Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
prāptasiṃhāsano vīro bhadrāyuḥ sa mahīpatiḥ |
praviveśa vanaṃ ramyaṃ kadācidbhāryayā saha || 1 ||
[Analyze grammar]

tasminvikasitāśokaprasūnanavapallave |
protphullamallikākhaṃḍakūjadbhramarasaṃkule || 2 ||
[Analyze grammar]

navakesarasaurabhyabaddharāgijanotsave |
sadyaḥ korakitāśokatamālagahanāṃtare || 3 ||
[Analyze grammar]

prasūnaprakarānamra mādhavīvanamaṃḍape |
pravālakusumoddyotacūtaśākhibhirañcite || 4 ||
[Analyze grammar]

punnāgavanavibhrāṃtapuṃskokilavirāviṇi |
vasantasamaye ramye vijahāra striyā saha || 5 ||
[Analyze grammar]

athāvidūre krośaṃtau dhāvaṃtau dvijadaṃpatī |
anvīyamānau vyāghreṇa dadarśa nṛpasattamaḥ || 6 ||
[Analyze grammar]

pāhi pāhi mahārāja hā rājankaruṇānidhe |
eṣa dhāvati śārdūlo jagdhumāvāṃ mahārayaḥ || 7 ||
[Analyze grammar]

eṣa parvatasaṃkāśaḥ sarvaprāṇibhayaṃkaraḥ |
yāvanna khādati prāpya tāvannau rakṣa bhūpate || 8 ||
[Analyze grammar]

itthamākraṃditaṃ śrutvā sa rājā dhanurādade |
tāvadāgatya śārdūlo madhye jagrāha tāṃ vadhūm || 9 ||
[Analyze grammar]

hā nātha nātha hā kāṃta hā śaṃbho jagataḥ pate |
iti rorūyamāṇāṃ tāṃ yāvajjagrāha bhīṣaṇaḥ || 10 ||
[Analyze grammar]

tāvatsa rājā niśitairbhallairvyāghramatāḍayat |
na ca tairvivyathe kiṃcidgirīṃdra iva vṛṣṭibhiḥ || 11 ||
[Analyze grammar]

sa śārdūlo mahāsattvo rājñostrairakṛtavyathaḥ |
balādākṛṣya tāṃ nārīmapākrāmata satvaraḥ || 12 ||
[Analyze grammar]

vyāghreṇāpahṛtāṃ patnīṃ vīkṣya vipro'tiduḥkhitaḥ |
ruroda hā priye bāle hā kāṃte hā pativrate || 13 ||
[Analyze grammar]

ekaṃ māmiha saṃtyajya kathaṃ lokāṃtaraṃ gatā |
prāṇebhyopi priyāṃ tyaktvā kathaṃ jīvitumutsahe || 14 ||
[Analyze grammar]

rājankva te mahāstrāṇi kva te ślāghyaṃ mahaddhanuḥ |
kva te dvādaśasāhasramahānāgātigaṃ balam || 15 ||
[Analyze grammar]

kiṃ te śaṃkhena khaṅgena kiṃ te maṃtrāstravidyayā |
kiṃ ca tena prayatnena kiṃ prabhāveṇa bhūyasā || 16 ||
[Analyze grammar]

tatsarvaṃ viphalaṃ jātaṃ yaccānyattvayi tiṣṭhati |
yastvaṃ vanaukasaṃ jaṃtuṃ nivārayitumakṣamaḥ || 17 ||
[Analyze grammar]

kṣāttrasyāyaṃ paro dharmaḥ kṣatādyatparirakṣaṇam |
tasmātkulocite dharme naṣṭe tvajjīvitena kim || 18 ||
[Analyze grammar]

ārtānāṃ śaraṇārtānāṃ trāṇaṃ kurvaṃti pārthivāḥ |
prāṇairarthaiśca dharmajñāstadvihīnā mṛtopamāḥ || 19 ||
[Analyze grammar]

dhanināṃ dānahīnānāṃ gārhasthyādbhikṣutā varā |
ārtatrāṇavihīnānāṃ jīvitānmaraṇaṃ varam || 20 ||
[Analyze grammar]

varaṃ viṣādanaṃ rājño varamagnau praveśanam |
anāthānāṃ prapannānāṃ kṛpaṇānāmarakṣaṇāt || 21 ||
[Analyze grammar]

itthaṃ vilapitaṃ tasya svavīryasya ca garhaṇam |
niśamya nṛpatiḥ śokādātmanyevamaciṃtayat || 22 ||
[Analyze grammar]

aho me pauruṣaṃ naṣṭamadya daivaviparyayāt |
adya kīrtiśca me naṣṭā pātakaṃ prāptamutka ṭam || 23 ||
[Analyze grammar]

dharmaḥ kālocito naṣṭo mandabhāgyasya durmateḥ |
nūnaṃ me saṃpado rājyamāyuṣyaṃ kṣayameṣyati || 24 ||
[Analyze grammar]

apuṃsāṃ saṃpado bhogāḥ putradāradhanāni ca |
daivena kṣaṇamudyaṃti kṣaṇādastaṃ vrajaṃti ca || 25 ||
[Analyze grammar]

ata enaṃ dvijanmānaṃ hatadāraṃ śucārditam |
gataśokaṃ kariṣyāmi dattvā prāṇānapi priyān || 26 ||
[Analyze grammar]

iti niścitya manasā bhadrāyurnṛpasattamaḥ |
patitvā pādayostvasya babhāṣe parisāṃtvayan || 27 ||
[Analyze grammar]

kṛpāṃ kuru mayi brahmankṣatrabaṃdhau hataujasi |
śokaṃ tyaja mahābuddhe dāsyāmyarthaṃ tavepsitam || 28 ||
[Analyze grammar]

idaṃ rājyamiyaṃ rājñī mamedaṃ ca kalevaram |
tvadhīnamidaṃ sarvaṃ kiṃ te'bhilaṣitaṃ vada || 29 ||
[Analyze grammar]

brāhmaṇa uvāca |
kimādarśena cāṃdhasya kiṃ gṛhairbhaikṣyajīvinaḥ |
kiṃ pustakena mūrkhasya hyastrīkasya dhanena kim || 30 ||
[Analyze grammar]

ato'haṃ gatapatnīko bhuktabhogo na karhicit |
imāṃ tavāgramahiṣīṃ kāmārthaṃ dīyatāṃ mama || 31 ||
[Analyze grammar]

rājovāca |
brahmankimeṣa dharmaste kimetadguruśāsanam |
asvargyamayaśasyaṃ ca paradārābhimarśanam || 32 ||
[Analyze grammar]

dātāraḥ saṃti vittasya rājyasya gajavājinām |
ātmadehasya vā kvāpi na kalatrasya karhicit || 33 ||
[Analyze grammar]

paradāropabhogena yatpāpaṃ samupārjitam |
na tatkṣālayituṃ śakyaṃ prāyaścittaśatairapi || 34 ||
[Analyze grammar]

brāhmaṇa uvāca |
api brahmavadhaṃ ghoramapi madyaniṣevaṇam |
tapasā nāśayiṣyāmi ki punaḥ pāradārikam |
tasmātprayaccha me bhāryāmimāṃ tvaṃ dhruvamanyathā || 35 ||
[Analyze grammar]

arakṣaṇādbhayārtānāṃ gaṃtāsi nirayaṃ dhruvam |
iti vipragirā bhītaściṃtayāmāsa pārthivaḥ |
arakṣaṇānmahatpāpaṃ patnīdānaṃ tato varam || 36 ||
[Analyze grammar]

ataḥ patnīṃ dvijāgryāya dattvā nirmuktakilviṣaḥ |
sadyo vahniṃ pravekṣyāmi kīrtiśca nihitā bhavet || 37 ||
[Analyze grammar]

iti niścitya manasā samujjvālya hutāśanam |
taṃ brāhmaṇaṃ samāhūya dadau patnīṃ sahodakām || 38 ||
[Analyze grammar]

svayaṃ snātaḥ śucirbhūtvā praṇamya vibudheśvarān |
tamagniṃ dviḥ parikramya śivaṃ dadhyau samāhitaḥ || 39 ||
[Analyze grammar]

tamathāgnau patiṣyaṃtaṃ svapadāsaktacetasam |
pratyadṛśyata viśveśaḥ prādurbhūto jagatpatiḥ || 40 ||
[Analyze grammar]

tamīśvaraṃ paṃcavaktraṃ trinetraṃ pinākinaṃ candrakalāvataṃsam |
ālaṃbitāpiṃgajaṭākalāpaṃ madhyaṃgataṃ bhāskarakoṭitejasam || 41 ||
[Analyze grammar]

mṛṇālagauraṃ gajacarmavāsasaṃ gaṃgātaraṃgo kṣitamaulideśam |
nāgeṃdrahārāvalikaṃkaṇormikākirīṭakoṭyaṃgadakuṃḍalojjvalam || 42 ||
[Analyze grammar]

triśūlakhaṭvāṃgakuṭhāracarmamṛgābhayeṣṭārthapinākahastam |
vṛṣoparisthaṃ śitikaṃṭhamīśaṃ prodbhūtamagre nṛpatirdadarśa || 43 ||
[Analyze grammar]

athāṃbarāddrutaṃ peturdivyāḥ kusumavṛṣṭayaḥ |
praṇedurdevatūryāṇi devāśca nanṛturjaguḥ || 44 ||
[Analyze grammar]

tatrājagmurnāradādyāḥ sanakādyā surarṣayaḥ |
indrādayaśca lokeśāstathābrahmarṣayo'malāḥ || 45 ||
[Analyze grammar]

teṣāṃ madhye samāsīno mahādevaḥ sahomayā |
vavarṣa karuṇāsāraṃ bhaktinamre mahīpatau || 46 ||
[Analyze grammar]

taddarśanānaṃdavijṛṃbhitāśayaḥ pravṛddhabāṣpāṃbupariplutāṃgaḥ |
prahṛṣṭaromā galagadgadākṣaraṃ tuṣṭāva gīrbhirmukulīkṛtāṃjaliḥ || 47 ||
[Analyze grammar]

rājovāca |
natosmyahaṃ devamanāthamavyayaṃ pradhānamavyaktaguṇaṃ mahāṃtam |
akāraṇaṃ kāraṇakāraṇaṃ paraṃ śivaṃ cidānaṃdamayaṃ praśāṃtam || 48 ||
[Analyze grammar]

tvaṃ viśvasākṣī jagato'syakarttā virūḍhadhāmā hṛdi sanniviṣṭaḥ |
ato vicinvaṃti vidhau vipaścito yogairanekaiḥ kṛtacittarodhaiḥ || 49 ||
[Analyze grammar]

ekātmatāṃ bhāvayatāṃ tvameko nānādhiyāṃ yastvamanekarūpaḥ |
atīṃdriyaṃ sākṣyudayāstavibhramaṃ manaḥpathātsaṃhriyate padaṃ te || 50 ||
[Analyze grammar]

taṃ tvāṃ durāpaṃ vacaso dhiyāśca vyapetamohaṃ paramātmarūpam |
guṇaikaniṣṭhāḥ prakṛtau vilīnāḥ kathaṃ vapuḥ stotumalaṃgiro me || 51 ||
[Analyze grammar]

tathāpi bhaktyāśrayatāmupeyustavāṃghripadmaṃ praṇatārtibhaṃjanam |
sughorasaṃsāradavāgnipīḍito bhajāmi nityaṃ bhavabhītiśāṃtaye || 52 ||
[Analyze grammar]

namaste deva devāya mahādevāya śaṃbhave |
namastrimūrtirūpāya sargasthityaṃtakāriṇe || 53 ||
[Analyze grammar]

namo viśvādirūpāya viśvaprathamasākṣiṇe |
namaḥ sanmātratattvāya bodhānaṃdaghanāya ca || 54 ||
[Analyze grammar]

sarvakṣetranivāsāya kṣetrabhinnātmaśaktaye |
aśaktāya namastubhyaṃ śaktābhāsāya bhūyase || 55 ||
[Analyze grammar]

nirābhāsāya nityāya satyajñānāṃtarātmane |
viśuddhāya vidūrāya vimuktāśeṣakarmaṇe || 56 ||
[Analyze grammar]

namo vedāṃtavedyāya vedamūlanivāsine |
namo viviktaceṣṭāya nivṛttaguṇa vṛttaye || 57 ||
[Analyze grammar]

namaḥ kalyāṇavīryāya kalyāṇaphaladāyine |
namo'naṃtāya mahate śāṃtāya śivarūpiṇe || 58 ||
[Analyze grammar]

aghorāya sughorāya ghorāghaugha vidāriṇe |
bhargāya bhavabījānāṃ bhaṃjanāya garīyase |
namo vidhvastamohāya viśadātmaguṇāya ca || 59 ||
[Analyze grammar]

pāhi māṃ jagatāṃ nātha pāhi śaṃkara śāśvata |
pāhi rudra virūpākṣa pāhi mṛtyuṃjayāvyaya || 60 ||
[Analyze grammar]

śambho śaśāṃkakṛtaśekhara śāṃtamūrte gaurīśa gopatiniśāpahutāśanetra |
gaṃgādharāṃdhakavidāraṇa puṇyakīrte bhūteśa bhūdharanivāsa sadā namaste || 61 ||
[Analyze grammar]

sūta uvāca |
evaṃ stutaḥ sa bhagavānrājñā devo maheśvaraḥ |
prasannaḥ saha pārvatyā pratyuvāca dayānidhiḥ || 62 ||
[Analyze grammar]

īśvara uvāca |
rājaṃste parituṣṭo'smi bhaktyā puṇyastavena ca |
ananyacetā yo nityaṃ sadā māṃ paryapūjayaḥ || 63 ||
[Analyze grammar]

tava bhāvaparīkṣārthaṃ dvijo bhūtvāhamāgataḥ |
vyāghreṇa yā parigrastā saiṣā daivī girīṃdrajā || 64 ||
[Analyze grammar]

vyāghro māyāmayo yaste śarairakṣatavigrahaḥ |
dhīratāṃ draṣṭukāmaste patnīṃ yācitavānaham || 65 ||
[Analyze grammar]

asyāśca kīrtimālinyāstava bhaktyā ca mānada |
tuṣṭo'haṃ saṃprayacchāmi varaṃ varaya durlabham || 66 ||
[Analyze grammar]

rājovāca |
eṣa eva varo deva yadbhavānparameśvaraḥ |
bhavatāpaparītasya mama pratyakṣatāṃ gataḥ || 67 ||
[Analyze grammar]

nānyaṃ varaṃ vṛṇe deva bhavato varadarṣabhāt |
ahaṃ ca seyaṃ sā rājñī mama mātā ca matpitā || 68 ||
[Analyze grammar]

vaiśyaḥ padmākaro nāma tatputraḥ sunayābhidhaḥ |
sarvānetānmahādeva sadā tvatpārśvagānkuru || 69 ||
[Analyze grammar]

sūta uvāca |
atha rājñī mahābhāgā praṇatā kīrtimālinī |
bhaktyā prasādya giriśaṃ yayāce varamuttamam || 70 ||
[Analyze grammar]

rājñyuvāca |
caṃdrāṃgado mama pitā mātā sīmaṃtinī ca me |
tayoryāce mahādeva tvatpārśve sannidhiṃ sadā || 71 ||
[Analyze grammar]

evamastviti gaurīśaḥ prasanno bhaktavatsalaḥ |
tayoḥ kāmavaraṃ dattvā kṣaṇādaṃtarhito'bhavat || 72 ||
[Analyze grammar]

sopi rājā suraiḥ sārdhaṃ prasādaṃ prāpya śūlinaḥ |
sahitaḥ kīrtimālinyā bubhuje viṣayānpriyān || 73 ||
[Analyze grammar]

kṛtvā varṣāyutaṃ rājyamavyāhatabalonnatiḥ |
rājyaṃ putreṣu vinyasya bheje śaṃbhoḥ paraṃ padam || 74 ||
[Analyze grammar]

caṃdrāṃgadopi rājeṃdro rājñī sīmaṃtinī ca sā |
bhaktyā saṃpūjya giriśaṃ jagmatuḥ śāṃbhavaṃ padam || 75 ||
[Analyze grammar]

etatpavitramaghanāśakaraṃ vicitraṃ śambhorguṇānukathanaṃ paramaṃ rahasyam |
yaḥ śrāvayedbudhajanānprayataḥ paṭhedvā saṃprāpya bhogavibhavaṃ śiva meti soṃte || 76 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe bhadrāyuśivaprasādakathanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: