Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
maṃgalākhye mahātīrthe naraḥ snātvā vikalmaṣaḥ |
ekāṃtarāmanāthākhyaṃ kṣetraṃ gacchettataḥ param || 1 ||
[Analyze grammar]

tatra rāmo jagannātho jānakyā lakṣmaṇena ca |
hanumatpramukhaiścāpi vānaraiḥ parivāritaḥ || 2 ||
[Analyze grammar]

sannidhatte sadā viprā lokānugrahakāmyayā |
vidyate puṇyadā tatra nāmnā hyamṛtavāpikā || 3 ||
[Analyze grammar]

tasyāṃ nimajjatāṃ nṛṇāṃ na jarāṃtakajaṃ bhayam |
asyāmamṛtavāpyāṃ yaḥ saśraddhaṃ snāti mānavaḥ || 4 ||
[Analyze grammar]

amṛtatvaṃ bhajatyeṣa śaṃkarasya prasādataḥ |
mahāpātakanāśinyāmasyāṃ vāpyāṃ nimajjatām || 5 ||
[Analyze grammar]

amṛtatvaṃ haro dātuṃ sannidhatte sadā taṭe |
|ṛṣaya ūcuḥ |
iyaṃ hyamṛtavāpīti kuto hetornigadyate || 6 ||
[Analyze grammar]

asmākametadbrūhi tvaṃ kṛpayā vyāsaśāsita |
tathaivāmṛtanāminyā vāpikāyāśca vaibhavam |
tṛptirna jāyate'smākaṃ tvadvaco'mṛtapāyinām || 7 ||
[Analyze grammar]

śrīsūta uvāca |
asyā amṛtanāmatvaṃ vaibhavaṃ ca manoharam || 8 ||
[Analyze grammar]

pravakṣyāmi viśeṣeṇa śṛṇuta dvijasattamāḥ |
purā himavataḥ pārśve nānāmunisamākule || 9 ||
[Analyze grammar]

siddhacāraṇagaṃdharvadevakinnarasevite |
siṃhavyāghravarāhebhamahiṣādisamākule || 10 ||
[Analyze grammar]

tamālatālahiṃtālacaṃpakāśokasaṃtate |
haṃsakokiladātyūhacakravākādiśobhite || 11 ||
[Analyze grammar]

padmeṃdīvarakahlārakumudāḍhyasaro vṛte |
satyavāñchīlavānvāgmī vaśī kuṃbhajasodaraḥ || 12 ||
[Analyze grammar]

āste tapaścarannityaṃ mokṣārthī śaṃkarapriyaḥ |
trikālamarcayañchaṃbhu vanyairmūlaphalādibhiḥ || 13 ||
[Analyze grammar]

āgatānsvāśramābhyāśamatithīnvanyabhojanaiḥ |
pūjayannarcayannagniṃ saṃdhyopāsanatatparaḥ || 14 ||
[Analyze grammar]

gāyatryādīnmahāmaṃtrānkālekāle japanmudā |
nidrāṃ parityajanbrāhme muhūrte viṣṇuciṃtakaḥ || 15 ||
[Analyze grammar]

snānaṃ kurvannuṣaḥkāle namansaṃdhyāṃ prasannadhīḥ |
gāyatrīṃ prajapanviprāḥ pūjayanhariśaṃkarau || 16 ||
[Analyze grammar]

vedādhyāyī śāstrapāṭhī madhyāhne'tithipūjakaḥ |
śrotāpurāṇapāṭhānāmagnikāryeṣvataṃdritaḥ || 17 ||
[Analyze grammar]

paṃcayajñaparo nityaṃ vaiśvadevabalipradaḥ |
pratyabdaṃ śrāddhakṛtpitrostathānyaśrāddhakṛddvijāḥ || 18 ||
[Analyze grammar]

evaṃ nināya kālaṃ sa nityānuṣṭhānatatparaḥ |
tasyaivaṃ vartamānasya tapaścarata uttamam || 19 ||
[Analyze grammar]

sahasravarṣāṇyagamañcchaṃkarāsaktacetasaḥ |
tathāpi śaṃkaro nāsyāyayau pratyakṣatāṃ tadā || 20 ||
[Analyze grammar]

tatastvagastyabhrātāsau grīṣme paṃcānimadhyagaḥ |
bhāskaraṃ dattadṛṣṭiśca maunavratasamanvitaḥ || 21 ||
[Analyze grammar]

tiṣṭhankaniṣṭhikāṃgulyāṃ vāmapādasya niścalaḥ |
ūrdhvabāhurnirālaṃbastapastepe'tidāruṇam || 22 ||
[Analyze grammar]

atha tasya prasannātmā mahādevo ghṛṇānidhiḥ |
prādurāsītsvayā dīptyā diśo daśa vibhāsayan || 23 ||
[Analyze grammar]

tato'drākṣīnmuniḥ śaṃbhuṃ sāṃbaṃ vṛṣabhasaṃsthi tam |
dṛṣṭvā praṇamya tuṣṭāva bhavānīpatimīśvaram || 24 ||
[Analyze grammar]

muniruvāca |
namaste pārvatīnātha nīlakaṃṭha maheśvara |
śiva rudra mahādeva nama ste śaṃbhave vibho || 25 ||
[Analyze grammar]

śrīkaṃṭhomāpate śūlinbhaganetraharāvyaya |
gaṃgādhara virūpākṣa namaste rudra manyave || 26 ||
[Analyze grammar]

aṃtakāre kāmaśatro devadeva jagatpate |
svāminpaśupate śarva namaste śatadhanvane |
dakṣayakṣavināśāya snāyūnāṃ pataye namaḥ |
nicerave namastubhyaṃ puṣṭānāṃ pataye namaḥ || 28 ||
[Analyze grammar]

bhūyobhūyo namastubhyaṃ mahādeva kṛpālaya |
dustarādbhavasiṃdhormāṃ tārayasva trilocana || 29 ||
[Analyze grammar]

agastyasodareṇaivaṃ stutaḥ śaṃbhurabhāṣata || |
prīṇayanvacasā svena kuṃbhajasyānujaṃ munim || 30 ||
[Analyze grammar]

īśvara uvāca |
kuṃbhajānuja vakṣyāmi muktyupāyaṃ tavānagha |
setumadhye mahātīrthaṃ gaṃdhamādanaparvate || 31 ||
[Analyze grammar]

maṃgalākhyasya tīrthasya nātidūreṇa vartate |
tatra gatvā kuru snānaṃ tato muktimavāpsyasi || 32 ||
[Analyze grammar]

tattīrthasevanānnānyomokṣo pāyo laghustava |
na hi tattīrthavaiśiṣṭyaṃ vaktuṃ śakyaṃ mayāpi ca || 33 ||
[Analyze grammar]

saṃdeho nātra kartavyastvayādya munisattama |
tasmāttatraiva gaccha tvaṃ yadīcchasi bhavakṣayam || 34 ||
[Analyze grammar]

ityuktvā bhagavānīśastatraivāṃtaradhīyata |
tato devasya vacanādagastyasya sahodaraḥ || 35 ||
[Analyze grammar]

gatvā setuṃ samudre tu gaṃdhamādanaparvate |
īśvaraṇaiva gaditaṃ tīrthaṃ tacchīghramāsadat || 36 ||
[Analyze grammar]

tatra tīrthe mahāpuṇye snātānāṃ muktidāyini |
ekāṃtarāmanāthākhye kṣetrālaṃkaraṇe śubhe || 37 ||
[Analyze grammar]

sasnau niyamapūrvaṃ sa trīṇi varṣāṇi vai dvijaḥ |
tataścaturthavarṣe tu samādhistho mahāmuniḥ || 38 ||
[Analyze grammar]

brahmanāḍyā prāṇavāyuṃ mūrddhanyāropyayogataḥ |
prāṇānnirgamayāmāsa brahmaraṃdhreṇa tatra saḥ || 39 ||
[Analyze grammar]

tato'gastyānujaḥ soyaṃ parityajya kalevaram |
avāpa muktiṃ paramāṃ tasya tīrthasya vaibhavāt || 4 ||
[Analyze grammar]

vinaṣṭāśeṣaduḥkhasya tattīrthasnānavaibhavāt |
mṛtatvamabhūdyasmādagastyānujajanmanaḥ || 41 ||
[Analyze grammar]

tato hyamṛtavāpītiprathā'syāsīnmunīśvarāḥ |
atra tīrthe narā ye tu varṣatrayamataṃdritāḥ || 42 ||
[Analyze grammar]

snānaṃ kurvaṃti te satyamamṛtatvaṃ prayāṃti hi |
evaṃ tvamṛtavāpīti prathā tadvaibhavaṃ tathā |
yuṣmākaṃ kathitaṃ viprāḥ kiṃbhūyaḥ śrotumicchatha || 43 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ekāṃtarāmanāthākhyā tasya kṣetrasya vai mune || 44 ||
[Analyze grammar]

kathaṃ samāgatā sūta vaktumetattvamarhasi |
asmākaṃ muniśārdūla tacchuśrūṣātibhūyasī || 45 ||
[Analyze grammar]

śrīsūta uvāca |
purā dāśarathī rāmaḥ sasugrīvabhibhīṣaṇaḥ |
lakṣmaṇena yuto bhrātrā maṃtrajñena hanūmatā || 46 ||
[Analyze grammar]

vānarairbadhyamāne tu setāvaṃbudhimadhyataḥ |
ciṃtayanmanasā sītāmekāṃte samamaṃtrayat || 47 ||
[Analyze grammar]

teṣu maṃtra yamāṇeṣu rāvaṇādivadhaṃ prati |
ullolatarakallolo jughoṣa jaladhirbhṛśam || 48 ||
[Analyze grammar]

arṇavasya mahābhīme jṛṃbhamāṇe mahādhvanau |
anyonyakathitāṃ vārtāṃ nāśṛṇvaṃste parasparam || 49 ||
[Analyze grammar]

tataḥ kiṃcidiva kruddho bhṛkuṭīkuṭilekṣaṇaḥ |
bhrūbhaṃgalīlayā rāmo niyamya jaladhiṃ tadā || 50 ||
[Analyze grammar]

nyamaṃtrayata vipreṃdrā rākṣasānāṃ vadhaṃ prati |
ekāṃte'maṃtrayattatra taiḥ sārdhaṃ rāghavo yataḥ || 51 ||
[Analyze grammar]

ekāṃtarāmanāthākhyaṃ tatkṣetramabhavadvijāḥ |
soyaṃ niyamito vārdhī rāmabhrūbhaṃgalīlayā || 52 ||
[Analyze grammar]

adyāpi niścalajalastatpradeśeṣu dṛśyate |
ekāṃtarāmanāthākhyaṃ tadetatkṣetramuttamam || 53 ||
[Analyze grammar]

āgatyāmṛtavāpyāṃ ca snātvā niyamapūrvakam |
rāmādīnapi sevaṃte te sarve muktimāpnuyuḥ || 54 ||
[Analyze grammar]

advaitavijñānavivekaśūnyā viraktihīnāśca samādhi hīnāḥ |
yāgādyanuṣṭhānavivarjitāśca snātvātra yāsyaṃtyamṛtaṃ dvijeṃdrāḥ || 55 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye amṛtavāpīpraśaṃsāyām agastyabhrātṛvimuktivarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: