Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
namaste devadeveśa praṇamatkaruṇānidhe |
vada kedāramāhātmyaṃ bhaktānāmanukaṃpayā || 1 ||
[Analyze grammar]

tasmiṃlliṃge mahāprītistava kāśyāmanuttamā |
tadbhaktāśca janā nityaṃ devadevamahādhiyaḥ || 2 ||
[Analyze grammar]

devadeva uvāca |
śṛṇvaparṇebhidhāsyāmi kedāreśvara saṃkathām |
samākarṇyāpi yāṃ pāpopyapāpo jāyate kṣaṇāt || 3 ||
[Analyze grammar]

kedāraṃ yātukāmasya puṃso niścitacetasaḥ |
ājanmasaṃcitaṃ pāpaṃ tatkṣaṇādeva naśyati || 4 ||
[Analyze grammar]

gṛhādvinirgate puṃsi kedāramabhiniścitam || janmadvayārjitaṃ pāpaṃ śarīrādapi nirvrajet || 5 ||
[Analyze grammar]

madhye mārgaṃ prapannasya trijanmajanitaṃ tvagham |
dehagehādviniḥsṛtya nirāśaṃ yāti niḥśvasat || 6 ||
[Analyze grammar]

sāyaṃkedārakedārakedāreti triruccaran |
gṛhepi nivasannūnaṃ yātrāphalamavāpnuyāt || 7 ||
[Analyze grammar]

dṛṣṭvā kedāraśikharaṃ pītvā tatratyamaṃbu ca |
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || 8 ||
[Analyze grammar]

harapāpahrade snātvā kedāreśaṃ prapūjya ca |
koṭijanmārjitainobhirmucyate nātra saṃśayaḥ || 9 ||
[Analyze grammar]

sakṛtpraṇamya kedāraṃ harapāpakṛtodakaḥ |
sthāpya liṃgaṃ hṛdaṃbhoje prāṃte mokṣaṃ gamiṣyati || 10 ||
[Analyze grammar]

harapāpahrade śrāddhaṃ śraddhayā yaḥ kariṣyati |
uddhṛtya saptapuruṣānsa me lokaṃ gamiṣyati || 11 ||
[Analyze grammar]

purā rāthaṃtare kalpe yadabhūdatra tacchṛṇu |
aparṇe dattakarṇā tvaṃ varṇayāmi tavāgrataḥ || 12 ||
[Analyze grammar]

eko brāhmaṇadāyāda ujjayinyā ihāgataḥ |
kṛtopanayanaḥ pitrā brahmacaryavratesthitaḥ || 13 ||
[Analyze grammar]

sthalīṃ pāśupatīṃ kāśīṃ sa vilokya samaṃtataḥ |
dvijaiḥ pāśupataiḥ kīrṇāṃ jaṭāmukuṭabhūṣitaiḥ || 14 ||
[Analyze grammar]

kṛtaliṃgasamarcaiśca bhūtibhūṣitavarṣmabhiḥ |
bhikṣāhṛtānnasaṃtuṣṭaiḥ puṣṭairgaṃgāmṛtodakaiḥ || 15 ||
[Analyze grammar]

babhūvānaṃditamanā vrataṃ jagrāha cottamam |
hiraṇyagarbhādācāryānmahatpāśupatābhidham || 16 ||
[Analyze grammar]

sa ca śiṣyo vaśiṣṭhobhūtsarvapāśupatottamaḥ |
snātvā hrade harapāpe nityaprātaḥ samutthitaḥ || 17 ||
[Analyze grammar]

vibhūtyāharahaḥ snāti trikālaṃ liṃgamarcayan |
nāṃtaraṃ sa vijānāti śivaliṃge gurau tathā || 18 ||
[Analyze grammar]

sa dvādaśābdadeśīyo vaśiṣṭho guruṇā saha |
yayau kedārayātrārthaṃ giriṃ gaurīgurorgurum || 19 ||
[Analyze grammar]

yatra gatvā na śocaṃti kiṃcitsaṃsāriṇaḥ kvacita |
prāśyodakaṃ liṃgarūpaṃ liṃgarūpatvamāgatāḥ || 20 ||
[Analyze grammar]

asidhāraṃ giriṃ prāpya vaśiṣṭhasya tapasvinaḥ |
gururhiraṇyagarbhākhyaḥ paṃcatvamagamattadā || 21 ||
[Analyze grammar]

paśyatāṃ tāpasānāṃ ca vimāne sārvakāmike |
āropya taṃ pāriṣadāḥ kailāsamanayanmudā || 22 ||
[Analyze grammar]

yastu kedāramuddiśya gehādardhapathepyaho |
akātarastyajetprāṇānkailāse sa ciraṃ vaset || 23 ||
[Analyze grammar]

tadāścaryaṃ samālokya sa vaśiṣṭhastapodhanaḥ |
kedārameva liṃgeṣu bahvamaṃsta suniścitam || 24 ||
[Analyze grammar]

atha kṛtvā sa kaidārīṃ yātrāṃ vārāṇasīmagāt |
agrahīnniyamaṃ cāpi yathārthaṃ cākarotpunaḥ || 25 ||
[Analyze grammar]

prati caitraṃ sadā caitryāṃ yāvajjīvamahaṃ dhruvam |
vilokayiṣye kedāraṃ vasanvārāṇasīṃ purīm || 26 ||
[Analyze grammar]

tena yātrāḥ kṛtāḥ samyak ṣaṣṭirekādhikā mudā |
ānaṃdakānane nityaṃ vasatā brahmacāriṇā || 27 ||
[Analyze grammar]

punaryātrāṃ sa vai cakre madhau nikaṭavartini |
paramotsāhasaṃtuṣṭaḥ palitā kalitopyalam || 28 ||
[Analyze grammar]

tapodhanaistannidhanaṃ śaṃkamānairnivāritaḥ |
kāruṇyapūrṇahṛdayairanyairapi ca saṃgibhiḥ || 29 ||
[Analyze grammar]

tatopi na tadutsāhabhaṃgobhūddṛḍhacetasaḥ |
madhye mārgaṃ mṛtasyāpi guroriva gatirmama || 30 ||
[Analyze grammar]

iti niścitacetaske vaśiṣṭhe tāpase śucau |
aśūdrānna parīpuṣṭe tuṣṭohaṃ caṃḍike'bhavam || 31 ||
[Analyze grammar]

svapremayā sa saṃprokto vaśiṣṭhastāpasottamaḥ |
dṛḍhavrata prasannosmi kedāraṃ viddhi māmiha || 32 ||
[Analyze grammar]

abhīṣṭaṃ ca varaṃ mattaḥ prārthayasvāvicāritam |
ityuktavatyapi mayi svapno mithyeti sobravīt || 33 ||
[Analyze grammar]

tatopi sa mayā proktaḥ svapno mithyā'śuciṣmatām |
bhavādṛśāmamithyaiva svākhyā sadṛśavartinām || 34 ||
[Analyze grammar]

varaṃ brūhi prasannosmi svapnaśaṃkāṃ tyaja dvija |
tava sattvavataḥ kiṃcinmayādeyaṃ na kiṃcana || 35 ||
[Analyze grammar]

ityuktaṃ me samākarṇya varayāmāsa māmiti |
śiṣyo hiraṇyagarbhasya tapasvijanasattamaḥ || 36 ||
[Analyze grammar]

yadi prasanno deveśa tadā me sānugā ime |
sarve śūlinnugrāhyā eṣa eva varo mama || 37 ||
[Analyze grammar]

devi tasyedamākarṇya paropakṛtiśālinaḥ |
vacanaṃ nitarāṃ prītastatheti tamuvāca ha || 38 ||
[Analyze grammar]

punaḥ paropakaraṇāttattapo dviguṇīkṛtam |
tena puṇyena sa mayā punaḥ prokto varaṃ vṛṇu || 39 ||
[Analyze grammar]

sa vaśiṣṭho mahāprājño dṛḍha pāśupatavrataḥ |
devi me prārthayāmāsa himaśailādiha sthitim || 40 ||
[Analyze grammar]

tatastattapasākṛṣṭaḥ kalāmātreṇa tatra hi |
himaśaile tataścātra sarvabhāvena saṃsthitaḥ || 41 ||
[Analyze grammar]

tataḥ prabhāte saṃjāte sarveṣāṃ paśyatāmaham |
himādre prasthitaḥ prāptastūyamānaḥ surarṣibhiḥ || 42 ||
[Analyze grammar]

vaśiṣṭhaṃ purataḥ kṛtvā sarvasārthasamāyutam |
harapāpahrade tīrthe sthitohaṃ tadnugrahāt || 43 ||
[Analyze grammar]

matparigrahataḥ sarve harapāpe kṛtodakāḥ |
ārādhya māmanenaiva vapuṣā siddhimāgatāḥ || 44 ||
[Analyze grammar]

tadā prabhṛti liṃgesminsthitaḥ sādhakasiddhaye |
avimukte pare kṣetre kalikāle viśeṣataḥ || 45 ||
[Analyze grammar]

tuṣārādriṃ samāruhya kedāraṃ vīkṣya yatphalam |
tatphalaṃ saptaguṇitaṃ kāśyāṃ kedāradarśane || 46 ||
[Analyze grammar]

gaurīkuṃḍaṃ yathā tatra haṃsatīrthaṃ ca nirmalam |
yathā madhusravā gaṃgā kāśyāṃ tadakhilaṃ tathā || 47 ||
[Analyze grammar]

idaṃ tīrthaṃ harapāpaṃ saptajanmāghanāśanam |
gaṃgāyāṃ militaṃ paścājjanmakoṭikṛtāghaham || 48 ||
[Analyze grammar]

atra pūrvaṃ tu kākolau yudhyatau khānnipetatuḥ |
paśyatāṃ tatra saṃsthānāṃ haṃsau bhūtvā vinirgatau || 49 ||
[Analyze grammar]

gauri tvayā kṛtaṃ pūrvaṃ snānamatra mahāhrade |
gaurītīrthaṃ tataḥ khyātaṃ sarvatīrthottamottamam || 50 ||
[Analyze grammar]

atrāmṛtasravā gaṃgā mahāmohāṃdhakārahṛt |
anekajanmajanita jāḍyadhvaṃsavidhāyinī || 51 ||
[Analyze grammar]

sarasā mānasenātra pūrvaṃ taptaṃ mahātapaḥ |
atastu mānasaṃ tīrthaṃ jane khyātimidaṃ gatam || 52 ||
[Analyze grammar]

atra pūrvaṃ janaḥ snānamātreṇaiva pramucyate |
paścātprasāditaścāhaṃ tridaśairmuktidurdṛśaiḥ || 53 ||
[Analyze grammar]

sarve muktiṃ gamiṣyaṃti yadi deveha mānavāḥ |
kedārakuṃḍe susnātāstadocchittirbhaviṣyati || 54 ||
[Analyze grammar]

sarveṣāmeva varṇānāmāśramāṇāṃ ca dharmiṇām |
tasmāttanuvisargetra mokṣaṃ dāsyati nānyathā || 55 ||
[Analyze grammar]

tatastaduparodhena tatheti ca mayoditam |
tadārabhya mahādevi snānātkedārakuṃḍataḥ || 56 ||
[Analyze grammar]

samarcanācca bhaktyā vai mama nāma japādapi |
naiḥśreyasīṃ śriyaṃ dadyāmanyatrāpi tanutyajāma || 57 ||
[Analyze grammar]

kedāratīrthe yaḥ snātvā piṃḍāndāsyati cātvaraḥ |
ekottaraśataṃ vaṃśyāstasya tīrṇā bhavāṃbudhim || 58 ||
[Analyze grammar]

bhaumavāre yadā darśastadā yaḥ śrāddhado naraḥ |
kedārakuṃḍamāsādya gayāśrāddhena kiṃ tataḥ || 59 ||
[Analyze grammar]

kedāraṃ gaṃtukāmasya buddhirdeyā narairiyam |
kāśyāṃ spṛśaṃstvaṃ kedāraṃ kṛtakṛtyo bhaviṣyasi || 60 ||
[Analyze grammar]

caitrakṛṣṇacaturdaśyāmupavāsaṃ vidhāya ca |
trigaṃḍūṣānpibanprātarhṛlliṃgamadhitiṣṭhati || 61 ||
[Analyze grammar]

kedārodakapānena yathā tatra phalaṃ bhavet |
tathātra jāyate puṃsāṃ strīṇāṃ cāpi na saṃśayaḥ || 62 ||
[Analyze grammar]

kedārabhaktaṃ saṃpūjya vāsonnadraviṇādibhiḥ |
ājanmajanitaṃ pāpaṃ tyaktvā yāti mamālayam || 63 ||
[Analyze grammar]

āṣaṇmāsaṃ trikālaṃ yaḥ kedāreśaṃ namasyati |
taṃ namasyaṃti satataṃ lokapālā yamādayaḥ || 64 ||
[Analyze grammar]

kalau kedāramāhātmyaṃ yopi kopi na vetsyati |
yo vetsyati supuṇyātmā sarvaṃ vetsyati sa dhruvam || 65 ||
[Analyze grammar]

kedāreśaṃ sakṛddṛṣṭvā devi me'nucaro bhavet |
tasmātkāśyāṃ prayatnena kedāreśaṃ vilokayet || 66 ||
[Analyze grammar]

citrāṃgadeśvaraṃ liṃgaṃ kedārāduttare śubham |
tasyārcanānnaro nityaṃ svargabhogānupāśnute || 67 ||
[Analyze grammar]

kedārāddakṣiṇe bhāge nīlakaṃṭha vilokanāt |
saṃsāroragadaṣṭasya tasya nāsti viṣādbhayam || 68 ||
[Analyze grammar]

tadvāyavyaṃbarīṣeśo narastadavalokanāt |
garbhavāsaṃ na cāpnoti saṃsāre duḥkhasaṃkule || 69 ||
[Analyze grammar]

iṃdradyumneśvaraṃ liṃgaṃ tatsamīpe samarcya ca |
tejomayena yānena sa svarga bhuvi modate || 70 ||
[Analyze grammar]

taddakṣiṇe naro dṛṣṭvā liṃgaṃ kālaṃjareśvaram |
jarāṃ kālaṃ vinirjitya mama loke vasecciram || 71 ||
[Analyze grammar]

dṛṣṭvā kṣemeśvaraṃ liṃgamudkcitrāṃgadeśvarāt |
sarvatra kṣemamāpnoti loke'tra ca paratra ca || 72 ||
[Analyze grammar]

skaṃda uvāca |
devadevena viṃdhyāre kedāra mahimā mahān |
ityākhyāyi purāṃbāyai mayā tepi nirūpitaḥ || 73 ||
[Analyze grammar]

kedāreśvaraliṃgasya śrutvotpattiṃ kṛtī naraḥ |
śivalokamavāpnoti niṣpāpo jāyate kṣaṇāt || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe kedāramahimākhyānaṃ nāma saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: