Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
pāpanāśe naraḥ snātvā sarvapāpanibarhaṇe |
tataḥ sītāsaro gacchetsnātuṃ niyamapūrvakam || 1 ||
[Analyze grammar]

yāni kāni ca puṇyāni brahmāṃḍāṃtargatāni vai |
tāni gaṃgāditīrthāni svapāpapariśuddhaye || 2 ||
[Analyze grammar]

sītāsarasi vartaṃte mahāpātakanāśane |
kṣetrāṇyapi mahārhāṇi kāśyādīni divāniśam || 3 ||
[Analyze grammar]

sītāsarotra sevaṃte svasvakalmaṣaśāṃtaye |
tasyāḥ sarasi saṃgītaguṇenākṛṣya bāliśaḥ || 4 ||
[Analyze grammar]

paṃcānano'pi vasate paṃcapātakanāśanaḥ |
tadetattīrthamāgatya snātvā vai śraddhayā saha |
puraṃdaraḥ purā viprā mumuce brahmahatyayā || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brahmahatyā kathamabhūdvāsavasya purā mune |
sītāsarasi snānātkathaṃ mukto'bhavattayā || 6 ||
[Analyze grammar]

śrīsūta uvāca |
kapālābharaṇonāma rākṣaso'bhūtpurā dvijāḥ || 7 ||
[Analyze grammar]

avadhyaḥ sarvadevānāṃ so'bhavadbrahmaṇo varāt |
śavabhakṣaṇanāmā tu tasyāsīnmaṃtrisattamaḥ || 8 ||
[Analyze grammar]

akṣauhiṇīśataṃ tasya hayebharathasaṃkulam |
asti tasya puraṃ cāpi vaijayaṃtamiti śrutam || 9 ||
[Analyze grammar]

vasatyasminpure so'yaṃ kapālābharaṇo balī |
śavabhakṣaṃ samāhūya babhāṣe maṃtriṇaṃ dvijāḥ || 10 ||
[Analyze grammar]

śavabhakṣa mahāvīrya maṃtraśāstreṣu kovida |
vayaṃ devapurīṃ gatvā vinirjitya surānraṇe || 11 ||
[Analyze grammar]

śakrasya bhavane ramye sthāsyāmassainikaiḥ saha |
ramāvo naṃdane tasya raṃbhādyapsarasāṃ gaṇaiḥ || 12 ||
[Analyze grammar]

kapālābharaṇasyedaṃ niśamya vacanaṃ tadā |
śavabhakṣo'bravīdviprā vacastatra tathāstviti || 13 ||
[Analyze grammar]

tataḥ kapālābharaṇaḥ putraṃ durmedhasaṃ balī |
pratiṣṭhāpya pure śūraṃ senayā parivāritaḥ || 14 ||
[Analyze grammar]

yuyutsuramaraiḥ sākaṃ prayayāvamarāvatīm |
gajāśvarathapādātairuddhatai reṇusaṃcayaiḥ || 15 ||
[Analyze grammar]

śoṣayañjaladhīnsiṃdhūṃścūrṇayanparvatānapi |
niḥsāṇadhvaninā viprā nādayanrodasī tathā || 16 ||
[Analyze grammar]

aśvānāṃ heṣitaravairgajānāmapi bṛṃhitaiḥ |
rathanemisvanairugraiḥ siṃhanādaiḥ padātinām || 17 ||
[Analyze grammar]

śrotrāṇi diggajānāṃ ca vitanvanbadhirāṇi saḥ |
agamaddevanagarīṃ yuyutsuramaraiḥ saha || 18 ||
[Analyze grammar]

tata indrādayo devāḥ senākalakaladhvanim |
śrutvābhiniryyayuḥ puryā yuddhābhimanaso dvijāḥ || 19 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddevānāṃ rākṣasaiḥ saha |
adṛṣṭapūrvaṃ jagati tathaivāśrutapūrvakam || 20 ||
[Analyze grammar]

tata indrādayo devā rākṣasāñjaghnurāhave |
rākṣasāśca surāñjaghnuḥ samare vijigīṣavaḥ || 21 ||
[Analyze grammar]

dvandvayuddhaṃ ca samabhūdanyonyaṃ surarakṣasām |
kapālābharaṇenājau yuyudhe balavṛtrahā || 22 ||
[Analyze grammar]

yamena śavabhakṣaśca varuṇena ca kauśikaḥ |
kubero rudhirākṣeṇa yuyudhe brāhmaṇottamāḥ || 23 ||
[Analyze grammar]

māṃsapriyo madyasevī krūradṛṣṭirbhayāvahaḥ |
catvāra ete vikrāṃtāḥ kapālābharaṇānujāḥ || 24 ||
[Analyze grammar]

aśvibhyāmagnivāyubhyāṃ yuddhe yuyudhire mithaḥ |
tato yamo mahāvīryaḥ kāladaṇḍena vegavān || 25 ||
[Analyze grammar]

śavabhakṣaṃ nihatyājāvanayadyamasādanam |
tasya cākṣauhiṇīstriṃśannijaghne samare yamaḥ || 26 ||
[Analyze grammar]

varuṇaḥ kauśikasyājau prāsena prāharacchiraḥ |
kubero rudhirākṣasya kuntenābhyaharacchiraḥ || 27 ||
[Analyze grammar]

aśvibhyāmagnivāyubhyāṃ kapālābharaṇānujāḥ |
nihatāḥ samare viprāḥ prayayuryamasādanam || 28 ||
[Analyze grammar]

akṣauhiṇīśataṃ cāpi devendreṇa mṛdhe dvijāḥ |
yāmārddhena hataṃ yuddhe prayayau yamasādanam || 29 ||
[Analyze grammar]

tataḥ kapālābharaṇaḥ prekṣya senāṃ nijāṃ hatām |
cāpamādāya niśitāñcharāṃścāpi mahājavān || 30 ||
[Analyze grammar]

abhyayātsamare śakraṃ tiṣṭhatiṣṭheti cābravīt |
tataḥ śakrasya śirasi vyadhamaccharapaṃcakaiḥ || 31 ||
[Analyze grammar]

tānaprāptānpraciccheda śarairyuddhe sa vṛtrahā |
tataḥ śūlaṃ samādāya kapālābharaṇo mṛdhe || 32 ||
[Analyze grammar]

deveṃdrāya pracikṣepa taṃ śaktyā nijaghāna saḥ |
tataḥ kapālābharaṇaḥ śatahastāyatāṃ gadām || 33 ||
[Analyze grammar]

āyasīṃ paṃcasāhasratulābhāreṇanirmitām |
ādade samare śakraṃ vakṣodeśe jaghāna ca || 34 ||
[Analyze grammar]

tataḥ sa mūrcchitaḥ śakro rathopastha upāviśat |
mṛtasaṃjīvinīṃ vidyāṃ japitvātha bṛhaspatiḥ || 35 ||
[Analyze grammar]

pulomajāpatiṃ yuddhe samajīvayadadbhutam |
airāvataṃ tadāruhya kapālābharaṇāṃtikam || 36 ||
[Analyze grammar]

ājagāma śacībhartā prahartuṃ kuliśena tam |
ekaprahāreṇa tadā maheṃdraḥ pākaśāsanaḥ || 37 ||
[Analyze grammar]

kapālābharaṇaṃ yuddhe vajreṇa sarathāśvakam |
sacāpaṃ sadhvajaṃ caiva satūṇīraṃ savarmakam || 38 ||
[Analyze grammar]

cūrṇayāmāsa kupitastilaśaḥ kaṇaśastathā |
hate tasminmahāvīre kapālābharaṇe raṇe || 39 ||
[Analyze grammar]

sukhaṃ sarvasya lokasya babhūva ciraduḥkhinaḥ |
rākṣasasya vadhotpannā brahmahatyā puraṃdaram |
anvadhāvattadā bhīmā nādayaṃtī diśo daśa || 40 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
na vipro rākṣasaḥ sūta kapālābharaṇo mune |
tatkathaṃ brahmahatyeṃdraṃ tadvadhātsamupādravat || 41 ||
[Analyze grammar]

śrīsūta uvāca |
vakṣyāmi paramaṃ guhyaṃ munīṃdrāḥ paramādbhutam || 42 ||
[Analyze grammar]

śṛṇuta śraddhayā yūyaṃ samādhāya svamānasam |
purā viṃdhyapradeśeṣu trivakro nāma rākṣasaḥ || 43 ||
[Analyze grammar]

tasya bhāryā guṇopetā sauṃdaryaguṇaśālinī |
suśīlā nāma suśroṇī sarvalakṣaṇalakṣitā || 44 ||
[Analyze grammar]

sā kadācinmanojñāṃgī suveṣā cāruhāsinī |
viṃdhyapādavanoddeśe vicacāra vilāsinī || 45 ||
[Analyze grammar]

tasminvane śucirnāma vartatesma mahāmuniḥ |
tapasamādhisaṃyukto vedādhyayanatatparaḥ || 46 ||
[Analyze grammar]

tasyāśramasamīpaṃ tu sā yayau varavarṇinī |
tāṃ dṛṣṭvā sa munirdhairyaṃ mumocānaṃgapīḍitaḥ |
tāmāsādya varārohāṃ babhāṣe munisattamaḥ || 47 ||
[Analyze grammar]

śuciruvāca |
lalane svāgataṃ te'stu kasya bhāryā śucismite || 48 ||
[Analyze grammar]

kimāgamanakṛtyaṃ te vane'sminnatibhīṣaṇe |
śrāṃtāsi tvaṃ varārohe vasāsminnuṭaje mama || 49 ||
[Analyze grammar]

tathoktā sā tu suśroṇī taṃ muniṃ pratyabhāṣata |
trivakrarakṣobhāryāhaṃ suśīlā nāmato mune || 5 ||
[Analyze grammar]

puṣpāvacayakāmena vanametatsamāgatā |
aputrāhaṃ mune bhartrā preritā putramicchatā || 51 ||
[Analyze grammar]

śuciṃ muniṃ samārādhya tasmātputramavāpnuhi |
iti pratisamādiṣṭā patinā tvāṃ samāgatā || 52 ||
[Analyze grammar]

putramutpādaya tvaṃ me kṛpāṃ kuru mune mayi |
evamuktaḥ sa tu śuciḥ suśīlāṃ tāmabhāṣata || 53 ||
[Analyze grammar]

śuciruvāca |
tvāṃ dṛṣṭvā mama ca prītiḥ suśīle vidyate'dhunā |
manorathamahāṃbhodhiṃ tvamāpūraya māmakam || 54 ||
[Analyze grammar]

ityuktvā sa munistatra tayā reme dinatrayam |
tāmuvāca muniḥ prītaḥ suśālāṃ sundarākṛtim || 55 ||
[Analyze grammar]

tavodare mahāvīryaḥ kapālābharaṇābhidhaḥ |
bhaviṣyati ciraṃ rājyaṃ pālayiṣyati medinīm || 56 ||
[Analyze grammar]

sahasraṃ vatsarānvatsastapasā prīṇayanvidhim |
puraṃdaraṃ vinānyebhyo devebhyo nāsya vadhyatā || 57 ||
[Analyze grammar]

īdṛśaste suto bhūyādiṃdratulyaparākramaḥ |
ityuktvā sa munirnārīṃ kāśīṃ śivapurīṃ yayau || 58 ||
[Analyze grammar]

suśīlā sāpi suṣuve kapālābharaṇaṃ sutam |
taṃ jaghāna mṛdhe śakro vajreṇa munipuṃgavāḥ || 59 ||
[Analyze grammar]

śucerbījasamudbhūtaṃ tamiṃdro nyavadhīdyataḥ |
tataḥ puraṃdaraḥ śakro jagṛhe brahmahatyayā || 60 ||
[Analyze grammar]

dhāvati sma tadā śakraḥ sarvāṃllokānbhayākulaḥ |
dhāvaṃtamanudhāvaṃtī brahmahatyā tamanvagāt || 61 ||
[Analyze grammar]

anudruto hi vipreṃdrāḥ śakro'yaṃ brahmahatyayā |
pitāmahasadaḥ prāpa saṃtaptahṛdayo bhṛśam || 62 ||
[Analyze grammar]

nyavedayadbrahmahatyāṃ brahmaṇe sa puraṃdaraḥ |
bhagavaṃllokanātheyaṃ brahmahatyāti bhīṣaṇā || 63 ||
[Analyze grammar]

bādhate māṃ prajānātha tasyā nāśaṃ bravīhi me |
puraṃdareṇaivamukto brahmā prāha divaspatim || 64 ||
[Analyze grammar]

brahmovāca |
sītākuṇḍaṃ prayāhīṃdra gaṃdhamādanaparvate |
sītākuṇḍasya tīre tvaṃ iṣṭvā yāgaiḥ sadāśivam || 65 ||
[Analyze grammar]

tasminsarasi ca snāyāḥ sarvapāpahare śubhe |
tataḥ pūto bhaveśśakra bahmahatyāvimocitaḥ || 66 ||
[Analyze grammar]

devalokaṃ punaryāyāḥ sarvaduḥkhavivarjitaḥ |
sarvapāpaharaṃ puṇyaṃ sītākuṇḍaṃ vimuktidam || 67 ||
[Analyze grammar]

mahāpātakasaṃghānāṃ nāśakaṃ paramāmṛtam |
sarvaduḥkhapraśamanaṃ sarvadāridryanāśanam || 69 ||
[Analyze grammar]

dhanadhānyapradaṃ śuddhaṃ vaikuṇṭhādipadapradam |
tasmāttatra kuruṣveṣṭiṃ sītāsarasi vṛtrahan || 69 ||
[Analyze grammar]

ityuktaḥ surarājo'sau prayayau gaṃdhamādanam |
prāpya sītāsaro viprāḥ snātveṣṭvā ca tadaṃtike || 70 ||
[Analyze grammar]

prayayau svapurīṃ bhūyo brahmahatyāvimocitaḥ |
evaṃ prabhāvaṃ tattīrthaṃ sītāyāḥ kuṇḍamuttamam || 71 ||
[Analyze grammar]

rāghavapratyayārthaṃ hi praviśya hutavāhanam |
saṃnidhau sarvadevānāṃ maithilī janakātmajā || 72 ||
[Analyze grammar]

vinirgatā punarvahneḥ sthitā sarvāṃgaśobhanā |
nirmame lokarakṣārthaṃ svanāmnā tīrthamuttamam || 73 ||
[Analyze grammar]

tatra sasnau svayaṃ sītā tena sītāsaraḥ smṛtam |
tatra yo mānavaḥ snāti sarvānkāmāṃllabheta saḥ || 74 ||
[Analyze grammar]

tasminnupaspṛśya naro dvijeṃdrā dattvā ca dānāni pṛthagvidhāni |
kṛtvā ca yajñānbahudakṣiṇābhirlokaṃ prayāyātparameśvarasya || 75 ||
[Analyze grammar]

yuṣmākamevaṃ prathitaṃ munīṃdrāḥ sītāsaro vaibhavametaduktam |
śṛṇvanpaṭhanvai tadihaiva bhogānbhuktvā paratrāpi sukhaṃ labheta || 76 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīyebrahmakhaṇḍe setumāhātmye sītāsaraḥpraśaṃsāyāmiṃdrabrahmahatyāvimokṣaṇanāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: