Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athātaḥ sarvatīrthānāṃ vaibhavaṃ pravadāmyaham |
setumadhyaniviṣṭānāmanuktānāṃ munīśvarāḥ || 1 ||
[Analyze grammar]

asti tīrthaṃ mahāpuṇyaṃ nāmnā tu ṛṇamocanam |
ṛṇāni trīṇi naśyaṃti narāṇāmatra majjanāt || 2 ||
[Analyze grammar]

dvijasya jāyamānasya ṛṇāni trīṇi saṃti hi |
ṛṣīṇāṃ devatānāṃ ca pitṝṇāṃ ca dvijottamāḥ || 3 ||
[Analyze grammar]

brahmacaryānanuṣṭhānādṛṣīṇāmṛṇavānbhavet |
yajñādīnāmakaraṇāddevānāṃ ca ṛṇī bhavet || 4 ||
[Analyze grammar]

putrānutpādanāccaiva pitṛṇāmṛṇavānbhavet |
vināpi brahmacaryeṇa vinā yāgaṃ vinā sutam || 5 ||
[Analyze grammar]

ṛṇamokṣābhidhe tīrthe snānamātreṇa mānavāḥ |
ṛṣidevapitṝṇāṃ tu ṛṇebhyo muktimāpnuyuḥ || 6 ||
[Analyze grammar]

brahmacaryeṇa yajñena tathā putrodbhavena ca |
naiva tuṣyanti ṛṣayo devāḥ pitṛgaṇāstathā || 7 ||
[Analyze grammar]

ṛṇamokṣe yathā snānādatulāṃ tuṣṭimāpnuyuḥ |
kiṃ cātra majjanāttīrthe daridrā adhamarṇinaḥ || 8 ||
[Analyze grammar]

muktā ṛṇebhyaḥ sarvebhyo dhaninaḥ syurna saṃśayaḥ |
yadatra majjanātpuṃsāmṛṇamuktiḥ prajāyate || 9 ||
[Analyze grammar]

tasmāduktamidaṃ tīrthamṛṇamocanasaṃjñayā |
ato'tra ṛṇibhiḥ sarvaiḥ snātavyaṃ tadvimuktaye || 10 ||
[Analyze grammar]

etattīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
pāṃḍavaiḥ kṛtamapyatra tīrthamastyaparaṃ mahat || 11 ||
[Analyze grammar]

yatreṣṭaṃ dharmaputrādyaiḥ pāṃḍavaiḥ paṃcabhiḥ purā |
tadetattīrthamuddiśya bhuktimukti phalapradam || 12 ||
[Analyze grammar]

daśakoṭisahasrāṇi tīrthānyanuttamāni hi |
paṃcapāṃḍavatīrthesminsānnidhyaṃ kurvate sadā || 13 ||
[Analyze grammar]

āditpā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ |
pāṃḍavānāṃ mahātīrthe nityaṃ sannihitāstathā || 14 ||
[Analyze grammar]

atrābhiṣekaṃ yaḥ kuryātpitṛdevāṃśca tarpayet |
sarvapāpavinirmukto brahma loke sa pūjyate || 15 ||
[Analyze grammar]

apyekaṃ bhojayedviprametattīrthataṭe'male |
tenāsau karmaṇā tvatra paratrāpi ca modate || 16 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vāpyanya eva vā |
asmiṃstīrthavare snātvā viyoniṃ na prayāti vai || 17 ||
[Analyze grammar]

pāṃḍavānāṃ mahātīrthe puṇyayogeṣu yo naraḥ |
snāyātsa manuja śreṣṭho narakaṃ naiva paśyati || 18 ||
[Analyze grammar]

pāṃḍavānāṃ mahātīrthaṃ sāyaṃ prātaśca yaḥ smaret |
sa snātaḥ sarvatīrtheṣu gaṃgādiṣu na saṃśayaḥ || 19 ||
[Analyze grammar]

iṃdrādidevatā bhiśca yatreṣṭaṃ daityaśāṃtaye |
tadanyaddevatīrthākhyaṃ vidyate gaṃdhamādane || 20 ||
[Analyze grammar]

devatīrthe naraḥ snātvā sarvapāpavimocitaḥ |
prāpnuyādakṣayāṃllokānsarva kāmasamanvitān || 21 ||
[Analyze grammar]

janmaprabhṛti yatpāpaṃ striyā vā puruṣeṇa vā |
kṛtaṃ taddevakuṃḍesminsnānātsadyo vinaśyati || 22 ||
[Analyze grammar]

yathā surāṇāṃ sarveṣā mādirvai madhusūdanaḥ |
tathādiḥ sarvatīrthānāṃ devakuṃḍamanuttamam || 23 ||
[Analyze grammar]

yastu varṣaśataṃ pūrṇamagnihotramupāsate |
yastveko devakuṃḍesminkadācitsnāna mācaret || 24 ||
[Analyze grammar]

samameva tayoḥ puṇyaṃ nātra saṃdehakāraṇam |
durlabhaṃ devatīrthesmindānaṃ vāsaśca durlabhaḥ || 25 ||
[Analyze grammar]

devatīrthābhigamanaṃ snānaṃ cāpya tidurlabham |
devatīrthaṃ samāsādya devarṣipitṛsevitam || 26 ||
[Analyze grammar]

aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati |
dvidinaṃ tridinaṃ cāpi paṃca vātha ṣaḍeva vā || 27 ||
[Analyze grammar]

uṣitvā devakuṃḍasthatīre narakanāśane |
na mātṛyonimāpnoti siddhiṃ cāpnotyanuttamām || 28 ||
[Analyze grammar]

trirātrasnānato hyatra vājapeyaphalaṃ bhavet |
devatīrthasmṛteḥ sadyaḥ pāpebhyo mucyate naraḥ || 29 ||
[Analyze grammar]

arcayitvā pitṝndevānetattīrthataṭe naraḥ |
sarvakāmasamṛddhiḥ syātsarvayajñaphalaṃ labhet || 30 ||
[Analyze grammar]

etattīrthasamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati |
tasmādavaśyaṃ snātavyaṃ devatīrthe mumukṣubhiḥ || 31 ||
[Analyze grammar]

aihikāmuṣmikaphalaprāptikāmaiśca mānavaiḥ |
devatīrthasya māhātmyaṃ saṃkṣipya kathitaṃ dvijāḥ || 32 ||
[Analyze grammar]

vistareṇāsya māhātmyaṃ mayā vaktuṃ na pāryyate |
sugrīvatīrthaṃ vakṣyāmi rāmasetau vimuktide || 33 ||
[Analyze grammar]

atra snātvā naro bhaktyā sūryalokaṃ samaśnute |
sugrīvatīrthe snānena hayamedhaphalaṃ bhavet || 34 ||
[Analyze grammar]

brahmahatyādi pāpānāṃ niṣkṛtiścāpi jāyate |
sugrīvatīrthagamanādgosahasraphalaṃ labhet || 35 ||
[Analyze grammar]

smaraṇāttasya vedānāṃ pārāyaṇaphalaṃ labhet |
dinopavāsamātreṇa tasya tīrthasya tīrataḥ || 36 ||
[Analyze grammar]

mahāpāta kanāśaḥ syātprāyaścittaṃ vinā dvijāḥ |
tatrābhiṣekaṃ kurvāṇaḥ pitṛdevāṃśca tarpayet || 37 ||
[Analyze grammar]

āptoryāmasya yajñasya phalamaṣṭaguṇaṃ bhavet |
sugrīvatīrthasnānena naramedhaphalaṃ labheta || 39 ||
[Analyze grammar]

sugrīvatīrthasnānena naro jātismaro bhavet |
sugrīvatīrthaṃ bho viprāḥ prayātābhīṣṭasiddhaye || 39 ||
[Analyze grammar]

sugrīvatīrthamā hātmyamevaṃ vaḥ kathitaṃ dvijāḥ || |
vaibhavaṃ nalatīrthasya tvidānīṃ prabravīmi vaḥ || 40 ||
[Analyze grammar]

nalatīrthe naraḥ snānātsvargalokaṃ samaśnute |
nalatīrthe sakṛtsanānātsarvapāpāvimocitaḥ || 41 ||
[Analyze grammar]

agniṣṭomātirātrādiphalamāpnotyanuttamam |
trirātramuṣitastasmiṃstarpayanpitṛdevatāḥ || 42 ||
[Analyze grammar]

sūryavadbhāsate viprā vājimedhaphalaṃ labhet |
nīlatīrthaṃ pravakṣyāmi mahāpātakanāśanam || 43 ||
[Analyze grammar]

agniputreṇa nīlena kṛtaṃ setau vimuktidam |
nīlatīrthe naraḥ snānātsarvapāpavimocitaḥ || 44 ||
[Analyze grammar]

bahuvarṇyasya yāgasya phalaṃ śataguṇaṃ labhet |
nīlatīrthe naraḥ snātvā sarvā bhīṣṭapradāyini || 45 ||
[Analyze grammar]

agnilokamavāpnoti sarvakāmasamṛddhimān |
gavākṣeṇa kṛtaṃ tīrthaṃ gaṃdhamādanaparvate || 46 ||
[Analyze grammar]

vidyate snānamātreṇa narakaṃ naiva yāti saḥ |
agadena kṛtaṃ tīrthamasti setau vimuktide || 47 ||
[Analyze grammar]

atra snānena manujo deveṃdratvaṃ samaśnute || |
gajena gavayenātra śarabheṇa mahaujasā || 48 ||
[Analyze grammar]

kumudena hareṇāpi panasena balīyasā |
kṛtāni yāni tīrthāni tathā'nyaiḥ sarvavānaraiḥ || 49 ||
[Analyze grammar]

rāmasetau mahāpuṇye gandhamādanaparvate |
teṣu tīrtheṣu yaḥ snāti so'mṛtatvaṃ samaśnute || 50 ||
[Analyze grammar]

vibhīṣaṇakṛtaṃ tīrthamasti pāpavimocanam |
mahāduḥkhapraśamanaṃ mahāroganibarhaṇam || 51 ||
[Analyze grammar]

mahāpātakasaṃghānāmanalopamamuttamam |
kuṃbhīpākādinarakakleśanāśanakāraṇam || 52 ||
[Analyze grammar]

duḥsvapra nāśanaṃ dhanyaṃ mahādāridryabādhanam |
tatra yo manujaḥ snāyāttasya nāstīha pātakam || 53 ||
[Analyze grammar]

sa vaikuṃṭhamavāpnoti punarāvṛttivarjitam |
vibhīṣaṇasya sacivaiḥ kṛtaṃ tīrthacatuṣṭayam || 54 ||
[Analyze grammar]

tatra snānena manujaḥ sarvapāpaiḥ pramucyate |
sarayūśca nadī viprā gaṃdhamādanaparvate || 55 ||
[Analyze grammar]

rāmanāthaṃ mahādevaṃ sevituṃ vartate sadā |
tatra snātvā narāḥ sarve sarvapātakavarjitāḥ || 56 ||
[Analyze grammar]

sarvayajñatapastīrthasevāphalamavāpnuyuḥ |
daśakoṭisahasrāṇi tīrthāni dvijasattamāḥ || 57 ||
[Analyze grammar]

vasaṃtyasminmahāpuṇye gandhamādanaparvate |
gaṃgādyāḥ saritaḥ sarvāstathā vai saptasāgarāḥ || 58 ||
[Analyze grammar]

ṛṣyāśramāṇi puṇyāni tathā puṇyavanāni ca |
anuttamāni kṣetrāṇi hīraśaṃkarayostathā || 59 ||
[Analyze grammar]

sānnidhyaṃ kurvate nityaṃ gandhamādanaparvate |
upavītāṃtaraṃ tīrthaṃ proktavāṃścaturānanaḥ || 60 ||
[Analyze grammar]

trayastriṃśatkoṭyo'tra devāḥ pitṛgaṇaiḥ saha |
sarvaiśca munibhiḥ sārddhaṃ yakṣaiḥ siddhaiśca kinnaraiḥ |
vasaṃti setau devasya rāmaca ndrasya cājñayā || 61 ||
[Analyze grammar]

śrīsūta uvāca |
evamuktaṃ dvijaśreṣṭhā tīrthānāṃ vaibhavaṃ mayā || 62 ||
[Analyze grammar]

idaṃ paṭhanvā śṛṇvanvā duḥkhasaṃghādvimucyate |
kaivalyaṃ ca samāpnoti punarāvṛttivarjitam || 63 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye sakalatīrthapraśaṃsāyāmṛṇamocanāditīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: