Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| atha brāhmakhaṇḍe prathamaṃ setumāhātmyam |
śrīgaṇeśāya namaḥ |
śrīvedavyāsāyanamaḥ |
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyetsarvavighnopaśāṃtaye || 1 ||
[Analyze grammar]

naimiṣāraṇyanilayā ṛṣayaḥ śaunakādayaḥ |
aṣṭāṃgayoganiratā brahmajñānaikatatparāḥ || 1 ||
[Analyze grammar]

mumukṣavo mahātmāno nirmamā brahmavādinaḥ |
dharmajñā anasūyāśca satyavataparāyaṇāḥ || 2 ||
[Analyze grammar]

jiteṃdriyā jitakrodhāḥ sarvabhūtadayālavaḥ |
bhaktyā paramayā viṣṇumarcayaṃtaḥ sanātanam || 3 ||
[Analyze grammar]

tapastepurmahāpuṇye naimiṣe muktidāyini |
ekadā te mahātmānaḥ samājaṃ cakruruttamam || 4 ||
[Analyze grammar]

kathayaṃto mahāpuṇyāḥ kathāḥ pāpapraṇāśinī |
bhuktimuktyorupāyaṃ ca jijñāsaṃtaḥ parasparam || 5 ||
[Analyze grammar]

ṣaḍviṃśatisahasrāṇāmṛṣīṇāṃ bhāvitātmanām |
teṣāṃ śiṣyapraśiṣyāṇāṃ saṃkhyā kartuṃ na śakyate || 6 ||
[Analyze grammar]

atrāṃtare mahāvidvānvyāsaśiṣyo mahāmuniḥ |
āgamannaimiṣāraṇyaṃ sūtaḥ paurāṇikottamaḥ || 7 ||
[Analyze grammar]

tamāgataṃ muniṃ dṛṣṭvā jvalaṃtamiva pāvakam |
arghyādyaiḥ pūjayāmāsurmunayaḥ |śaunakādayaḥ || 8 ||
[Analyze grammar]

sukhopaviṣṭaṃ taṃ sūtamāsane parame śubhe |
papracchuḥ paramaṃ guhyaṃ lokānugrahakāṃkṣayā || 9 ||
[Analyze grammar]

sūta dharmārthatattvajña svāgataṃ munipuṃgava |
śrutavāṃstvaṃ purāṇāni vyāsātsatyavatīsutāt || 10 ||
[Analyze grammar]

ataḥ sarvapurāṇānāmarthajño'si mahāmune |
kāni kṣetrāṇi puṇyāni kāni tīrthāni bhūtale || 11 ||
[Analyze grammar]

kathaṃ vā lapsyate muktirjīvānāṃ bhavasāgarāt |
kathaṃ hare harau vāpi nṛṇāṃ bhaktiḥ prajāyate || 12 ||
[Analyze grammar]

kena sidhyeta ca phalaṃ karmaṇāstrividhā tmanaḥ |
etaccānyacca tatsarvaṃ kṛpayā vada sūtaja || 13 ||
[Analyze grammar]

brūyuḥ snigdhāya śiṣyāya guravo guhyamapyuta |
iti pṛṣṭastadā sūto naimiṣāraṇyavāsibhiḥ || 14 ||
[Analyze grammar]

vaktuṃ pracakrame natvā vyāsaṃ svagurumāditaḥ |
śrīsūta uvāca |
samyakpṛṣṭamidaṃ viprā yuṣmābhirjagato hitam || 15 ||
[Analyze grammar]

rahasyame tadyuṣmākaṃ vakṣyāmi śṛṇutādarāt |
mayā noktamidaṃ pūrvaṃ kasyāpi munipuṃgavāḥ || 16 ||
[Analyze grammar]

mano niyamya vipreṃdrāḥ śṛṇudhvaṃ bhaktipūrvakam |
asti rāmeśvaraṃ nāma rāmasetau pavitritam || 17 ||
[Analyze grammar]

kṣetrāṇāmapi sarveṣāṃ tīrthānāmapi cottamam |
dṛṣṭamātre rāmasetau muktiḥ saṃsārasāgarāt || 18 ||
[Analyze grammar]

hare harau ca bhaktiḥ syāttathā puṇyasamṛddhitā |
karmaṇastrividhasyāpi siddhiḥ syānnātra saṃśayaḥ || 19 ||
[Analyze grammar]

yo naro janmamadhye tu setuṃ bhaktyāvalokayet |
tasya puṇyaphalaṃ vakṣye śṛṇudhvaṃ munipuṃgavāḥ || 20 ||
[Analyze grammar]

mātṛtaḥ pitṛtaścaiva dvikoṭikulasaṃyutaḥ |
nirviśya śaṃbhunā kalpaṃ tato mokṣaṃ samaśnute || 21 ||
[Analyze grammar]

gaṇyaṃte pāṃsavo bhūmergaṇyaṃte divi tārakāḥ |
setudarśanajaṃ puṇyaṃ śeṣeṇāpi na gaṇyate || 22 ||
[Analyze grammar]

samastadevatārūpaḥ setuvaṃdhaḥ prakīrtitaḥ |
taddarśanavataḥ puṃsaḥ kaḥ puṇyaṃ gaṇituṃ kṣamaḥ || 23 ||
[Analyze grammar]

setuṃ dṛṣṭvā naro viprāḥ sarvayāgakaraḥ smṛtaḥ |
snātaśca sarvatīrtheṣu tapo'tapyata cākhilam || 24 ||
[Analyze grammar]

setuṃ gaccheti yo brūyādyaṃ kaṃ vāpi naraṃ dvijāḥ |
so'pi tatphalamāpnoti kimanyairbahubhāṣaṇaḥ || 25 ||
[Analyze grammar]

setusnānakaro martyaḥ saptakoṭikulānvitaḥ |
saṃprāpya viṣṇubhavanaṃ tatraiva parimucyate || 26 ||
[Analyze grammar]

setuṃ rāmeśvaraṃ liṃgaṃ gaṃdhamādanaparvatam |
ciṃtayanmanujaḥ satyaṃ sarvapāpaiḥ pramucyate || 27 ||
[Analyze grammar]

mātṛtaḥ pitṛtaścaiva lakṣakoṭikulānvitaḥ |
saṃprāpya viṣṇubhavanaṃ tatraiva parimucyate |
kalpatrayaṃ śaṃbhupade sthitvā tatraiva mucyate || 28 ||
[Analyze grammar]

mūṣāvasthāṃ vasākūpaṃ tathā vaitaraṇī nadīm |
śvabhakṣaṃ mūtrapānaṃ ca setusnāyī na paśyati || 29 ||
[Analyze grammar]

taptaśūlaṃ taptaśilāṃ purī ṣahradameva ca |
tathā śoṇitakūpaṃ ca setusnāyī na paśyati || 30 ||
[Analyze grammar]

śālmalyārohaṇaṃ raktabhojanaṃ kṛmibhojanam |
svamāṃsabhojanaṃ caiva vahnijvālāpraveśanam || 31 ||
[Analyze grammar]

śilāvṛṣṭiṃ vahnivṛṣṭiṃ narakaṃ kālasūtrakam |
kṣārodakaṃ coṣṇatoyaṃ neyātsetvavalokakaḥ || 32 ||
[Analyze grammar]

setusnāyī naro viprāḥ paṃcapātakavānapi |
mātṛtaḥ pitṛtaścaiva śatakoṭikulānvitaḥ || 33 ||
[Analyze grammar]

kalpatrayaṃ viṣṇupade sthitvā tatraiva mucyate |
adhaḥśiraḥśoṣaṇaṃ ca narakaṃ kṣārasevanam || 34 ||
[Analyze grammar]

pāṣāṇayantrapīḍāṃ ca marutprapatanaṃ tathā |
purīṣalepanaṃ caiva tathā krakacadāraṇam || 35 ||
[Analyze grammar]

purīṣabhojanaṃ retaḥpānaṃ saṃdhiṣu dāhanam |
aṃgāraśayyābhramaṇaṃ tathā musalamarddanam || 36 ||
[Analyze grammar]

etāni narakāṇyaddhā setusnāyī na paśyati |
setu snānaṃ kariṣye'hamiti buddhyā viciṃtayan || 37 ||
[Analyze grammar]

gacchecchatapadaṃ yastu sa mahāpātako'pi san |
bahūnāṃ kāṣṭhayaṃtrāṇāṃ karṣaṇaṃ śastrabhedanam || 38 ||
[Analyze grammar]

patanotpatanaṃ caiva gadādaṇḍanipīḍanam |
gajadantaiśca hananaṃ nānābhujagadaṃśanam || 39 ||
[Analyze grammar]

dhūmapānaṃ pāśabandhaṃ nānāśūlanipīḍanam |
mukhe ca nāsikāyāṃ ca kṣārodakaniṣecanam || 40 ||
[Analyze grammar]

kṣārāṃbupānaṃ narakaṃ taptāyaḥ sūcibhakṣaṇam |
etāni narakānyaddhā na yāti gatapātakaḥ || 41 ||
[Analyze grammar]

kṣārāṃbupūrṇaraṃdhrāṇāṃ praveśaṃ malabhojanam |
snāyucchedaṃ snāyudāhamasthibhedanameva ca || 42 ||
[Analyze grammar]

śleṣmādanaṃ pittapānaṃ mahātiktaniṣevaṇam |
atyuṣṇa tailapānaṃ ca pānaṃ kṣārodakasya ca || 43 ||
[Analyze grammar]

kaṣāyodakapānaṃ ca taptapāṣāṇabhojanam |
atyuṣṇasikatāsnānaṃ tathā daśanamardanam || 44 ||
[Analyze grammar]

taptāyaḥśayanaṃ caiva saṃtaptāṃbuniṣecanam |
sūciprakṣepaṇaṃ caiva netrayormukhasaṃdhiṣu || 45 ||
[Analyze grammar]

śiśne savṛṣaṇe caiva hyayobhārasya bandhanam |
vṛkṣāgrātpatanaṃ caiva durgaṃdhaparipūrite || 46 ||
[Analyze grammar]

tīkṣṇadhārāstraśayyāṃ ca retaḥpānādikaṃ tathā |
ityādi narakānghorāsetusnāyī na paśyati || 47 ||
[Analyze grammar]

setusaikatamadhye yaḥ śete tatpāṃsukuṃṭhitaḥ |
yāvantaḥ pāṃsavo lagnāstasyāṃge viprasattamāḥ || 48 ||
[Analyze grammar]

tāvatāṃ brahmahatyānāṃ nāśaḥ syānnātra saṃśayaḥ |
setumadhyastha vātena yasyāṃgaṃ spṛśyate'khilam || 49 ||
[Analyze grammar]

surāpānāyutaṃ tasya tatkṣaṇādeva naśyati |
vartaṃte yasya keśāstu vapanātsetumadhyataḥ || 50 ||
[Analyze grammar]

gurutalpā yutaṃ tasya tatkṣaṇādeva naśyati |
yasyāsthi setumadhye tu sthāpitaṃ putrapautrakaiḥ |
svarṇasteyāyutaṃ tasya tatkṣaṇādeva naśyati || 51 ||
[Analyze grammar]

smṛtvā yaṃ setumadhye tu snānaṃ kuryāddvijottamāḥ |
mahāpātakisaṃsargadoṣastasya layaṃ vrajet || 52 ||
[Analyze grammar]

mārgabhedī svārthapākī yatibrāhmaṇadūṣakaḥ |
atyāśī vedavikretā paṃcaite brahmaghātakāḥ || 53 ||
[Analyze grammar]

brāhmaṇānyaḥ samāhūya dāsyāmīti dhanādikam |
paścānnāstīti yo brūte brahmahā sopi kīrtitaḥ || 54 ||
[Analyze grammar]

parijñāya yato dharmāṃstasmai yo dveṣamācaret |
avajānāti vā viprānbrahmahā sopi kīrtitaḥ || 55 ||
[Analyze grammar]

jalapānārthamāyātaṃ govṛndaṃ tu jalāśaye |
nivārayati yo viprā brahmahā sopi kīrtitaḥ || 56 ||
[Analyze grammar]

setumetya tu te sarve mucyaṃte doṣasaṃcayaiḥ |
brahmaghātakatulyā ye saṃti cānye dvijottamāḥ || 57 ||
[Analyze grammar]

te sarve setumāgatya mucyaṃte nātra saṃśayaḥ |
aupāsanaparityāgī devatānnasya bhojakaḥ || 58 ||
[Analyze grammar]

surāpayoṣitsaṃsargī gaṇikānnāśanastathā |
gaṇānnabhojakaścaiva patitānnarataśca yaḥ || 59 ||
[Analyze grammar]

ete surāpinaḥ proktāḥ sarvakarmabahiṣkṛtāḥ |
setusnānena mucyaṃte te sarve hatakilbiṣāḥ || 60 ||
[Analyze grammar]

surāpatulyā ye cānye mucyaṃte setumajjanāt |
kandamūlaphalānāṃ ca kastūrīpaṭṭavāsasām || 61 ||
[Analyze grammar]

payaścaṃdanakarpūrakramukāṇāṃ tathaiva ca |
madhvājyatā mrakāṃsyānāṃ rudrākṣāṇāṃ tathaiva ca || 62 ||
[Analyze grammar]

corakāstu parijñeyā suvarṇasteyinaḥ samāḥ |
te setukṣetramāgatya mucyante nātra saṃśayaḥ || 69 ||
[Analyze grammar]

anye ca steyinaḥ sarve setusnānena vai dvijāḥ |
mucyaṃte sarvapāpebhyo nātra kāryā vicāraṇā || 64 ||
[Analyze grammar]

bhaginīṃ putrabhāryāṃ ca tathaiva ca rajasvalām |
bhrātṛbhāryāṃ mitrabhāryāṃ madyapāṃ ca parastriyam || 65 ||
[Analyze grammar]

hīnastriyaṃ ca viśvastāṃ yo'bhigacchati rāgataḥ |
gurutalpī sa vijñeyaḥ sarvakarmabahiṣkṛtaḥ || 66 ||
[Analyze grammar]

ete cānye ca ye saṃti gurutalpagatulyakāḥ |
te sarve pravimucyaṃte setusnānena vai dvijāḥ || 67 ||
[Analyze grammar]

etaiḥ saṃsargiṇo viprā ye cānye saṃti pāpinaḥ |
setusnānena mahatā te'pi mokṣamavāpnuyuḥ || 69 ||
[Analyze grammar]

yāgaṃ vinā devaloke ghṛtācīmenakādibhiḥ |
saṃbhogakāmino viprāḥ snātuṃ saṃtāvaghāpahe || 69 ||
[Analyze grammar]

aniṣevya raviṃ vahnimanupāsya parānsurān |
śubhakāmī janaḥ setaukuryātsnānaṃ sabhaktikam || 7 ||
[Analyze grammar]

tilānbhūmiṃ suvarṇaṃ ca dhānyaṃ taṃdulameva ca |
adattvecchaṃti te svargaṃ snātuṃ setau tu te dvijāḥ || 71 ||
[Analyze grammar]

upavāsairvrataiḥ kṛtsnairasaṃtāpya nijāṃ tanum |
svargābhilāṣiṇaḥ puṃsaḥ snāṃtu setau vimuktide || 72 ||
[Analyze grammar]

setusnānaṃ mokṣadaṃ hi manaḥśuddhipradaṃ tathā |
japāddhomāttathā dānādyāgācca tapaso'pi ca || 73 ||
[Analyze grammar]

setusnānaṃ viśiṣṭaṃ hi purāṇe paripaṭhyate |
akāmanākṛtaṃ snānaṃ setau pāpavināśane || 74 ||
[Analyze grammar]

apunarbhavadaṃ proktaṃ satyamuktaṃ dvijottamāḥ |
yaḥ saṃpadaṃ samuddiśya snāti setau naro mudā || 75 ||
[Analyze grammar]

sa saṃpadamavāpnoti vipulāṃ dvijapuṃgavāḥ |
śuddhyarthaṃ snāti cetsetau tadā śuddhimavāpnuyāt || 76 ||
[Analyze grammar]

ratyarthaṃ yadi ca snāyādapsarobhirnaro divi |
tadā ratimavāpnoti svargaloke'marījanaiḥ || 77 ||
[Analyze grammar]

muktyarthaṃ yadi ca snāyātsetau muktipradāyini |
tadā muktimavāpnoti punarāvṛttivarjitām || 78 ||
[Analyze grammar]

setusnānena dharmaḥ syātsetusnānādaghakṣayaḥ |
setusnānaṃ dvijaśreṣṭhāḥ sarvakāmaphalapradam || 79 ||
[Analyze grammar]

sarvavratādhikaṃ puṇyaṃ sarvayajñottaraṃ smṛtam |
sarvayogādhikaṃ proktaṃ sarva tīrthādhikaṃ smṛtam || 80 ||
[Analyze grammar]

iṃdrādilokabhogeṣu rāgo yeṣāṃ pravartate |
snātavyaṃ tairdvijaśreṣṭhāḥ setau rāmakṛte sakṛt || 81 ||
[Analyze grammar]

brahmaloke ca vaikuṇṭhe kailāse'pi śivālaye |
raṃtumicchā bhavedyeṣāṃ te setau snāṃtu sādaram || 82 ||
[Analyze grammar]

āyurārogyasaṃpattimatirūpaguṇāḍhyatām |
caturṇāmapi vedānāṃ sāṃgānāṃ pāragāminām || 83 ||
[Analyze grammar]

sarvaśāstrādhigaṃtṛtvaṃ sarvamaṃtreṣvabhijñatām |
samuddiśya tu yaḥ snāyātsetau sarvārthasiddhide || 84 ||
[Analyze grammar]

tattatsiddhima vāpnoti satyaṃ syānnātra saṃśayaḥ |
dāridryānnarakādye ca manujā bhuvi bibhyati || 85 ||
[Analyze grammar]

snānaṃ kurvaṃtu te sarve rāmasetau vimuktide |
śraddhayā sahito martyaḥ śraddhayā rahito'pi vā || 86 ||
[Analyze grammar]

ihaloke paratrāpi setusnāyī na duḥkhabhāk |
setusnānena sarveṣāṃ naśyate pāpasaṃcayaḥ || 87 ||
[Analyze grammar]

varddhate dharmarāśiśca śuklapakṣe yathā śaśī |
yathā ratnāni varddhaṃte samudre vividhānyapi || 88 ||
[Analyze grammar]

tathā puṇyāni varddhaṃte setusnānena vai dvijāḥ |
kāma dhenuryathā loke sarvākāmānprayacchati || 89 ||
[Analyze grammar]

ciṃtāmaṇiryathā dadyātpuruṣāṇāṃ manorathān |
yathā'maratarurdadyātpuruṣāṇāmabhīpsitam || 90 ||
[Analyze grammar]

setusnānaṃ tathā nṛṇāṃ sarvābhīṣṭānpradāsyati |
aśaktaḥ setuyātrāyāṃ dāridryeṇa ca mānavaḥ || 91 ||
[Analyze grammar]

yācitvā sa dhanaṃ śiṣṭātsetau snānaṃ samāca ret |
setusnānasamaṃ puṇyaṃ tatra dātā samaśnute || 92 ||
[Analyze grammar]

tathā pratigṛhītāpi prāpnotyavikalaṃ phalam |
setuyātrāṃ samuddiśya gṛhṇīyādbrāhmaṇāddha nam || 93 ||
[Analyze grammar]

kṣatriyādapi gṛhṇīyānna dadyurbrāhmaṇā yadi |
vaiśyādvā pratigṛhṇīyānna prayacchaṃti cennṛpāḥ || 94 ||
[Analyze grammar]

śūdrānna pratigṛhṇīyātkathaṃcidapi mānavaḥ |
yaḥ setuṃ gacchataḥ puṃso dhanaṃ vā dhānyameva vā || 95 ||
[Analyze grammar]

dattvā vastrādikaṃ vāpi pravartayati mānavaḥ |
so'śvamedhādiyajñānāṃ phalamāpto tyanuttamam || 96 ||
[Analyze grammar]

caturṇāmapi vedānāṃ pārāyaṇaphalaṃ labhet |
tulāpuruṣamukhyānāṃ dānānāṃ phalamaśnute || 97 ||
[Analyze grammar]

brahmahatyādipāpānāṃ nāśaḥ syā nnātra saṃśayaḥ |
bahunā kiṃ pralāpena sarvānkāmānsamaśnute || 98 ||
[Analyze grammar]

evaṃ pratigṛhītāpi tattulyaphalamaśnute |
yācataḥ setuyātrārthaṃ na pratigrahakalmaṣam || 99 ||
[Analyze grammar]

setuṃ gaccha dhanaṃ te'haṃ dāsyāmīti pralobhya yaḥ |
paścānnāstīti ca brūyāttamāhurbrahmaghātakam || 100 ||
[Analyze grammar]

lobhena setuyātrārthaṃ saṃpanno'pi daridravat |
mānavo yadi yāceta tamāhusteyinaṃ budhāḥ || 101 ||
[Analyze grammar]

gamiṣye setumiti vai yo gṛhītvā dhanaṃ naraḥ |
na yāti setuṃ lobhena tamāhurbrahmaghā takam || 102 ||
[Analyze grammar]

yena kenāpyupāyena setuṃ gacchennaro mudā |
aśakto dakṣiṇāṃ dattvā gamayedvā dvijottamam || 103 ||
[Analyze grammar]

yācitvā yajñakaraṇe yathā doṣo na vidyate |
yācitvā setuyātrāyāṃ tathā doṣo na vidyate || 104 ||
[Analyze grammar]

yācitvāpyanyato dravyaṃ setusnāne pravartayet |
so'pi tatphalamāpnoti setu snāyī naro yathā || 105 ||
[Analyze grammar]

jñānena mokṣamabhiyāṃti kṛte yuge tu tretāyuge yajanameva vimuktidāyi |
śreṣṭhaṃ tathānyayugayorapi dānamāhuḥ sarvatra setva bhiṣavo hi varo narāṇām || 106 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye setugamanaphalādivarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: