Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athātaḥ saṃpravakṣyāmi gāyatrīṃ ca sarasvatīm |
lakṣyīkṛtya kathāmekāṃ pavitrāṃ dvijasattamāḥ || 1 ||
[Analyze grammar]

kaśyapākhyo dvijaḥ pūrvamasmiṃstīrthadvaye śubhe |
snātvātimahataḥ pāpādvimukto narakapradāt || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mune kaśyapanāmāsāvakarotkiṃ hi pātakam |
snātvā tīrthadvayepyatra yasmānmukto'bhavatkṣaṇāt || 3 ||
[Analyze grammar]

etannaḥ śraddadhānānāṃ brūhi sūta kṛpābalāt |
tvadvaco'mṛtatṛptānāṃ na pipāsāpi vidyate || 4 ||
[Analyze grammar]

śrīsūta uvāca |
gāyatryāśca sarasvatyā māhātmyapratipādakam |
itihāsaṃ pravakṣyāmi śṛṇvatāṃ pāpanāśanam || 5 ||
[Analyze grammar]

abhimanyusuto rājā parīkṣinnāma nāmataḥ |
adhyāste hāstinapuraṃ pālayandharmato mahīm || 6 ||
[Analyze grammar]

sa rājā jātu vipine cacāra mṛgayā rataḥ |
ṣaṣṭivarṣavayā bhūpaḥ kṣuttṛṣṇāparipīḍitaḥ || 7 ||
[Analyze grammar]

naṣṭamekaṃ sa vipine mārgayanmṛgamādarāt |
dhyānārūḍhaṃ muniṃ dṛṣṭvā prāha taṃ cīravāsasam || 8 ||
[Analyze grammar]

mayā bāṇena vipine mṛgo viddho'dhunā mune |
dṛṣṭaḥ sa kiṃ tvayā vidvanvidruto bhayakātaraḥ || 9 ||
[Analyze grammar]

samādhiniṣṭho maunitvānna kiṃ cidapi so'bravīt |
tato dhanuraṭanyā'sau skaṃdhe tasya mahāmuneḥ || 10 ||
[Analyze grammar]

nidhāya mṛtasarpaṃ tu kupitaḥ svapuraṃ yayau |
munestasya sutaḥ kaścicchṛṃgīnāma babhūva vai || 11 ||
[Analyze grammar]

sakhā tasya kṛśākhyo'bhūcchṛṃgiṇo dvijasattamāḥ |
sakhāyaṃ śṛṅgiṇaṃ prāha kṛśākhyaḥ sa sakhā tataḥ || 12 ||
[Analyze grammar]

pitā tava mṛtaṃ sarpaṃ skaṃdhena vahate'dhunā |
mā bhūddarpastava sakhe mā kṛthāstvaṃ madaṃ vṛthā || 13 ||
[Analyze grammar]

so'vadatkupitaḥ śṛṃgī ditsuśśāpaṃ nṛpāya vai |
mattāte śavasarpaṃ yo nyastavānmūḍhacetanaḥ || 14 ||
[Analyze grammar]

sa saptarātrānmriyatāṃ saṃdaṣṭastakṣakāhinā |
śaśāpaivaṃ munisutaḥ saubhadreyaṃ parīkṣitam || 15 ||
[Analyze grammar]

śamīkākhyaḥ pitā tasya śrutvā śaptaṃ sutena tam |
nṛpaṃ provāca tanayaṃ śṛṃgiṇaṃ munipuṃgavaḥ || 16 ||
[Analyze grammar]

rakṣakaṃ sarvalokānāṃ nṛpaṃ kiṃ śaptavānasi |
arājake vayaṃ loke sthāsyāmaḥ kathamaṃjasā || 17 ||
[Analyze grammar]

krodhena pātakamabhūnna tvayā prāpyate sukham |
yaḥ samutpāditaṃ kopaṃ kṣamayaiva nirasyati || 18 ||
[Analyze grammar]

iha loke paratrāsāvatyaṃtaṃ sukhamedhate |
kṣamāyuktā hi puruṣā labhaṃte śreya uttamam || 19 ||
[Analyze grammar]

tataḥ śamīkaḥ svaṃ śiṣyaṃ prāha gauramukhābhidham |
bho gau mukha gatvā tvaṃ vada bhūpaṃ parīkṣitam || 20 ||
[Analyze grammar]

imaṃ śāpaṃ matsutoktaṃ takṣakāhividaṃśanam |
punarāyāhi śīghraṃ tvaṃ matsamīpe mahāmate || 21 ||
[Analyze grammar]

evamuktaḥ śamīkena yayau gauramukho nṛpam |
sametya cābravīdbhūpaṃ saubhadreyaṃ parīkṣitam || 22 ||
[Analyze grammar]

dṛṣṭvā sarpaṃ pituḥ skandhe tvayā vinihitaṃ mṛtam |
śamīkasya sutaḥ śṛṃgī śaśāpa tvāṃ ruṣānvitaḥ || 23 ||
[Analyze grammar]

etaddinātsaptame'hni takṣakeṇa mahāhinā |
daṣṭo viṣāgninā dagdho bhūyādāśvabhimanyujaḥ || 24 ||
[Analyze grammar]

evaṃ śaśāpa tvāṃ rājañchṛṃgī tasya muneḥ sutaḥ |
etadvaktuṃ pitā tasya prāhiṇonmāṃ tvadaṃtikam || 25 ||
[Analyze grammar]

itīrayitvā taṃ bhūpamāśu gauramukho yayau |
gate gauramukhe paścādrājā śokaparāyaṇaḥ || 26 ||
[Analyze grammar]

abhraṃlihamathottuṃgamekastaṃbhaṃ suvistṛtam |
madhyegaṃgaṃ vyatanuta maṃḍapaṃ nṛpapuṃgavaḥ || 27 ||
[Analyze grammar]

mahāgāruḍamaṃtrajñairauṣadhajñaiścikitsakaiḥ |
takṣakasya viṣaṃ haṃtuṃ yatnaṃ kurvansamāhitaḥ || 28 ||
[Analyze grammar]

anekadevabrahmarṣirājarṣipravarānvitaḥ |
āste tasminnṛpastuṃge maṃḍape viṣṇubhaktimān || 29 ||
[Analyze grammar]

tasminnavasare vipraḥ kāśyapo māṃtrikottamaḥ |
rājānaṃ rakṣituṃ prāyāttakṣakasya mahāviṣāt || 30 ||
[Analyze grammar]

saptame'hani vipreṃdro daridro dhanakāmukaḥ |
atrāṃtare takṣako'pi viprarūpī samāyayau || 31 ||
[Analyze grammar]

madhyemārgaṃ vilokyātha kaśyapaṃ pratyabhāṣata |
brāhmaṇa tvaṃ kutra yāsi vada me'dya mahāmune || 32 ||
[Analyze grammar]

iti pṛṣṭastadāvādītkāśyapastakṣakaṃ dvijāḥ |
parīkṣitaṃ mahārājaṃ takṣako'dya viṣāgninā || 33 ||
[Analyze grammar]

dakṣyate taṃ śamayituṃ tatsamīpamupaimyaham |
ityuktavaṃtaṃ taṃ vipraṃ takṣakaḥ punarabravīt || 34 ||
[Analyze grammar]

takṣakohaṃ dvijaśreṣṭha mayā daṣṭaścikitsitum |
na śakyo 'bdaśatenāpi mahāmaṃtrāyutairapi || 35 ||
[Analyze grammar]

cikitsituṃ cenmaddaṣṭaṃ śaktirasti tavādhunā |
anekayojanocchrāyamimaṃ vaṭataruṃ tvaham || 36 ||
[Analyze grammar]

daśāmyujjīvayainaṃ tvaṃ samartho'sti tato bhavān |
itīrayitvā taṃ vṛkṣamadaśattakṣakastadā || 37 ||
[Analyze grammar]

abhavadbhasmasātso'pi vṛkṣo'tyaṃtaṃ samūrcchitaḥ |
pūrvameva naraḥ kaścittaṃ vṛkṣamadhirūḍhavān || 38 ||
[Analyze grammar]

takṣakasya viṣolkābhiḥ so'pi dagdho'bhavattadā |
taṃ naraṃ na vijijñāte tau ca kāśyapatakṣakau || 39 ||
[Analyze grammar]

kāśyapaḥ pratijajñe'tha takṣakasyāpi śṛṇvataḥ |
tanmaṃtraśaktiṃ paśyaṃtu sarve viprā hi no'dhunā || 40 ||
[Analyze grammar]

itīrayitvā taṃ vṛkṣaṃ bhasmībhūtaṃ viṣāgninā |
ajīvayanmantraśaktyā kāśyapo māṃtrikottamaḥ || 41 ||
[Analyze grammar]

naro'pi tena vṛkṣeṇa sākamujjīvito'bhavat |
athābravīttakṣakastaṃ kāśyapaṃ maṃtrakovidam || 42 ||
[Analyze grammar]

yathā na munivāṅmithyā bhavedevaṃ kuru dvija |
yatte rājā dhanaṃ dadyāttatopi dviguṇaṃ dhanam || 43 ||
[Analyze grammar]

dadāmyahaṃ nivartasva śīghrameva dvijottama |
ityuktvānarghyaratnāni tasmai dattvā sa takṣakaḥ || 44 ||
[Analyze grammar]

nyavartayatkāśyapaṃ taṃ brāhmaṇaṃ maṃtrako vidam |
alpāyuṣaṃ nṛpaṃ matvā jñānadṛṣṭyā sa kāśyapaḥ || 45 ||
[Analyze grammar]

svāśramaṃ prayayau tūṣṇīṃ labdharatnaśca takṣakāt |
so'bravīttakṣakaḥ sarvānsarpānāhūya tatkṣaṇe || 46 ||
[Analyze grammar]

yūyaṃ taṃ nṛpatiṃ prāpya munīnāṃ veṣadhāriṇaḥ |
upahāraphalānyāśu prayacchata parīkṣite || 47 ||
[Analyze grammar]

tathetyuktvā sarvasarpā dadū rājñe phalānyamī |
takṣakopi tadā tatra kasmiṃścidbadarīphale || 48 ||
[Analyze grammar]

kṛmiveṣadharo bhūtvā vyatiṣṭhaddaṃśituṃ nṛpam |
atha rājā pradattāni sarpairbrāhmaṇarūpakaiḥ || 49 ||
[Analyze grammar]

parīkṣinmaṃtravṛddhebhyo dattvā sarvaphalānyapi |
kautūhalena jagrāha sthūlamekaṃ phalaṃ kare || 50 ||
[Analyze grammar]

asminnavasare sūryo'pyastācalamagāhata |
mithyā ṛṣivaco mā bhūditi tatratyamānavāḥ || 51 ||
[Analyze grammar]

anyoyamavadantsarve brāhmaṇāśca nṛpāstathā |
evaṃ vadatsu sarveṣu phale tasminnadṛśyata || 52 ||
[Analyze grammar]

phale raktakṛmiḥ sarve rājñā cāpi parīkṣitā |
ayaṃ kiṃ māṃ daśedadya kṛmirityuktavā nnṛpaḥ || 53 ||
[Analyze grammar]

nidadhe tatphalaṃ karṇe sakṛmi dvijasattamāḥ |
takṣako'sminsthitaḥ pūrvaṃ kṛmirūpī phale tadā || 54 ||
[Analyze grammar]

nirgatya tatphalādāśu nṛpade hamaveṣṭayat |
takṣakāveṣṭite bhūpe pārśvasthā dudruvurbhayāt || 55 ||
[Analyze grammar]

anaṃtaraṃ nṛpo viprāstakṣakasya viṣāgninā |
dagdho'bhūdbhasmasādāśu saprāsādo balīyasā || 56 ||
[Analyze grammar]

kṛtvordhvadaihikaṃ tasya nṛpasya sapurohitāḥ |
maṃtriṇastatsutaṃ rājye janamejayanāmakam || 57 ||
[Analyze grammar]

rājānamabhyaṣiṃcanvai gajadrakṣa ṇavāṃchayā |
takṣakādrakṣituṃ bhūpamāyātaḥ kāśyapābhidhaḥ || 58 ||
[Analyze grammar]

yo brāhmaṇo muniśreṣṭhāḥ sa sarvairniṃdito janaiḥ |
babhrāma sakalāndeśāñchiṣṭaiḥ sarvaiśca dūṣitaḥ || 59 ||
[Analyze grammar]

avasthānaṃ na lebhe'sau grāme vāpyāśrame'pi vā |
yānyāndeśānasau yātastatratatramahājanaiḥ || 60 ||
[Analyze grammar]

tattaddeśānnirastaḥ sa śākalyaṃ śaraṇaṃ yayau |
praṇamya śākalyamuniṃ kāśyapo nindito janaiḥ |
idaṃ vijñāpayāmāsa śākalyāya mahātmane || 61 ||
[Analyze grammar]

kāśyapa uvāca |
bhagavansarvadharmajña śākalya harivallabha || 62 ||
[Analyze grammar]

munayo brāhmaṇāścānye māṃ niṃdaṃti suhṛjjanāḥ |
nāsyāhaṃ kāraṇaṃ jāne kiṃ māṃ niṃdaṃti mānavāḥ || 63 ||
[Analyze grammar]

brahmahatyā surāpānaṃ gurustrīgamanaṃ tathā |
steyaṃ saṃsargadoṣo vā mayā nācaritaḥ kvacit || 64 ||
[Analyze grammar]

anyānyapi hi pāpāni na kṛtāni mayā mune |
tathāpi niṃdaṃti janā vṛthā māṃ bāṃdhavādayaḥ || 65 ||
[Analyze grammar]

jānāsi cettvaṃ śākalya mayā doṣaṃ kṛtaṃ vada |
ukto'tha kāśyapenaivaṃ śākalyākhyo mahāmuniḥ |
kṣaṇaṃ dhyātvā babhāṣe taṃ kāśyapaṃ dvijasattamāḥ || 66 ||
[Analyze grammar]

śākalya uvāca |
parīkṣitaṃ mahārājaṃ takṣakādrakṣituṃ bhavān || 67 ||
[Analyze grammar]

ayāsīdardhamārge tu takṣakeṇa nivāritaḥ |
cikitsituṃ samartho'pi viṣarogādipīḍitam || 68 ||
[Analyze grammar]

yo na rakṣati lobhena tamāhurbrahmaghātakam |
krodhātkāmādbhayāllobhānmātsaryānmohato'pi vā || 69 ||
[Analyze grammar]

yo na rakṣati vipreṃdra viṣarogāturaṃ naram |
brahmahā sa surāpī ca steyī ca gurutalpagaḥ || 70 ||
[Analyze grammar]

saṃsargadoṣaduṣṭaśca nāpi tasya hi niṣkṛtiḥ |
kanyāvikrayiṇaścāpi hayavikrayiṇastathā || 71 ||
[Analyze grammar]

kṛtaghna syāpi śāstreṣu prāyaścittaṃ hi vidyate |
viṣarogāturaṃ yastu samarthopi na rakṣati || 72 ||
[Analyze grammar]

na tasya niṣkṛtiḥ proktā prāyaścittāyutairapi |
na tena saha paṃktau ca bhuṃjīta sukṛtī janaḥ || 73 ||
[Analyze grammar]

na tena saha bhāṣeta na paśyettaṃ naraṃ kvacit |
tatsaṃbhāṣaṇamātreṇa mahāpātakabhāgbhavet || 74 ||
[Analyze grammar]

parīkṣitsa mahārājaḥ puṇyaślokaśca dhārmikaḥ |
viṣṇubhakto mahāyogī cāturvarṇyasya rakṣitā || 75 ||
[Analyze grammar]

vyāsaputrāddharikathāṃ śrutavānbhaktipūrvakam |
arakṣitvā nṛpaṃ taṃ tvaṃ vacasā takṣakasya yat || 76 ||
[Analyze grammar]

nivṛttastena vipreṃdrairbāṃdhavairapi dūṣyase |
sa parīkṣinmahārājo yadyapi kṣa ṇajīvitaḥ || 77 ||
[Analyze grammar]

tathāpi yāvanmaraṇaṃ budhaiḥ kāryaṃ cikitsanam |
yāvatkaṇṭhagatāḥ prāṇā mumūrṣormānavasya hi || 78 ||
[Analyze grammar]

tāvaccikitsā kartavyā kālasya kuṭilā gatiḥ |
iti prāhuḥ purā ślokaṃ bhiṣagvaidyābdhipāragāḥ || 79 ||
[Analyze grammar]

ataścikitsāśakto'pi yasmādakṛtabheṣajaḥ |
ardhamārge nivṛttastvaṃ tena taṃ hatavānasi |
śākalyenaivamuditaḥ kāśyapaḥ pratyabhāṣata || 80 ||
[Analyze grammar]

kāśyapa uvāca |
mamaitaddoṣaśāṃtyarthamupāyaṃ vada suvrata || 81 ||
[Analyze grammar]

yena māṃ pratigṛhṇīyurbāṃdhavāḥ sasuhṛjjanāḥ || 82 ||
[Analyze grammar]

kṛpāṃ mayi kuruṣva tvaṃ śākalya harivallabha |
kāśyapenaivamuktastu śākalyopi munīśvaraḥ |
kṣaṇaṃ dhyātvā jagādaivaṃ kāśyapaṃ kṛpayā tadā || 83 ||
[Analyze grammar]

śākalya uvāca |
asya pāpasya śātyarthamupāyaṃ pravadāmi te || 84 ||
[Analyze grammar]

tatkarttavyaṃ tvayā śīghraṃ vilaṃbaṃ mā kṛthā dvija |
dakṣiṇāṃbunidhau setau gaṃdhamādanaparvate || 85 ||
[Analyze grammar]

asti tīrthadvayaṃ viprā gāyatrī ca sarasvatī |
tatra tvaṃ snānamātreṇa śuddho bhūyāśca tatkṣaṇe || 86 ||
[Analyze grammar]

gāyatryā ca sarasvatyā jalavāta spṛśo naraḥ |
vidhūya sarvapāpāni svargaṃ yāsyaṃti nirmalāḥ || 87 ||
[Analyze grammar]

tadyāhi śīghra vipra tvaṃ gāyatrīṃ ca sarasvatīm |
ityuktaḥ kāśyapastena śākalyena dvijottamāḥ || 88 ||
[Analyze grammar]

natvā muniṃ ca śākalyaṃ tamāpṛcchya munīśvaram |
tena caivābhyanujñātaḥ prayayau gandhamādanam || 89 ||
[Analyze grammar]

tatra gatvā ca gāyatrīsarasvatyau ca kāśyapaḥ |
natvā tīrthadvayaṃ bhaktyā daṇḍapāṇiṃ ca bhairavam || 90 ||
[Analyze grammar]

saṃkalpapūrvaṃ tattīrthe sasnau niyamasaṃyutaḥ |
tīrthadvaye snānamātrānmuktapāpo'tha kāśyapaḥ || 91 ||
[Analyze grammar]

tīrthadvayasya tīre'sau kiṃcitkālaṃ tu tasthivān |
tasminkāle ca gāyatrīsarasvatyau munīśvarāḥ || 92 ||
[Analyze grammar]

prādurbabhūvaturmūrte sarvābharaṇabhūṣite |
devyau te sa namaskṛtya kāśyapo bhaktipūrvakam || 93 ||
[Analyze grammar]

ke yuvāṃ rūpasaṃpanne sarvālaṃkārasaṃyute |
iti papraccha dṛṣṭvā te kāśyapo hṛṣṭamānasaḥ |
tena pṛṣṭe ca gāyatrīsarasvatyau tamūcatuḥ || 94 ||
[Analyze grammar]

gāyatrīsarasvatyāvūcatuḥ |
kāśyapāvāṃ hi gāyatrīsarasvatyau vidhipriye || 95 ||
[Analyze grammar]

etattīrthasvarūpeṇa nityaṃ vartāvahe tvataḥ |
atra tīrthadvaye snānādāvāṃ tuṣṭe tavādhunā || 96 ||
[Analyze grammar]

varaṃ matto vṛṇīṣva tvaṃ yadiṣṭaṃ kāśyapa dvija |
snāṃti tīrthadvaye ye'tra dāsyāvastadabhīpsitam || 97 ||
[Analyze grammar]

śrutvā vacastadgāyatrīsarasvatyoḥ sa kāśyapaḥ |
tuṣṭāva vāgbhiragryābhiste devyau vedhasaḥ priye || 98 ||
[Analyze grammar]

kāśyapa uvāca |
caturānanagehinyau jagaddhātryau namāmyaham |
vidyāsvarūpe gāyatrī sarasvatyau śubhe ubhe || 99 ||
[Analyze grammar]

sṛṣṭisthityaṃtakāriṇyau jagato vedamātarau |
havyakavyasvarūpe ca caṃdrādityavilocane || 100 ||
[Analyze grammar]

sarvadevādhipe vāṇī gāyatryau satataṃ bhaje |
girijā kamalā cāpi yuvāmeva jagaddhite || 1 ||
[Analyze grammar]

yuṣmaddarśanamātreṇa jagatsṛṣṭyādikalpanam |
yuṣmannimeṣātsatataṃ jagatāṃ pralayo bhavet || 2 ||
[Analyze grammar]

unmeṣātsṛṣṭirabhavadbhogāyatri sarasvati |
yuvayordarśanādadya kṛtārtho'bhavamāśu vai || 3 ||
[Analyze grammar]

māmadya pātakānmuktaṃ snānāttīrtha dvaye'tra tu |
svīkurvaṃtu muniśreṣṭhā brāhmaṇā bāṃdhavāstathā || 4 ||
[Analyze grammar]

itaḥ paraṃ pāpakṛtye mā me buddhiḥ pravartatām |
dharme pravartatāṃ nityamayameva varo mama || 5 ||
[Analyze grammar]

dīyatāṃ bho mahādevyau nānyamicchāmyahaṃ varam |
iti te prārthite tena kāśyapena dvijottamāḥ || 6 ||
[Analyze grammar]

sarasvatī ca gāyatrī dve devyau brahmaṇaḥ priye |
kāśyapaṃ procatuḥ prīte jananyau jagatāṃ sadā || 7 ||
[Analyze grammar]

kāśyapaitadvaraṃ sarvaṃ prārthitaṃ yattvayā'dhunā |
anugrahādāvayostadacireṇa tavāstu hi || 8 ||
[Analyze grammar]

ityuktvā taṃ tu gāyatrīsarasvatyau kṣaṇena vai |
tirodhānaṃ gate viprāstasmiṃstīrthadvaye tadā || 9 ||
[Analyze grammar]

kāśyapo'pi kṛtārthaḥ sansva deśaṃ prati niryayau |
bāṃdhavā brāhmaṇāḥ sarve kāśyapaṃ gatakilbiṣam || 110 ||
[Analyze grammar]

pratyagṛhṇaṃśca gāyatrīsarasvatyornimajjanāt |
evaṃ vaḥ kathitaṃ viprā kāśyapasya vimokṣaṇam || 11 ||
[Analyze grammar]

pātakebhyo hi gāyatrīsarastyornimajanāt |
paṭhate tvimamadhyāyaṃ śṛṇute vā samāhitaḥ || 12 ||
[Analyze grammar]

yo gāyatryāṃ sarasvatyāṃ sa snātaphalamaśnute || 113 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye gāyatrīsarasvatītīrthapraśaṃsāyāṃ kāśyapapāpaśāṃtivarṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: