Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathaṃ sūta mahābhāga rāmeṇākliṣṭakarmaṇā |
seturbaddho nadīnāthe hyagādhe varuṇālaye || 1 ||
[Analyze grammar]

setau ca kati tīrthāni gaṃdhamādanaparvate |
etannaḥ śraddadhānānāṃ brūhi paurāṇikottama || 2 ||
[Analyze grammar]

śrīsūta uvāca |
rāmeṇa hi yathāseturnibaddho varuṇālaye |
tadahaṃ saṃpravakṣyāmi yuṣmākaṃ munipuṃgavāḥ || 3 ||
[Analyze grammar]

ājñayā hi pitū rāmo nyavasaddaṃḍakānane |
sītālakṣmaṇasaṃyuktaḥ paṃcavaṭyāṃ samāhitaḥ || 4 ||
[Analyze grammar]

tasminniva satastasya rāghavasya mahātmanaḥ |
rāvaṇena hṛtā bhāryā mārīcacchadmanā dvijāḥ || 5 ||
[Analyze grammar]

mārgamāṇo vane bhāryāṃ rāmo daśarathātmajaḥ |
paṃpātīre jagā māsau śokamohasamanvitaḥ || 6 ||
[Analyze grammar]

dṛṣṭavānvānaraṃ tatra kaṃciddaśarathātmajaḥ |
vānareṇātha pṛṣṭo'yaṃ ko bhavāniti rāghavaḥ || 7 ||
[Analyze grammar]

āditaḥ svasya vṛttāṃttaṃ tasmai provāca tattvataḥ |
atha rāghavasaṃpṛṣṭo vānaraḥ ko bhavāniti || 8 ||
[Analyze grammar]

sopi vijñāpayāmāsa rāghavāya mahātmane |
ahaṃ sugrīvasacivo hanūmā nnāma vānaraḥ || 9 ||
[Analyze grammar]

tena ca prerito'bhyāgāṃ yuvābhyāṃ sakhyamicchatā |
āgacchataṃ tadbhadraṃ vāṃ sugrīvāṃtikamāśu vai || 10 ||
[Analyze grammar]

tathāstviti sa rāmo pi tena sākaṃ munīśvarāḥ |
sugrīvāṃtikamāgapya sakhyaṃ cakre'gnisākṣikam || 11 ||
[Analyze grammar]

pratijajñe'tha rāmo'pi tasmai vālivadhaṃ prati |
sugrīvaścāpi vai dehyāḥ punarānayanaṃ dvijāḥ || 12 ||
[Analyze grammar]

ityevaṃ samayaṃ kṛtvā viśvāsya ca parasparam |
mudā paramayā yuktau nareśvarakapīśvarau || 13 ||
[Analyze grammar]

āsāte brāhmaṇaśreṣṭhā ṛṣyamūkagirau tathā |
sugrīvapratyayārthaṃ ca duṃdubheḥ kāyamāśu vai || 14 ||
[Analyze grammar]

pādāṃguṣṭhena cikṣepa rāghavo bahuyojanam |
saptatālā vinirbhinnā rāghaveṇa mahātmanā || 15 ||
[Analyze grammar]

tataḥ prītamanā vīraḥ sugrīvo rāmamabravīt |
iṃdrādidevatābhyo'pi nāsti rāghava me bhayam || 16 ||
[Analyze grammar]

bhavānmitraṃ mayā labdho yasmādati parākramaḥ |
ahaṃ laṃkeśvaraṃ hatvā bhāryāmānayitāsmi te || 17 ||
[Analyze grammar]

tataḥ sugrīvasahito rāmacaṃdro mahābalaḥ |
salakṣmaṇo yayau tūrṇaṃ kiṣkiṃdhāṃ vālipālitām || 18 ||
[Analyze grammar]

tato jagarja sugrīvo vālyāgamanakāṃkṣayā |
amṛṣyamāṇo vālī ca garjitaṃ svānujasya vai || 19 ||
[Analyze grammar]

aṃtaḥpurādviniṣkramya yuyudhe'varajena saḥ |
vālimuṣṭiprahāreṇa tāḍito bhṛśavihvalaḥ || 20 ||
[Analyze grammar]

sugrīvo nirgatastūrṇaṃ yatra rāmo mahābalaḥ |
tato rāmo mahābāhussugrīvasya śirodhare || 21 ||
[Analyze grammar]

latāmābadhya cihnaṃ tu yuddhāyācodayattadā |
garjitena samāhūya sugrīvo vālinaṃ punaḥ || 22 ||
[Analyze grammar]

rāmapreraṇayā tena bāhuyuddhamathākarot |
tato vālinamājaghne śareṇaikena rāghavaḥ || 23 ||
[Analyze grammar]

hate vālini sugrīvaḥ kiṣkiṃdhāṃ pratyapadyata |
tato varṣāsvatītāsu sugrīvo vānarādhipaḥ || 24 ||
[Analyze grammar]

sītāmānayituṃ tūrṇaṃ vānarāṇāṃ mahācamūm |
samādāya samāgacchadaṃtikaṃ nṛpaputrayoḥ || 25 ||
[Analyze grammar]

prasthāpayāmāsa kapīnsītānveṣaṇakāṃkṣayā |
viditāyāṃ tu vaidehyā laṃkāyāṃ vāyusūnunā || 26 ||
[Analyze grammar]

datte cūḍāmaṇau cāpi rāghavo harṣaśokavān |
sugrīveṇānujenāpi vāyuputreṇa dhīmatā || 27 ||
[Analyze grammar]

tathānyaiḥ kapibhiścaiva jāṃbavannalamukhyakaiḥ |
anvīyamāno rāmo'sau muhūrte'bhijiti dvijāḥ || 28 ||
[Analyze grammar]

vilaṃghya vividhā ndeśānmaheṃdraṃ parvataṃ yayau |
cakratīrthaṃ tato gatvā nivāsamakarottadā || 29 ||
[Analyze grammar]

tatraiva tu sa dharmātmā samāgacchadvibhīṣaṇaḥ |
bhrātā vai rākṣaseṃdrasya caturbhiḥ sacivaiḥ saha || 30 ||
[Analyze grammar]

pratijagrāha rāmastaṃ svāgatena mahātmanā |
sugrīvasya tu śaṃkā'bhūtpraṇidhiḥ syādayaṃ tviti || 31 ||
[Analyze grammar]

rāghavastasya ceṣṭābhiḥ samyaksvacaritairhitaiḥ |
aduṣṭamenaṃ dṛṣṭvaiva tata enamapūjayat || 32 ||
[Analyze grammar]

sarvarākṣasarājye tamabhyaṣiṃcadvibhīṣaṇam |
cakre ca maṃtripravaraṃ sadṛśaṃ ravisūnunā || 33 ||
[Analyze grammar]

cakratīrthaṃ samāsādya nivasadraghunaṃdanaḥ |
ciṃtayanrāghavaḥ śrīmānsugrīvādīnabhāṣata || 34 ||
[Analyze grammar]

madhye vānaramu khyānāṃ prāptakālamidaṃ vacaḥ |
upāyaḥ ko nu bhavatāmetatsāgaralaṃghane || 35 ||
[Analyze grammar]

iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ |
aṃbhorāśirayaṃ nīlaścaṃcalormmisamākulaḥ || 36 ||
[Analyze grammar]

udyanmatsyo mahānakraśaṃkhaśuktisamākulaḥ |
kvacidaurvānalākrāṃtaḥ phenavānatibhīṣaṇaḥ || 37 ||
[Analyze grammar]

prakṛṣṭapavanākṛṣṭanīlameghasamanvitaḥ |
pralayāṃbhodharārāvaḥ sāravānaniloddhataḥ || 38 ||
[Analyze grammar]

kathaṃ sāgaramakṣobhyaṃ tarāmo varuṇā layam |
sainyaiḥ parivṛtāḥ sarve vānarāṇāṃ mahaujasām || 39 ||
[Analyze grammar]

upāyairadhigacchāmo yathā nadanadīpatim |
kathaṃ tarāmaḥ sahasā sasainyā varuṇālayam || 40 ||
[Analyze grammar]

śatayojanamāyātaṃ manasāpi durāsadam |
ato nu vighnā bahavaḥ kathaṃ prāpyā ca maithilī || 41 ||
[Analyze grammar]

kaṣṭātkaṣṭataraṃ prāptā vayamadya nirāśrayāḥ |
mahājale mahāvāte samudre hi nirāśraye || 42 ||
[Analyze grammar]

upāyaṃ kaṃ vidhāsyāmastaraṇārthaṃ vanaukasām |
rājyādbhraṣṭo vanaṃ prāpto hṛtā sītā mṛtaḥ pitā || 43 ||
[Analyze grammar]

ito'pi duḥsahaṃ duḥkhaṃ yatsāgaravilaṃghanam |
dhigdhiggarjitamaṃbhodhe dhigetāṃ vārirāśitām || 44 ||
[Analyze grammar]

kathaṃ tadvacanaṃ mithyā maharṣeḥ kumbhajanmanaḥ |
hatvā tvaṃ rāvaṇaṃ pāpaṃ pavitre gaṃdhamādane |
pāpopaśamanāyāśu gacchasveti yadīritam || 45 ||
[Analyze grammar]

śrīsūta uvāca |
iti rāmavacaḥ śrutvā sugrīvapramukhāstadā || 46 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ saṃrme rāghavaṃ taṃ mahābalam |
naubhirenaṃ tariṣyāmaḥ plavaiśca vividhairiti || 47 ||
[Analyze grammar]

madhye vānarakoṭīnāṃ tadovāca vibhīṣaṇaḥ |
samudraṃ rāghavo rājā śaraṇaṃ gantumarhati || 48 ||
[Analyze grammar]

khanitaḥ sāgaraireṣa samudro varuṇālayaḥ |
kartumarhati rāmasya tajjñāteḥ kāryamaṃbudhiḥ || 49 ||
[Analyze grammar]

vibhīṣaṇenaivamukto rākṣasena vipaścitā |
sāṃtvayanrāghavaḥ sarvānvānarānidamabravīt || 50 ||
[Analyze grammar]

śatayojana vistāramaśaktāḥ sarvavānarāḥ |
tartuṃ plavoḍupairenaṃ samudramatibhīṣaṇam || 51 ||
[Analyze grammar]

nāvo na saṃti senāyā bahvyā vānarapuṃgavāḥ |
vaṇijāmupaghātaṃ ca kathamasmadvidhaścaret || 52 ||
[Analyze grammar]

vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vā paraḥ |
plavoḍupapratāro'to naivātra mama rocate || 53 ||
[Analyze grammar]

vibhīṣeṇoktame vedaṃ modate mama vānarāḥ |
ahaṃ tvimaṃ jalanidhimupāsye mārgasiddhaye || 54 ||
[Analyze grammar]

no ceddarśayitā mārgaṃ dhakṣyāmyenamahaṃ tadā |
mahāstrairapratihatairatyagnipavanojjvalaiḥ || 55 ||
[Analyze grammar]

ityuktvā sahasaumitrirupaspṛśyātha rāghavaḥ |
pratiśiśye jalanidhiṃ vidhivatkuśasaṃstare || 56 ||
[Analyze grammar]

tadā rāmaḥ kuśā stīrṇe tīre nadanadīpateḥ |
saṃviveśa mahābāhurvedyāmiva hutāśanaḥ || 57 ||
[Analyze grammar]

śeṣabhoganibhaṃ bāhumupadhāya raghūdvahaḥ |
dakṣiṇo dakṣiṇaṃ bāhumupāste makarālayam || 58 ||
[Analyze grammar]

tasya rāmasya suptasya kuśāstīrṇe mahītale |
niyamādapramattasya niśāstisro'ticakramuḥ || 59 ||
[Analyze grammar]

sa trirātroṣitastatra nayajño dharmatatparaḥ |
upāstesma tadā rāmaḥ sāgaraṃ mārgasiddhaye || 60 ||
[Analyze grammar]

na ca darśayate mandastadā rāmasya sāgaraḥ |
prayatenāpi rāmeṇa yathārhamapi pūjitaḥ || 61 ||
[Analyze grammar]

tathāpi sāgaro rāmaṃ na darśayati cātmanaḥ |
samudrāya tataḥ kruddho rāmo raktāṃtalocanaḥ || 62 ||
[Analyze grammar]

samīpavartinaṃ cedaṃ lakṣmaṇaṃ pratyabhāṣata |
adya madbāṇanirbhinnairmakarairvaruṇālayam || 63 ||
[Analyze grammar]

niruddhatoyaṃ saumitre kariṣyāmi kṣaṇādaham |
saśaṃkhaśuktājālaṃ hi samīnamakaraṃ śanaiḥ || 64 ||
[Analyze grammar]

adya bāṇairamoghāstrairvāridhiṃ pariśoṣaye |
kṣamayā hi samāyuktaṃ māmayaṃ makarālayaḥ || 69 ||
[Analyze grammar]

asamarthaṃ vijānāti dhikkṣamāmīdṛśe jane |
na darśayati sāmnā me sāgaro rūpamātmanaḥ || 66 ||
[Analyze grammar]

cāpamānaya saumitre śarāṃścāśīviṣopamān |
sāgaraṃ śoṣayiṣyāmi padbhyāṃ yāṃtu plavaṃgamāḥ || 67 ||
[Analyze grammar]

enaṃ laṃghitamaryādaṃ sahasrormisamākulam |
nirmaryādaṃ kariṣyāmi sāyakairvaruṇālayam || 68 ||
[Analyze grammar]

mahārṇavaṃ śoṣayiṣye mahādānavasaṃkulam |
mahāmakaranakrāḍhyaṃ mahāvīcisamākulam || 69 ||
[Analyze grammar]

evamuktvā dhanuṣpāṇiḥ krodhaparyākulekṣaṇaḥ |
rāmo babhūva durdharṣastripuraghno yathā śivaḥ || 70 ||
[Analyze grammar]

ākṛṣya cāpaṃ kopena kampayitvā śarairjagat |
mumoca viśikhānugrāṃstripureṣu yathā bhavaḥ || 71 ||
[Analyze grammar]

dīptā bāṇāśca ye ghorā bhāsayanto diśo daśa |
prāviśanvāridhestoyaṃ dṛptadānavasaṃkulam || 72 ||
[Analyze grammar]

samudrastu tato bhīto vepamānaḥ kṛtāṃjaliḥ |
ananyaśaraṇo viprāḥ pātā lātsvayamutthitaḥ || 73 ||
[Analyze grammar]

śaraṇaṃ rāghavaṃ bheje kaivalyapadakāraṇam |
tuṣṭāva rāghavaṃ viprā bhūtvā śabdairmanoramaiḥ || 74 ||
[Analyze grammar]

samudra uvāca |
namāmi te rāghava pādapaṃkajaṃ sītāpate saukhyada pādasevanāt |
namāmi te gautamadāramokṣajaṃ śrīpādareṇuṃ suravṛndasevyam || 76 ||
[Analyze grammar]

sundapriyādehavidāriṇe namo namostu te kauśikayāgarakṣiṇe |
namo mahādevaśarāsabhedine namo namo rākṣasasaṃghanāśine || 76 ||
[Analyze grammar]

rāmarāma namasyāmi bhaktānāmiṣṭadāyinam |
avatīrṇo raghukule devakāryacikīrṣayā || 77 ||
[Analyze grammar]

nārāyaṇamanādyaṃtaṃ mokṣadaṃ śivamacyutam |
rāmarāma mahābāho rakṣa māṃ śaraṇāgatam || 78 ||
[Analyze grammar]

kopaṃ saṃhara rājeṃdra kṣamasva karuṇālaya |
bhūmirvāto viyaccāpo jyotīṃṣi ca raghūdvaha || 79 ||
[Analyze grammar]

yatsvabhāvāni sṛṣṭāni brahmaṇā parameṣṭhinā |
vartaṃte tatsvabhā vāni svabhāvo me hyagādhatā || 80 ||
[Analyze grammar]

vikārastu bhavedgādha etatsatyaṃ vadāmyaham |
lobhātkāmādbhayādvāpi rāgādvāpi raghūdvaha || 81 ||
[Analyze grammar]

na vaṃśajaṃ guṇaṃ hātumutsaheyaṃ kathaṃcana |
tatkariṣye ca sāhāyyaṃ senāyāstaraṇe tava || 82 ||
[Analyze grammar]

ityuktavantaṃ jaladhiṃ rāmo'vādīnnadīpatim |
sasainyo'haṃ gami ṣyāmi laṃkāṃ rāvaṇapālitām || 83 ||
[Analyze grammar]

tacchoṣamupayāhi tvaṃ taraṇārthaṃ mamādhunā |
ityuktastaṃ punaḥ prāha rāghavaṃ varuṇālayaḥ || 84 ||
[Analyze grammar]

śṛṇuṣvāva hito rāma śrutvā kartavyamācara |
yadyājñayā te śuṣyāmi sasainyasya yiyāsataḥ || 85 ||
[Analyze grammar]

anye'pyājñāpayiṣyaṃti māmevaṃ dhanuṣo balāt |
upāyamanyaṃ vakṣyāmi taraṇārthaṃ balasya te || 816 ||
[Analyze grammar]

asti hyatra nalonāma vānaraḥ śilpisaṃmataḥ |
tvaṣṭuḥ kākutstha tanayo balavānviśvakarmaṇaḥ || 87 ||
[Analyze grammar]

sa yatkāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi |
sarvaṃ taddhārayiṣyāmi sa te seturbhaviṣyati || 88 ||
[Analyze grammar]

setunā tena gaccha tvaṃ laṃkāṃ rāvaṇapāli tām |
uktvetyaṃtarhite tasminrāmo nalamuvāca ha || 89 ||
[Analyze grammar]

kuru setuṃ samudre tvaṃ śakto hyasi mahāmate |
tadā'bravīnnalo vākyaṃ rāmaṃ dharmabhṛtāṃ varam || 90 ||
[Analyze grammar]

ahaṃ setuṃ vidhāsyāmi hyagādhe varuṇālaye |
pitrā dattavaraścāhaṃ sāmarthye cāpi tatsamaḥ || 91 ||
[Analyze grammar]

māturmama varo datto mandare viśvaka rmaṇā |
śilpakarmaṇi mattulyo bhavitā te sutastviti || 92 ||
[Analyze grammar]

putro'hamaurasastasya tulyo vai viśvakarmaṇā |
adyaiva kāmaṃ badhnaṃtu setuṃ vānarapuṃ gavāḥ || 93 ||
[Analyze grammar]

tato rāmanisṛṣṭāste vānarā balavattarāḥ |
parvatāngiriśṛṃgāṇi latātṛṇamahīruhān || 94 ||
[Analyze grammar]

samājahrurmahākāyā garuḍānilaraṃhasaḥ |
nalaścakre mahāsertumadhye nadanadīpateḥ || 95 ||
[Analyze grammar]

daśayojanavistīrṇaṃ śatayojanamāyatam |
jānakīramaṇo rāmaḥ setumevamakārayat || 96 ||
[Analyze grammar]

nalena vānarendreṇa viśvakarmasutena vai |
tamevaṃ setumāsādya rāmacandreṇa kāritam || 97 ||
[Analyze grammar]

sarve pātakino martyā mucyante sarvapātakaiḥ |
vratadāna tapohomairna tathā tuṣyate śivaḥ || 98 ||
[Analyze grammar]

setumajjanamātreṇa yathā tuṣyati śaṃkaraḥ |
na tulyaṃ vidyate tejoyathā saureṇa tejasā || 99 ||
[Analyze grammar]

setusnānena ca tathā na tulyaṃ vidyate kvacit |
tatsetumūlaṃ laṃkāyāṃ yatrarāmo yiyāsayā || 100 ||
[Analyze grammar]

vānaraiḥ setumārebhe puṇyaṃ pāpa praṇāśanam |
taddarbhaśayanaṃ nāmnā paścāllokeṣu viśrutam || 101 ||
[Analyze grammar]

evamuktaṃ mayā viprāḥ samudre setubaṃdhanam |
atra tīrthānyanekāni saṃti puṇyānyanekaśaḥ || 102 ||
[Analyze grammar]

na saṃkhyāṃ nāmadheyaṃ vā śeṣo gaṇayituṃ kṣamaḥ |
kiṃ tvahaṃ prabravīmyadya tatra tīrthāni kānicit || 103 ||
[Analyze grammar]

caturviṃśati tīrthāni saṃti setau pradhānataḥ |
prathamaṃ cakatīrthaṃ syādvetālavaradaṃ tataḥ || 104 ||
[Analyze grammar]

tataḥ pāpavināśārthaṃ tīrthaṃ lokeṣu viśrutam |
tataḥ sītāsaraḥ puṇyaṃ tato maṃgalatīrthakam || 105 ||
[Analyze grammar]

tataḥ sakalapāpaghnī nāmnā cāmṛtavāpikā |
brahmakuṇḍaṃ tatastīrthaṃ tataḥ kuṃḍaṃ hanūmataḥ || 106 ||
[Analyze grammar]

āgastyaṃ hi tatastīrthaṃ rāmatīrtha mataḥ param |
tato lakṣmaṇatīrthaṃ syājjaṭātīrthamataḥ param || 107 ||
[Analyze grammar]

tato lakṣmyāḥ paraṃ tīrthamagnitīrthamataḥ param |
cakratīrthaṃ tataḥ puṇyaṃ śivatīrthamataḥ param || 108 ||
[Analyze grammar]

tataḥ śaṃkhābhidhaṃ tīrthaṃ tato yāmunatīrthakam |
gaṃgātīrthaṃ tataḥ paścādgayātīrthamanantaram || 109 ||
[Analyze grammar]

tataḥ syātkoṭitīrthākhyaṃ sādhyānāmamṛtaṃ tataḥ |
mānasākhyaṃ tatastīrthaṃ dhanuṣkoṭistataḥ param || 110 ||
[Analyze grammar]

pradhānatīrthānyetāni mahāpāpaharāṇi ca |
kathitāni dvijaśreṣṭhāssetumadhyagatāni vai || 111 ||
[Analyze grammar]

yathā setuśca baddho'bhūdrāmeṇa jaladhau mahān |
kathitaṃ tacca viprendrāḥ puṇyaṃ pāpahāraṃ tathā || 112 ||
[Analyze grammar]

yacchrutvā ca paṭhitvā ca mucyate mānavo bhuvi || 113 ||
[Analyze grammar]

adhyāyamenaṃ paṭhate manuṣyaḥ śṛṇoti vā bhaktiyuto dvijeṃdrāḥ |
so naṃtamāpnoti jayaṃ paratra punarbhavakleśamasau na gacchet || 114 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye setunirmāṇādivarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: