Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
sītākuṇḍe mahāpuṇye naraḥ snātvā dvijottamāḥ |
tatastu maṃgalaṃ tīrthamabhigacchetsamāhitaḥ || 1 ||
[Analyze grammar]

sannidhatte sadā yatra kamalā viṣṇuvallabhā |
alakṣmīparihārāya yasminsarasi vai surāḥ || 2 ||
[Analyze grammar]

śatakratumukhāḥ sarve samāgacchaṃti nityaśaḥ |
tadetattīrthamuddiśya ṛṣayo lokapāvanam || 3 ||
[Analyze grammar]

itihāsaṃ pravakṣyāmi puṇyaṃ pāpavināśanam |
purā manojavo nāma rājā somakulodbhavaḥ || 4 ||
[Analyze grammar]

pālayāmāsa dharmeṇa dharāṃ sāgaramekhalām |
ayaṣṭa sa surānyajñai rbrāhmaṇānannasaṃcayaiḥ || 5 ||
[Analyze grammar]

tarpayāmāsa kavyena pratyabdaṃ pitṛdevatāḥ |
trayīmadhyaiṣṭa satatamapāṭhīcchāstramarthavat || 6 ||
[Analyze grammar]

vyajeṣṭa śatrūnvīryeṇa prāṇaṃ sīdīśakeśavau |
araṃsta nītiśāstreṣu tathāpāṭhīnmahāmanūn || 7 ||
[Analyze grammar]

evaṃ sa dharmato rājā pālayāmāsa medinīm |
rakṣatastasya rājño'bhūdrājyaṃ nihata kaṃṭakam || 8 ||
[Analyze grammar]

ahaṃkāro'bhavattasya putrasaṃpadvināśanaḥ |
ahaṃkāro bhavedyatra tatra lobho madastathā || 9 ||
[Analyze grammar]

kāmaḥ krodhaśca hiṃsā ca tathā'sūyā vimohinī |
bhavaṃtyetāni vipreṃdrāḥ saṃpadāṃ nāśahetavaḥ || 10 ||
[Analyze grammar]

etāni yatra vidyaṃte puruṣe sa vinaśyati |
kṣaṇena putrapautraiśca sārddhaṃ cākhilasaṃpadā || 11 ||
[Analyze grammar]

babhūva tasyāsūyā ca janavidveṣiṇī sadā |
asūyākulacittasya vṛthāhaṃkāriṇastathā || 12 ||
[Analyze grammar]

lubdhasya kāmaduṣṭasya matirevaṃ babhūva ha |
vipragrāme karādānaṃ kariṣyāmīti niścitaḥ || 13 ||
[Analyze grammar]

akarocca tathā rājā niścitya manasā tadā |
 dhanaṃ dhānyaṃ ca viprāṇāṃ jahāra kila lobhataḥ || 14 ||
[Analyze grammar]

śivaviṣṇvādidevānāṃ vittānyādatta rāgataḥ |
śivaviṣṇvādidevānāṃ viprāṇāṃ ca mahātmanām || 15 ||
[Analyze grammar]

kṣetrāṇyapajahārāyamahaṃkāra vimūḍhadhīḥ |
evamanyāyayuktasya devadvijavirodhinaḥ || 16 ||
[Analyze grammar]

duṣkarmaparipākena krūreṇa dvijapuṃgavāḥ |
puraṃ rurodha balavānparadeśādhipo ripuḥ || 17 ||
[Analyze grammar]

golabhonāma vipreṃdrāścaturaṃgabalairyutaḥ |
ṣaṇmāsaṃ yuddhamabhavadgolabhena durātmanaḥ || 19 ||
[Analyze grammar]

manojavasya nṛpaterahaṃkāraratātmanaḥ |
tataḥ sa golabhenājau jito rājyātparicyutaḥ || 19 ||
[Analyze grammar]

vanaṃ saputradāraḥ sanprapede sa manojavaḥ |
golabhaḥ pālayannāste manojavapure ciram || 20 ||
[Analyze grammar]

caturaṃgabalopetastamudvāsya raṇe balī |
manojavopi vipreṃdrāḥ śocanstrīputrasaṃyutaḥ || 21 ||
[Analyze grammar]

kṣutkṣāmaḥ praskhalañchaśvatpraviveśa mahāvanam |
jhillikāgaṇasaṃghuṣṭaṃ vyāghraśvāpada bhīṣaṇam || 22 ||
[Analyze grammar]

vyāptadviradacītkāraṃ varāhamahiṣākulam |
tasminvane mahāghore kṣudhayā paripīḍitaḥ || 23 ||
[Analyze grammar]

ayācatānnaṃ pitaraṃ manojavasutaḥ śiśuḥ |
aṃba mennaṃ prayaccha tvaṃ kṣudhā māṃ bādhate bhṛśam || 24 ||
[Analyze grammar]

evaṃ svajananīṃ cāpi prārthayāmāsa bālakaḥ |
tanmātāpitarau tatra śrutvā putrasya bhāṣitam || 25 ||
[Analyze grammar]

śokābhibhūtau sahasā mohaṃ samupajagmatuḥ |
bhāryāmathābravīdrājā sumitrānāma nāmataḥ || 26 ||
[Analyze grammar]

muhyamānaśca sa muhuḥ śuṣkakaṃṭhauṣṭhatālukaḥ |
sumitre kiṃ kariṣyāmi kutra yāsyāmi kā gatiḥ || 27 ||
[Analyze grammar]

mariṣyatyacirādeṣa suto me kṣudhayārditaḥ |
kimarthaṃ sasṛje vedhā durbhāgyaṃ māṃ vṛthā priye || 28 ||
[Analyze grammar]

ko vā mocayitā duḥkhametadduṣkarmajaṃ mama |
na pūjito mayā śaṃbhurharirvā pūrvajanmasu || 29 ||
[Analyze grammar]

tathānyā devatāḥ sūryavibhāvasumukhāḥ priye |
tena pāpena cādyāhamasmiñjanmani śobhane || 30 ||
[Analyze grammar]

ahaṃkārābhibhūto'smi viprakṣetrāṇyapāharam |
śivaviṣṇvādidevānāṃ vittaṃ cāpahṛtaṃ mayā || 31 ||
[Analyze grammar]

evaṃ duṣkarmabāhulyādgolabhena parājitaḥ |
vanaṃ yātosmi vijanaṃ tvayā saha sutena ca || 32 ||
[Analyze grammar]

niranno nirdhano duḥkhī kṣudhito 'haṃ pipāsitaḥ |
kathamannaṃ pradāsyāmi kṣudhitāya sutāya me || 33 ||
[Analyze grammar]

na mayānnāni dattāni brāhmaṇebhyaḥ śucismite |
na mayā pūjitaḥ śaṃbhurviṣṇurvā devatāṃtaram || 34 ||
[Analyze grammar]

tena pāpena me tvadya duḥkhametatsamāgatam |
na mayāgnau hutaṃ pūrvaṃ na tīrthamapi sevitam || 35 ||
[Analyze grammar]

mātṛśrāddhaṃ pitṛśrāddhaṃ mṛtāha divase tayoḥ |
naikoddiṣṭavidhānena pārvaṇenāpi vai priye || 36 ||
[Analyze grammar]

kṛtaṃ na hi mayā bhadre bhūribhojanameva vā |
tena pāpena me tvadya duḥkhametatsamāgatam || 37 ||
[Analyze grammar]

caitramāse priye citrānakṣatre pānakaṃ mayā |
panasānāṃ phalaṃ svādu kadalīphalameva vā || 38 ||
[Analyze grammar]

tathā chatraṃ sadaṃḍaṃ ca ramyaṃ pādukayordvayam |
tāṃbūlāni ca puṣpāṇi caṃdanaṃ cānulepanam || 39 ||
[Analyze grammar]

na dattaṃ vedavidbhyastu citraguptasya tuṣṭaye |
tena pāpena me tvadya duḥkhametatsamāgatam || 40 ||
[Analyze grammar]

nāśvatthaścūtavṛkṣo vā nyagrodhastiṃtiṇī tathā |
picumaṃdaḥ kapittho vā tathaivāmalakītaruḥ || 41 ||
[Analyze grammar]

nārikelatarurvāpi sthāpito'dhvagaśāṃtaye |
tena pāpena me tvadya duḥkhametatsamāgatam || 42 ||
[Analyze grammar]

sammārjanaṃ ca na kṛtaṃ śivaviṣṇvālaye mayā |
na khānitaṃ taṭākaṃ ca na kūpopi hrado'pivā || 43 ||
[Analyze grammar]

na ropitaṃ puṣpavanaṃ tathaiva tulasīvanam |
śivaviṣṇvālayau vāpi nirmito na mayā priye || 44 ||
[Analyze grammar]

tena pāpena me tvadya duḥkhametatsamāgatam |
na mayā paitṛke māsi pitṝnuddiśya śobhane |
mahālayaṃ kṛtaṃ śrāddhamaṣṭakāśrāddhameva vā || 45 ||
[Analyze grammar]

nityaśrāddhaṃ tathā kāmyaṃ śrāddhaṃ naimittikaṃ priye |
na kṛtāḥ kratavaścāpi vidhivadbhūridakṣiṇāḥ || 46 ||
[Analyze grammar]

māsopavāso na kṛtaḥ ekādaśyāmupoṣaṇam |
dhanurmāsepyuṣaḥkāle śaṃbhuviṣṇvādidevatāḥ || 47 ||
[Analyze grammar]

saṃpūjya vidhivadbhadre naivedyaṃ na kṛtaṃ mayā |
tena pāpena me tvadya duḥkhametatsamā gatam || 48 ||
[Analyze grammar]

hariśaṃkarayornāmnāṃ kīrtanaṃ na mayā kṛtam |
uddhūlanaṃ tripuṇḍraṃ ca jābāloktaiśca saptabhiḥ || 49 ||
[Analyze grammar]

na dhṛtaṃ bhasmanā bhadre rudrākṣaṃ na dhṛtaṃ mayā |
japaśca rudrasūktānāṃ paṃcākṣarajapastathā || 50 ||
[Analyze grammar]

tathā puruṣasūktasya japo'pyaṣṭākṣarasya ca |
naivakāri mayā bhadre naivānyo dharmasaṃcayaḥ || 51 ||
[Analyze grammar]

tena pāpena me tvadya duḥkhametatsamāgatam |
evaṃ sa vilapanrājā bhāryāmābhāṣya khinnadhīḥ || 52 ||
[Analyze grammar]

mūrcchāmupāyayau viprāḥ papāta ca dharātale |
sumitrā patitaṃ dṛṣṭvā bhāryā sā patimaṃganā || 53 ||
[Analyze grammar]

āliṃgya vilalāpātha saputrā bhṛśaduḥkhitā |
mama nātha mahārāja somānvayadhuraṃdhara || 54 ||
[Analyze grammar]

māṃ vihāya kva yāto'si saputrāṃ vijane vane |
anāthāṃ tvāmanugatāṃ siṃhatrastāṃ mṛgīmiva || 55 ||
[Analyze grammar]

mṛto'si yadi rājeṃdra tarhi tvāmahamapyaram |
anuvrajāmi vidhavā na sthāsye kṣaṇamapyuta || 56 ||
[Analyze grammar]

pitaraṃ paśya patitaṃ candrakāṃta suta kṣitau |
ityuktaścaṃdrakāṃto'pi suto rājñaḥ kṣudhārditaḥ || 57 ||
[Analyze grammar]

pitaraṃ parirabhyātha niḥśabdaṃ praruroda saḥ |
etasminnaṃtare viprā jaṭāvalkalasaṃvṛtaḥ || 58 ||
[Analyze grammar]

bhasmoddhūlitasarvāṃgastripuṇḍrāṃkitamastakaḥ |
rudrākṣamālābharaṇaḥ sitayajñopavītavān || 59 ||
[Analyze grammar]

parāśaronāma munirājagāma yadṛcchayā |
taṃ śabdamabhilakṣyāsau sādhusajjanasaṃmataḥ || 60 ||
[Analyze grammar]

tataḥ sumitrā taṃ dṛṣṭvā parāśaramupāgatam |
vavaṃde caraṇau tasya saputrā sā pativratā || 61 ||
[Analyze grammar]

tataḥ parāśareṇeyaṃ sumitrā parisāṃtvitā |
āśvāsitā ca muninā mā śocasveti bhāmini |
tataḥ sumitrāṃ papraccha śaktiputro mahāmuniḥ || 62 ||
[Analyze grammar]

parāśara uvāca |
kā tvaṃ suśroṇi kaścāsau yaścāyaṃ patito'grataḥ || 63 ||
[Analyze grammar]

ayaṃ śiśuśca kaste syādvada tattvena me śubhe |
pṛṣṭaivaṃ muninā sādhvī tamuvāca mahāmunim || 64 ||
[Analyze grammar]

sumitrovāca |
patirmamāyamasyāhaṃ bhāryā vai munisattama |
āvābhyāṃ janitaścāyaṃ caṃdrakāṃtābhidhaḥ sutaḥ || 65 ||
[Analyze grammar]

ayaṃ manojavo nāma rājā somakulodbhavaḥ |
vikramāḍhyasya tanayaḥ śaurye viṣṇusamo balī || 66 ||
[Analyze grammar]

sumitrā nāma tasyāhaṃ bhāryā patimanuvratā |
yuddhe vinirjito rājā golabhena manojavaḥ || 67 ||
[Analyze grammar]

rājyādbhraṣṭo nirālaṃbo mayā putreṇa cānvitaḥ |
vanaṃ viveśa brahmarṣe krūrasattvabhayānakam || 68 ||
[Analyze grammar]

kṣudhayā pīḍitaḥ putro hyāvāmannamayācata |
niranno vidhuro rājā dṛṣṭvā putraṃ kṣudhārditam || 69 ||
[Analyze grammar]

śokākulamanā brahmanmūrcchitaḥ patito bhuvi |
iti tadvacanaṃ śrutvā śokaparyākulākṣaram || 70 ||
[Analyze grammar]

śaktiputro muniḥ prāha sumitrāṃ tāṃ pativratām |
manojavasya nṛpaterbhāryāmagniśikhopamām || 71 ||
[Analyze grammar]

parāśara uvāca |
manojavasya bhārye te mā bhīrbhūyātkathaṃcana |
yuṣmākamaśubhaṃ satyamacirānnāśameṣyati || 72 ||
[Analyze grammar]

mūrcchāṃ vihāya te bhadre kṣaṇādutthāsyate patiḥ |
tataḥ parāśaro vipraḥ pāṇinā taṃ narādhipam || 73 ||
[Analyze grammar]

pasparśa maṃtraṃ prajapandhyātvā devaṃ triyaṃbakam |
tato manojavo rājā karaspṛṣṭo mahāmuneḥ || 74 ||
[Analyze grammar]

utthitaḥ sahasā tatra tyaktvā mūrcchāṃ tamomayīm |
tataḥ parāśaramuniṃ praṇamya jagatīpatiḥ |
uvāca paramaprītaḥ prāṃjalirviprasattamam || 75 ||
[Analyze grammar]

manojava uvāca |
parāśaramune tvadya tvatpādābjaniṣevaṇāt || 76 ||
[Analyze grammar]

mūrcchā me vigatā sadyaḥ pātakaṃ caiva nāśitam |
tvaddarśanamapuṇyānāṃ naiva sidhyetkadācana || 77 ||
[Analyze grammar]

rakṣa māṃ karuṇādṛṣṭyā cyāvitaṃ śatrubhiḥ purāt |
ityuktaḥ sa muniḥ prāha rājānaṃ taṃ manojavam || 78 ||
[Analyze grammar]

parāśara uvāca |
upāyaṃ te pravakṣyāmi rājañcchatrujayāya vai |
rāmasetau mahāpuṇye gaṃdhamādanaparvate || 79 ||
[Analyze grammar]

vidyate maṃgalaṃ tīrthaṃ sarvaiśvaryapradāyakam |
sarvalokopakārāya tasminsarasi rāghavaḥ || 80 ||
[Analyze grammar]

sannidhatte sadā lakṣmyā sītayā rājasattama |
saputrabhāryastvaṃ tatra gatvā snātvā sabhaktikam || 81 ||
[Analyze grammar]

kṣetraśrāddhādikaṃ cāpi tattīre kuru bhūpate |
evaṃ kṛte tvayā rājannalakṣmīḥ kleśakāriṇī || 92 ||
[Analyze grammar]

vaibhavāttasya tīrthasya nāśaṃ yāsyatyasaṃśayam |
maṃgalāni ca sarvāṇi prāpsyase na cirānnṛpa || 83 ||
[Analyze grammar]

vijitya śatrūṃśca raṇe punarbhūmiṃ prapatsyase |
atastvaṃ bhāryayā sārddhaṃ putreṇa ca manojava || 84 ||
[Analyze grammar]

gaccha maṃgalatīrthaṃ tadgandhamādanaparvate |
ahamapyāgamiṣyāmi tavānugrahakāmyayā || 85 ||
[Analyze grammar]

parāśarastvevamuktvā rājamukhyaistribhiḥ saha |
prāyātsetuṃ samuddiśya snātuṃ maṃgalatīrthake || 86 ||
[Analyze grammar]

rājādibhiḥ saha munirvilaṃghya vividhaṃ vanam |
vanapradeśadeśāṃśca dasyugrāmānanekaśaḥ || 87 ||
[Analyze grammar]

prayayau maṃgalaṃ tīrthaṃ gandhamādanaparvate |
tatra saṃkalpya vidhivatsasnau sa munipuṃgavaḥ || 88 ||
[Analyze grammar]

tānapi snāpayāmāsa rājādīnvidhipūrvakam |
tatra śrāddhaṃ ca bhūpālaścakāra pitṛtṛptaye || 89 ||
[Analyze grammar]

tatra māsatrayaṃ sasnau rājā patnīsutastathā |
tataḥ parāśaramuniḥ sasnau niyamapūrvakam || 90 ||
[Analyze grammar]

evaṃ māsatrayaṃ sasnau taiḥ sākaṃ munipuṃgavaḥ |
maṃgalākhye mahāpuṇye sarvāmaṃgalanāśane || 91 ||
[Analyze grammar]

tataḥ parāśaramuniḥ sarvānarthavināśanam |
rāmasyaikākṣaraṃ maṃtraṃ tadaṃte samupādiśat || 92 ||
[Analyze grammar]

catvāriṃśaddinaṃ tatra maṃtramekākṣaraṃ nṛpaḥ |
tatra tīrthe jajāpāsau munyuktenaiva vartmanā || 93 ||
[Analyze grammar]

evamabhyasatastasya maṃtramekākṣaraṃ dvijāḥ |
muniprasādātpurato dhanuḥ prādurabhūddṛḍham || 94 ||
[Analyze grammar]

akṣayāviṣudhī cāpi khaḍgau ca kanakatsarū |
ekaṃ carma gadā caikā tathaiko musalottamaḥ || 95 ||
[Analyze grammar]

ekaḥ śaṃkho mahānādo vājiyukto rathastathā |
sasārathiḥ patākā ca tīrthāduttasthuragrataḥ || 96 ||
[Analyze grammar]

kavacaṃ kāṃcanamayaṃ vaiśvānarasamaprabham |
prādurbabhūva tattīrthātprasādena munestathā || 97 ||
[Analyze grammar]

hārakeyūramukuṭakaṭakādivibhūṣaṇam |
tīrthānāṃ pravarāttasmādutthitaṃ nṛpateḥ puraḥ || 98 ||
[Analyze grammar]

divyāṃbarasahasraṃ ca tīrthātprādurabhūttadā |
mālā ca vaijayaṃtyākhyā svarṇapaṃkajaśobhitā || 99 ||
[Analyze grammar]

etatsarvaṃ samālokya munaye'sau nyavedayat |
tataḥ parāśaramunirjalamādāya tīrthataḥ || 100 ||
[Analyze grammar]

abhyaṣiṃcannarapatiṃ maṃtrapūtenavāriṇā |
tato'bhiṣikto nṛpatirmuninā pariśobhitaḥ || 101 ||
[Analyze grammar]

sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā |
hārakeyūramukuṭakaṭakādivibhūṣitaḥ || 102 ||
[Analyze grammar]

divyāṃbaradharaścāpi vājiyukta rathasthitaḥ |
śuśubhe'tīva nṛpatirmadhyāhna iva bhāskaraḥ || 103 ||
[Analyze grammar]

tasmai nṛpataye tatra brahmādyastraṃ mahāmuniḥ |
sāṃgaṃ ca sarahasyaṃ ca sotsargaṃ sopa saṃhṛti || 104 ||
[Analyze grammar]

upādiśacchaktiputraḥ sumitrājānaye tadā |
manojavo'tha muninā hyāśīrvādapuraḥsaram || 105 ||
[Analyze grammar]

prerito rathamāsthāya praṇamya munipuṃgavam |
pradakṣiṇīkṛtya tadābhyanujñāto maharṣiṇā || 106 ||
[Analyze grammar]

sārddhaṃ patnyā ca putreṇa prayayau vijayāya saḥ |
sa gatvā svapuraṃ rājā pradadhmau jalajaṃ tadā || 107 ||
[Analyze grammar]

tataḥ śaṃkharavaṃ śrutvā golabhastu sasainikaḥ |
yuddhāya niryayau tūrṇaṃ manojavanṛpeṇa saḥ || 108 ||
[Analyze grammar]

dinatrayaṃ raṇaṃ jajñe golabhena nṛpasya vai |
tataścaturthe divase golabhaṃ tu sasainikam || 109 ||
[Analyze grammar]

manojavo nṛpo yuddhe brahmāstreṇa vyanāśayat |
tataḥ saputra bhāryo'yaṃ puraṃ prāpya nijaṃ nṛpaḥ || 110 ||
[Analyze grammar]

pālayanpṛthivīṃ sarvāṃ bubhuje bhāryayā saha |
tadāprabhṛti rājāsau nāhaṃkāraṃ cakāra vai || 111 ||
[Analyze grammar]

asūyādīṃstathā doṣānvarjayāmāsa bhūpatiḥ |
ahiṃsānirato dāṃtaḥ sadā dharmaparo'bhavat || 112 ||
[Analyze grammar]

sahasraṃ vatsarānevaṃ rarakṣa sa mahīpatiḥ |
tato virakto rājendraḥ putre rājyaṃ nidhāya tu || 113 ||
[Analyze grammar]

jagāma maṃgalaṃ tīrthaṃ gandhamādanaparvate |
tapaścacāra tatrāsau dhyāyanhṛdi sadāśivam || 114 ||
[Analyze grammar]

tato'cireṇa kālena tyaktvā dehaṃ manojavaḥ |
śivalokaṃ yayau rājā tasya tīrthasya vaibhavāt || 115 ||
[Analyze grammar]

tasya bhāryā sumitrāpi tasyāliṃgya tanuṃ tadā |
anvārūḍhā citāṃ viprāḥ prāpa tallokameva sā || 116 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ prabhāvaṃ tattīrthaṃ śrīmanmaṃgalanāmakam |
manojavo nṛpo yatra snātvā tīrthe mahattare || 117 ||
[Analyze grammar]

śatrūnvijitya dehāṃte śivalokaṃ yayau striyā |
tasmātsarvaprayatnena sevyaṃ maṃgalatīrthakam || 118 ||
[Analyze grammar]

tīrthametadatiśobhanaṃ śivaṃ bhuktimuktiphaladaṃ nṛṇāṃ sadā |
pāparāśitṛṇatūlapāvakaṃ sevata dvijavarā vimuktaye || 119 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye maṃgalatīrthapraśaṃsāyāṃ manojavālakṣmīvināśavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: