Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athātaḥ saṃpravakṣyāmi setumādhavavaibhavam |
śṛṇudhvaṃ munayo bhaktyā puṇyaṃ pāpaharaṃ param || 1 ||
[Analyze grammar]

purā puṇyanidhirnāma rājā somakulodbhavaḥ |
madhurāṃ pālayāmāsa hālāsyeśvarabhūṣitām || 2 ||
[Analyze grammar]

kadācitsa mahīpālaścaturaṃgabalānvitaḥ |
sāṃ'taḥpuraparīvāro madhurāyāṃ nijaṃ sutam || 3 ||
[Analyze grammar]

sthāpayitvā rāmasetuṃ prayayau snānakautukī |
tatra gatvā dhanuṣkoṭau snātvā saṃkalpapūrvakam || 4 ||
[Analyze grammar]

anyeṣvapi ca tīrtheṣu tatratyeṣu nṛpottamaḥ |
sasnau rāmeśvaraṃ devaṃ siṣeve ca sabhaktikam || 5 ||
[Analyze grammar]

evaṃ sa bahukālaṃ vai tatraiva nyavasatsukham |
rāmasetau vasanpuṇye gandhamādanaparvate || 6 ||
[Analyze grammar]

viṣṇuprītikaraṃ yajñaṃ kadācidakaronnṛpaḥ |
yajñāvasāne rājāsau mudāvabhṛthakautukī || 7 ||
[Analyze grammar]

sasnau rāmadhanuṣkoṭau sadāraḥ saparicchadaḥ |
sevitvā rāmanāthaṃ ca sa veśma prayayau dvijāḥ || 8 ||
[Analyze grammar]

evaṃ nivasamāne'sminrājñi puṇyanidhau tadā |
kadāciddhariṇā lakṣmīrvinodakalahākulā || 9 ||
[Analyze grammar]

hariṇā samayaṃ kṛtvā nṛpabhaktiṃ parīkṣitum |
viṣṇunā preṣitā lakṣmīrvaikuṃṭhātkamalālayā || 10 ||
[Analyze grammar]

aṣṭavarṣavayorūpā prayayau gaṃdhamādane |
tatrāgatya dhanuṣkoṭau tasthau sā kamalālayā || 11 ||
[Analyze grammar]

tasminnavasare rājā yayau guṇanidhirdvijāḥ |
snātuṃ rāmadhanuṣkoṭau sadāraḥ sahasainikaḥ || 12 ||
[Analyze grammar]

tatra gatvā sa rājā'yaṃ snātvā niyamapūrvakam |
tulāpuruṣamukhyāni kṛtvā dānāni kṛtsnaśaḥ || 13 ||
[Analyze grammar]

prayātukāmo bhavanaṃ kanyāṃ kāṃciddadarśa saḥ |
atīvarūpasaṃpannāmaṣṭavarṣāṃ śucismitām || 14 ||
[Analyze grammar]

dṛṣṭvā nṛpastāṃ papraccha kanyāṃ cāruvilocanām |
cārusmitāṃ cārudatīṃ biṃboṣṭhīṃ tanumadhyamām || 15 ||
[Analyze grammar]

puṇyanidhiruvāca |
kā tvaṃ kanye sutā kasya kuto vā tvamihāgatā |
atrāgamena kiṃ kāryaṃ tava vatse śucismite || 16 ||
[Analyze grammar]

evaṃ nṛpastāṃ papraccha kanyāmutpalaloca nām |
evaṃ pṛṣṭā tadā kanyā nṛpaṃ tamavadadvijāḥ || 17 ||
[Analyze grammar]

na me mātā pitā nāsti na ca me bāṃdhavāstathā |
anāthāhaṃ mahārāja bhaviṣyāmi ca te sutā || 18 ||
[Analyze grammar]

tvadgṛhe'haṃ nivatsyāmi tāta tvāṃ paśyatīsadā |
haṭhātkṛṣyati yo vā māṃ grahīṣyati kareṇa tam || 19 ||
[Analyze grammar]

yadi śāsiṣyase bhūpa tadāhaṃ tava maṃdire |
vatsyāmi te sutā bhūtvā pitarguṇanidhe ciram || 20 ||
[Analyze grammar]

evamuktastadā prāha kanyāṃ guṇanidhirnṛpaḥ |
ahaṃ sarvaṃ kariṣyāmi tvaduktaṃ kanyake śubhe || 21 ||
[Analyze grammar]

mamāpi duhitā nāsti putro'styekaḥ kulodvahaḥ |
tava yasminrucirbhadre tvāṃ tasmai pradadāmyaham || 22 ||
[Analyze grammar]

āgaccha madgṛhaṃ kanye mama cāṃtaḥpure vasa |
madbhāryāyāḥ sutā bhūtvā yathākāmamaniṃdite || 23 ||
[Analyze grammar]

ityuktā sā nṛpeṇātha kanyā kamalalocanā || |
tathā stviti nṛpaṃ procya tena sākaṃ yayau gṛham || 24 ||
[Analyze grammar]

rājā svabhāryāhaste tāṃ pradadau kanyakāṃ śubhām |
abravīcca svakāṃ bhāryāṃ rājā vindhyāvaliṃ tadā || 25 ||
[Analyze grammar]

āvayoḥ kanyakā ceyaṃ rājñi viṃdhyāvale śubhe |
rakṣemāṃ sarvathā tvaṃ vai puruṣāṃtarataḥ priye || 26 ||
[Analyze grammar]

itīritā nṛpeṇāsau bhāryā viṃdhyā valistadā |
omityuktvātha tāṃ kanyāṃ putrīṃ jagrāha pāṇinā || 27 ||
[Analyze grammar]

poṣitā pālitā rājñā sutavatkanyakā ca sā |
nyavātsītsusukhaṃ rājño bhavane lālitā sadā || 28 ||
[Analyze grammar]

atha viṣṇurjagannātho lakṣmīmanveṣṭumādarāt |
ārūḍhavinatānando vaikuṃṭhānniryayau dvijāḥ || 29 ||
[Analyze grammar]

vinirgatya sa vaikuṃṭhā dvilaṃghitaviyatpathaḥ |
babhrāma ca bahūndeśāllaṃkṣmīṃ tatra na dṛṣṭavān || 30 ||
[Analyze grammar]

rāmasetumathāgacchadgaṃdhamādanaparvate |
anviṣya sarvato rāmasetuṃ babhrāma ceṃdi rām || 31 ||
[Analyze grammar]

etasminneva kāle sā puṣpāvacayakautukāt |
sakhībhiḥ kanyakāyāsīdbhavanodyānapādapān || 32 ||
[Analyze grammar]

puṣpāṇyavacinoti sma sakhībhiḥ saha kānane |
tatrāgatya tato viṣṇurviprarūpadharo dvijāḥ || 33 ||
[Analyze grammar]

gaṃgāṃbho vidadhatskaṃdhe vahañchatraṃ karaṃṇa ca |
gaṃgāsnāyidvijasyeva racayanveṣamātmanaḥ || 34 ||
[Analyze grammar]

dhārayandakṣiṇe pāṇau kuśāgraṃthipavitrakam |
bhasmoddhūlitasarvāṃgastripuṇḍrāvaliśobhitaḥ || 35 ||
[Analyze grammar]

prajapañchivanāmāni dhṛtarudrākṣa mālikaḥ |
sottarīyaḥ śucirviprāḥ samāyāto janārdanaḥ || 36 ||
[Analyze grammar]

tamāgataṃ dvijaṃ dṛṣṭvā stabdhā'tiṣṭhata kanyakā |
apaśyadaṣṭavarṣāṃ tāṃ vallabhāṃ puṣpa hāriṇīm || 37 ||
[Analyze grammar]

dṛṣṭvā sa tvarayā vipraḥ kanyāṃ madhurabhāṣiṇīm |
haṭhātkṛtya kareṇāsau jagrāha garuḍadhvajaḥ || 38 ||
[Analyze grammar]

tadā cukrośa sā kanyā sakhībhiḥ saha kānane |
tamākrośaṃ samākarṇya rājā sa tu samāgataḥ || 39 ||
[Analyze grammar]

prayayau bhavanodyānaṃ vṛtaḥ katipayairbhaṭaiḥ |
gatvā papraccha tāṃ kanyāṃ tatsakhīrapi bhūpatiḥ || 40 ||
[Analyze grammar]

kimarthamadhunā kruṣṭaṃ sakhībhiḥ saha kanyake |
tvayā tu bhavanodyāne tatra kāraṇamucyatām || 41 ||
[Analyze grammar]

kena tvaṃ paribhūtāsi haṭhātkṛṣya sute mama |
iti pṛṣṭā tamācaṣṭa kanyā guṇanidhiṃ nṛpam |
bāṣpapūrṇānanā khinnā ruṣitā bhṛśakātarā || 42 ||
[Analyze grammar]

kanyovāca |
ayaṃ vipro haṭhātkṛtya jagṛhe pāṃḍyanātha mām || 43 ||
[Analyze grammar]

tātātra vṛkṣamūle'sau sa tiṣṭhatyakutobhayaḥ |
tadākarṇya vacastasyā rājā guṇanidhiḥ sudhīḥ || 44 ||
[Analyze grammar]

jagrāha tarasā vipramavidvāṃstadbalaṃ haṭhāt |
rāmanāthālayaṃ nītvā nigṛhya ca haṭhāttadā || 45 ||
[Analyze grammar]

baddhvā nigaḍapāśābhyā mānayanmaṃḍapaṃ ca tam |
ātmaputrīṃ samāśvāsya śuddhāṃtamanayannṛpaḥ || 46 ||
[Analyze grammar]

svayaṃ ca prayayau ramyaṃ bhavanaṃ nṛpapuṃgavaḥ |
tato rātrau svapanrājā svapne vipraṃ dadarśa tam || 47 ||
[Analyze grammar]

śaṃkhacakragadāpadmavanamālāvibhūṣitam |
kaustubhālaṃkṛtoraskaṃ pītāṃbaradharaṃ harim || 48 ||
[Analyze grammar]

kālameghacchaviṃ kāṃtaṃ garuḍopari saṃsthitam |
cārusmitaṃ cārudaṃtaṃ lasanmakarakuṇḍalam || 49 ||
[Analyze grammar]

viṣvaksenaprabhṛtibhiḥ kiṃkarairupasevitam |
śeṣaparyaṃkaśayanaṃ nāradādi munistutam || 50 ||
[Analyze grammar]

dadarśa ca svakāṃ kanyāṃ vikāsikamalasthitām |
dhṛtapaṃkajahastāṃ tāṃ nīlakuñcitamūrdhajām || 51 ||
[Analyze grammar]

viṣṇuvakṣasthalrāvāsāṃ samunnatapayodharām |
diggajairabhiṣiktāṃgīṃ śyāmāṃ pītāṃbarāvṛtām || 52 ||
[Analyze grammar]

svarṇapaṃkajasaṃklṛptamālālaṃkṛtamūrdhajām |
divyābharaṇaśobhāḍhyāṃ cāruhā ravibhūṣitām || 53 ||
[Analyze grammar]

anargharatnasaṃklṛptanāsābharaṇaśobhitām |
suvarṇaniṣkābharaṇāṃ kāṃcīnūpurarājitām || 54 ||
[Analyze grammar]

mahālakṣmīṃ dadarśāsau rājā rātrau svakāṃ sutām |
evaṃ dṛṣṭvā nṛpaḥ svapne vipraṃ taṃ svasutāmapi || 55 ||
[Analyze grammar]

utthitaḥ sahasā talpātkanyāgṛhamavāpa ca |
tathaiva dṛṣṭavānkanyāṃ yathā svapne dadarśa tām || 56 ||
[Analyze grammar]

athodite savitari kanyāmādāya bhūmipaḥ |
rāmanāthālayaṃ prāpa brāhmaṇaṃ nyastavānyataḥ || 57 ||
[Analyze grammar]

sa maṃḍapavare vipraṃ dadarśa harirūpiṇam |
yathā dadarśa svapne taṃ vanamālādicihnitam |
viṣṇuṃ vijñāya tuṣṭāva nṛpatirharimīśvaram || 58 ||
[Analyze grammar]

puṇyanidhiruvāca |
namaste kamalākāṃta prasīda garuḍadhvaja || 59 ||
[Analyze grammar]

śārṅgapāṇe namastubhyamaparādhaṃ kṣamasva me |
namaste puṇḍarīkākṣa cakrapāṇe śriyaḥpate || 60 ||
[Analyze grammar]

kaustubhālaṃkṛtāṃkāya namaḥ śrīvatsalakṣmaṇe |
namaste brahmaputrāya daityasaṃghavidāriṇe || 61 ||
[Analyze grammar]

aśeṣabhuvanāvāsanābhipaṃkajaśāline |
madhukaiṭabhasaṃhartre rāvaṇāṃtakarāya te || 62 ||
[Analyze grammar]

prahrādarakṣiṇe tubhyaṃ dharitrīpataye namaḥ |
nirguṇāyāprameyāya viṣṇave buddhisākṣiṇe || 63 ||
[Analyze grammar]

namaste śrīnivāsāya jaga ddhātre parātmane |
nārāyaṇāya devāya kṛṣṇāya madhuvidviṣe || 64 ||
[Analyze grammar]

namaḥ paṃkajanābhāya namaḥ paṃkajacakṣuṣe |
namaḥ paṃkajahastāyāḥ pataye paṃkajāṃghraye || 65 ||
[Analyze grammar]

bhūyobhūyo jagannātha namaḥ paṃkajamāline |
dayāmūrtte namastubhyamaparādhaṃ kṣamasva me || 66 ||
[Analyze grammar]

mayā nigaḍapāśābhyāṃ yaḥ kṛto madhusūdana |
anayastvatsvarūpamaviditvā kṛtaḥ prabho || 67 ||
[Analyze grammar]

ato madaparādho'yaṃ kṣaṃtavyo madhusūdana |
evaṃ stutvā mahāviṣṇuṃ rājā puṇyanidhirdvijāḥ || 68 ||
[Analyze grammar]

lakṣmīṃ tuṣṭāva jananīṃ sarveṣāṃ prāṇināṃ mudā |
namo devi jagaddhātri viṣṇuvakṣasthalālaye || 69 ||
[Analyze grammar]

namobdhisaṃbhave tubhyaṃ mahālakṣmi haripriye |
siddhyai puṣṭyai svadhāyai ca svāhāyai satataṃ namaḥ || 70 ||
[Analyze grammar]

saṃdhyāyai ca prabhāyai ca dhātryai bhūtyai namonamaḥ |
śraddhāyai caiva medhāyai sarasvatyai namonamaḥ || 71 ||
[Analyze grammar]

yajñavidye mahāvidye guhyavidyetiśobhane |
ātmavidye ca deveśi muktide sarvadehinām || 72 ||
[Analyze grammar]

trayīrūpe jaganmātarjagadrakṣāvidhāyini |
rakṣa māṃ tvaṃ kṛpādṛṣṭyā sṛṣṭisthityaṃtakāriṇi || 73 ||
[Analyze grammar]

bhūyobhūyo namastubhyaṃ brahmamātre maheśvari |
iti stutvā mahālakṣmīṃ prārthayāmāsa mādhavam || 74 ||
[Analyze grammar]

yadajñānānmayā viṣṇo tvayi doṣaḥ kṛto'dhunā |
pāde nigaḍabaṃdhena sa drohaḥ kṣamyatāṃ tvayā || 76 ||
[Analyze grammar]

lokāste śiśavaḥ sarve tvaṃ pitā jagatāṃ hare |
sutā'parādhaḥ pitṛbhiḥ kṣaṃtavyo madhusūdana || 76 ||
[Analyze grammar]

aparādhināṃ ca daityānāṃ svarūpamapi dattavān |
bhavānviṣṇo mamāpīmamaparādhaṃ kṣamasva vai || 77 ||
[Analyze grammar]

jighāṃsayāpi bhagavannāgatāṃ pūtanāṃ purā |
anayastvatpadāṃbhojaṃ tanmāṃ rakṣa kṛpānidhe |
lakṣmīkāṃta kṛpādṛṣṭiṃ mayi pātaya keśava || 78 ||
[Analyze grammar]

śrīsūta uvāca |
iti saṃprārthito viṣṇu rājñā tena dvijottamāḥ |
prāha gaṃbhīrayā vācā nṛpaṃ puṇyanidhiṃ tataḥ || 79 ||
[Analyze grammar]

viṣṇuruvāca |
rājanna bhīstvayā kāryā madbaṃdhananimittajā || 80 ||
[Analyze grammar]

bhaktavaśyatvamadhunā tava pratihitaṃ mayā |
mama prītikaraṃ yajñamakarodyadbhavāniha || 91 ||
[Analyze grammar]

atastvaṃ mama bhaktosi rājanpuṇyanidhe'dhunā |
tenāhaṃ tava vaśyo'smi bhaktipāśena yaṃtritaḥ || 82 ||
[Analyze grammar]

bhaktāparādhaṃ satataṃ kṣamāmyahamariṃ dama |
tvadbhaktiṃ jñātukāmena mayā saṃpreritā tviyam || 83 ||
[Analyze grammar]

lakṣmīrmama priyā rājaṃstvayāsaṃrakṣitā'dhunā |
tenāhaṃ tava tuṣṭo'smi matsvarūpā tviyaṃ sadā || 84 ||
[Analyze grammar]

asyāṃ yo bhaktimāṃlloke sa madbhakto'bhidhīyate |
asyāṃ yo vimukho rājansa maddveṣī smṛtaḥ sadā || 85 ||
[Analyze grammar]

tvamimāṃ bhaktisaṃ yukto yasmātpūjitavānasi |
matpūjāpi kṛtā tasmānmadabhinnā tviyaṃ yataḥ || 86 ||
[Analyze grammar]

atastvayā nāparādhaḥ kṛto mayi nareśvara |
kiṃ tu pūjaiva vihitā tāṃ tvayārcayatā mama || 97 ||
[Analyze grammar]

tvayā madbhāryayā sākaṃ saṃketo'kāri yatpurā |
tatsaṃketābhigutyarthaṃ māṃ yadbaṃdhitavānasi || 88 ||
[Analyze grammar]

tena prītosmi te rājaṃllakṣmīḥ saṃrakṣitā'dhunā |
matsvarūpā ca sā lakṣmīrjaganmātā trayīmayī || 89 ||
[Analyze grammar]

tadrakṣāṃ kurvatā bhūpa tvayā yadbaṃdhanaṃ mama |
tatpriyaṃ mama rājeṃdra mā bhayaṃ kriyatāṃ tvayā || 90 ||
[Analyze grammar]

iyaṃ lakṣmīstava sutā satyameva na saṃśayaḥ |
itīrite'tha hariṇā lakṣmīḥ provāca bhūpatim || 91 ||
[Analyze grammar]

lakṣmīruvāca |
rājanprītāsmi te cāhaṃ rakṣitā yadgṛhe tvayā |
tvadbhaktiśodhanārthaṃ vā ahaṃ viṣṇurubhāvapi || 92 ||
[Analyze grammar]

vinoda kalahavyājādāgatāviha bhūpate |
tava yogena bhaktyā ca tuṣṭāvāvāṃ paraṃtapa || 93 ||
[Analyze grammar]

āvayoḥ kṛpayā rājansukhaṃ te bhavatātsadā |
sarvabhūmaṃḍalaiśvaryaṃ sadā te bhavatu dhruvam || 94 ||
[Analyze grammar]

āvayoḥ pādayugale bhaktirbhavatu te dhruvā |
dehāṃte mama sāyujyaṃ punarāvṛttivarjitam || 95 ||
[Analyze grammar]

nityaṃ bhavatu te rājanmā bhūtte pāpadhīstathā |
sadā dharme bhava dhīrviṣṇubhaktiyutā tava || 96 ||
[Analyze grammar]

evamuktvā nṛpaṃ lakṣmīrviṣṇorvakṣasthalaṃ yayau |
atha viṣṇuruvācedaṃ rājānaṃ dvija puṃgavāḥ || 97 ||
[Analyze grammar]

yathā tvayātra baddhohaṃ nigaḍena nṛpotama |
tadrūpeṇaiva vatsyāmi setumādhavasaṃjñitaḥ || 98 ||
[Analyze grammar]

mayaiva kāritaḥ setustadrakṣārthamahaṃ nṛpa |
bhūtarākṣasasaṃghebhyo bhayānāmupaśāṃtaye || 99 ||
[Analyze grammar]

brahmāpi seturakṣārthaṃ vasatyatradivāniśam |
śaṃkaro rāmanāthākhyo nityaṃ setau vasatyatha || 100 ||
[Analyze grammar]

iṃdrādilokapālāśca vasaṃtyatramudānvitāḥ |
ato'hamatravatsyāmi setumādhavasaṃjñayā || 1 ||
[Analyze grammar]

setusaṃrakṣaṇārthaṃ vai sarvopadravaśāṃtaye |
sarveṣāmiṣṭasiddhyarthaṃ sarvapāpopaśāṃtaye || 2 ||
[Analyze grammar]

tvayā nigaḍabaddhaṃ māṃ sevate ye'tra mānavāḥ |
te yāṃti mama sāyujyaṃ sarvābhīṣṭaṃ tathā nṛpa || 3 ||
[Analyze grammar]

mama lakṣmyāstava tathā caritaṃ ye paṭhaṃti vai |
na te yāsyaṃti dāridryaṃ kiṃ tvaiśvaryaṃ vrajaṃti te || 4 ||
[Analyze grammar]

tvatkṛtaṃ yadidaṃ stotraṃ mama lakṣmyā viśāṃpate |
ye paṭhaṃti ca śṛṇvaṃti likhaṃti ca mudānvitāḥ || 5 ||
[Analyze grammar]

na teṣāṃ punarāvṛttirmama lokātkadācana |
ityuktvā sa haristatra nṛpaṃ puṇyanidhiṃ tadā || 6 ||
[Analyze grammar]

tatraiva pūrṇarūpeṇa saṃni dhatte sma sarvadā |
nṛpaḥ puṇyanidhirviprāḥ setumādhavarūpiṇam || 7 ||
[Analyze grammar]

viṣṇuṃ praṇamya bhaktyā tu mahāpūjāṃ vidhāya ca |
sevitvā rāmanāthaṃ ca svameva bhavanaṃ yayau || 8 ||
[Analyze grammar]

yāvajjīvamasau tatra setau nyavasaduttame |
madhurāyāṃ nijaṃ putraṃ sthāpayāmāsa pālakam || 9 ||
[Analyze grammar]

tatraiva nivasanrājā dehāṃte muktimāptavān |
 viṃdhyāvaliśca tatpatnī tamevānumamāra sā |
pativratā patiprāṇā prayayau sāpi sadgatim || 110 ||
[Analyze grammar]

śrīsūta uvāca |
yetra bhaktiyutā nityaṃ sevaṃte setumādhavam || 11 ||
[Analyze grammar]

na teṣāṃ punarāvṛttiḥ kailāsājjātu jāyate |
setumādhavasevā ye na kurvaṃtyatra mānavāḥ || 12 ||
[Analyze grammar]

na teṣāṃ rāmanāthasya sevā phalavatī bhavet |
gṛhītvā saikataṃ setorgaṃgāyāṃ nikṣipedyadi || 13 ||
[Analyze grammar]

vibhajya mādhavapure vaikuṃṭhe sa vasennaraḥ |
gaṃgāṃ jigamiṣurviprāḥ setumādhavasannidhau || 14 ||
[Analyze grammar]

saṃkalpya gaṃgāṃ nirgacchetsā yātrā saphalā bhavet |
ānīya gaṃgāsalilaṃ rāmeśamabhi ṣicya ca || 15 ||
[Analyze grammar]

setau nikṣipya tadbhāraṃ brahma prāpnotyasaṃśayaḥ |
iti vaḥ kathitaṃ viprāḥ setumādhavavaibhavam || 16 ||
[Analyze grammar]

etatpaṭhanvā śṛṇvanvā vaikuṃṭhe labhate gatim || 117 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīya brahmakhaṇḍe setumāhātmye setumādhavapraśaṃsāyāṃ puṇya nidhicaritakathanaṃnāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: