubhūṣaṇaiḥ || 50 ||
[Analyze grammar]

pūjopakaraṇairdravyairghaṃṭādarpaṇacāmaraiḥ |
citradhvajapatākābhirnṛtyavādyasugāyanaiḥ || 51 ||
[Analyze grammar]

japaiḥ pradakṣiṇābhiśca namaskārairmudāyutaiḥ |
paricārakasaṃtoṣaiḥ kṛtveti paripūjanam || 52 ||
[Analyze grammar]

brāhmaṇānvācayetpaścānniṣpāpohamiti bruvan |
evaṃ kurvannaraḥ prājño nirenā jāyate kṣaṇāt || 53 ||
[Analyze grammar]

tataḥ paṃcanade snātvā maṇikarṇī hrade tataḥ |
tato viśveśamabhyarcya prāpnoti sukṛtaṃ mahat || 54 ||
[Analyze grammar]

prāyaścittamidaṃ proktaṃ mahāpāpaviśodhanam |
nāstike na pravaktavyaṃ kāśīmāhātmya niṃdake || 55 ||
[Analyze grammar]

dadacca dravyalobhena prāyaścittamidaṃ śubham |
dātā narakamāpnoti satyaṃsatyaṃ ghaṭodbhava || 55 ||
[Analyze grammar]

kṣamāṃ pradakṣiṇīkṛnya yatphalaṃ samyagāpyate |
pradoṣe tatphalaṃ kāśyāṃ saptakṛtvastrilocane || 57 ||
[Analyze grammar]

bhujaṃgamekhalaṃ liṃgaṃ kāśyāṃ dṛṣṭvā triviṣṭapam |
janmāṃtarepi muktaḥ syādanyatra maraṇe sati || 58 ||
[Analyze grammar]

anyatra sarvaliṃgeṣu puṇyakālo viśiṣyate |
triviṣṭape puṇyakālaḥ sadā rātridivaṃ nṛṇām || 59 ||
[Analyze grammar]

liṃgānyoṃkāramukhyāni sarvapāpaprakṛṃtyalam |
paraṃ trailocanī śaktiḥ kācidanyaiva pārvati || 60 ||
[Analyze grammar]

yataḥ sarveṣu liṃgeṣu liṃgametadanuttamam |
tatkāraṇaṃ śṛṇva parṇe karṇe kuru vadāmyaham || 61 ||
[Analyze grammar]

purā me yogayuktasya liṃgametadbhuvastalāt |
udbhidya saptapātālaṃ niragātpurato mahat || 62 ||
[Analyze grammar]

asmiṃllige purā gauri suguptaṃ tiṣṭhatā mayā |
tubhyaṃ netratrayaṃ dattaṃ niraikṣiṣṭhāstathottamam || 63 ||
[Analyze grammar]

tadā prabhṛti deveśi liṃgametattrilocanama |
viṣṭapatritayāṃtasthairgīyate jñānadṛṣṭidam || 54 ||
[Analyze grammar]

trilocanasya ye bhaktāstepi sarve trilocanāḥ |
mama pāriṣadāste tu jīvanmuktā'sta eva hi || 65 ||
[Analyze grammar]

trilocanasya liṃgasya mahimānaṃ na kaścana |
samyagvetti maheśāni mayaiva parigopitam || 66 ||
[Analyze grammar]

śuklarādhatṛtīyāyāṃ snātvā pailipile hrade |
upoṣaṇaparā bhaktyā rātrau jāgaraṇānvitāḥ || 67 ||
[Analyze grammar]

trilocanaṃ pūjayitvā prātaḥ snātvāpi tatra vai |
punarliṃgaṃ samabhyarcya dattvā dharmaghaṭānapi || 68 ||
[Analyze grammar]

sānnānsadakṣiṇāndevi pitṝnuddiśya harṣitāḥ |
vidhāya pāraṇaṃ paścācchivabhaktajanaiḥ saha || 69 ||
[Analyze grammar]

visṛjya pārthivaṃ dehaṃ tena puṇyena noditāḥ |
bhavaṃti devi niyataṃ gaṇā mama purogamāḥ || 70 ||
[Analyze grammar]

tāvaddhamaṃti saṃsāre devā martyā mahoragāḥ |
gauri yāvanna paśyaṃti kāśyāṃ liṃgaṃ trilocanam || 71 ||
[Analyze grammar]

sakṛttriviṣṭapaṃ dṛṣṭvā snātvā pailipile hrade |
na jātuḥ mātustanapo jāyate jaṃturatra hi || 72 ||
[Analyze grammar]

pratimāsaṃ sadāṣṭamyāṃ caturdaśyāṃ ca bhāmini |
āyāṃti sarvatīrthāni draṣṭuṃ devaṃ triviṣṭapam || 73 ||
[Analyze grammar]

triviṣṭapāddakṣiṇataḥ snātaḥ pailipileṃ'bhasi |
tatra saṃdhyāmupāsyaikāṃ rājasūyaphalaṃ labhet || 74 ||
[Analyze grammar]

pādodakākhyastatraiva kūpaḥ pāpavināśakaḥ |
prāśya tasyodakaṃ martyo na martyo jāyate punaḥ || 75 ||
[Analyze grammar]

tasya liṃgasya pārśve tu saṃti liṃgānyanekaśaḥ |
kaivalyadāni tānyatra darśanātsparśanādapi || 76 ||
[Analyze grammar]

tatra śāṃtanavaṃ liṃgaṃ gaṃgātīre pratiṣṭhitam |
taddṛṣṭvā śāṃtimāpnoti naraḥ saṃsāratāpitaḥ || 77 ||
[Analyze grammar]

taddakṣiṇe mahāliṃgaṃ mune bhīṣmeśa saṃjñitam |
kaliḥ kālaśca kāmaśca bādhaṃte na tadīkṣaṇāt || 78 ||
[Analyze grammar]

tatpratīcyāṃ mahāliṃgaṃ droṇeśa iti kīrtitam |
yalliṃgapūjanāddroṇo jyotīrūpaṃ punardadhau || 79 ||
[Analyze grammar]

aśvatthāmeśvaraṃ liṃgaṃ tadagre cātipuṇyadam |
yadarcanavaśāddrauṇirna bibhetyapi kālataḥ || 80 ||
[Analyze grammar]

droṇeśādvāyu digbhāge vālakhilyeśvaraṃ param |
talliṃgaṃ śraddhayā dṛṣṭvā sarvakratuphalaṃ labhet || 81 ||
[Analyze grammar]

tadvāme liṃgamālokya vālmīkeśvarasaṃjñitam |
tasya saṃdarśanādeva viśoko jāyate naraḥ || 82 ||
[Analyze grammar]

anyaccātraiva yadvṛttaṃ tadbravīmi ghaṭodbhava |
triviṣṭapasya māhātmyaṃ devyai devena bhāṣitam || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe paṃcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: