Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
atha jñānasvarūpaṃ te vacmi sāṃkhyena niścitam |
kṣetrādi jñāyate yena tajjñānaṃ hi nirucyate || 1 ||
[Analyze grammar]

vāsudevaḥ paraṃ brahma bṛhatyakṣaradhāmani |
ādāveko'dvitīyo'bhūnnirguṇo divyavigrahaḥ || 2 ||
[Analyze grammar]

sa kāryamūlaprakṛtiḥ sakālā'kṣaratejasi |
prakāśe'rkasya rātrīva tirobhūtā tadā'bhavat || 3 ||
[Analyze grammar]

sisṛkṣāthābhavattasya brahmāṇḍānāṃ yadā tadā |
sakālāvirbabhūvādau mahāmāyā tato hi sā || 4 ||
[Analyze grammar]

tāṃ kālaśaktimādāya vāsudevo'kṣarātmanā |
sisṛkṣayaikṣata yadā sā cukṣobha tadaiva hi || 5 ||
[Analyze grammar]

tasyāḥ pradhānapuruṣakoṭayo jajñire mune |
yujyante sma pradhānaiste puruṣāścecchayā prabhoḥ || 6 ||
[Analyze grammar]

pumāṃso nidadhurgarbhāṃsteṣu tebhyaśca jajñire |
brahmāṇḍāni hyasaṅkhyāni tatraikaṃ tu vivicyate || 7 ||
[Analyze grammar]

ādau jajñe mahāṃstasmātpuṃso vīryāddhiraṇmayāt |
ahaṅkārastatastasmādguṇāḥ sattvādayastrayaḥ || 8 ||
[Analyze grammar]

tamasaḥ pañca tanmātrā mahābhūtāni jajñire |
daśendriyāṇi rajaso buddhyā saha mahānasuḥ || 9 ||
[Analyze grammar]

sattvādindriyadevāśca jāyante sma manastathā |
sāmānyatastattvasaṃjñā ete devāḥ prakīrttitāḥ || 10 ||
[Analyze grammar]

preritā vāsudevena svasvāṃśairaiśvaraṃ vapuḥ |
ajījananvirāṭsañjñaṃ te carācarasaṃśrayam || 11 ||
[Analyze grammar]

sa ca vairājapuruṣaḥ svasṛṣṭāsvapsvaśeta yat |
tena nārāyaṇa iti procyate nigamādibhiḥ || 12 ||
[Analyze grammar]

tannābhipadmādbrahmāsīdrājaso'tha hṛdambujāt |
jajñe viṣṇuḥ sattvaguṇo lalāṭāttāmaso haraḥ || 13 ||
[Analyze grammar]

etebhya eva sthānebhyastisra āsaṃśca śaktayaḥ |
tatrāsīttāmasī durgā sāvitrī rājasī tathā |
sāttvikī śrīśceti sarvā vastrālaṃkāraśobhitāḥ || 14 ||
[Analyze grammar]

tā vairājājñayā trīṃśca brahmādīnpratipedire |
durgā rudraṃ ca sāvitrī brahmāṇaṃ viṣṇumantimā || 15 ||
[Analyze grammar]

caṇḍikādyāśca durgāyā aṃśenāsansahasraśaḥ |
trayīmukhyāśca sāvitryāḥ śaktayoṃśena jajñire |
dussahāpramukhāścāsannaṃśenaiva śriyo mune || 16 ||
[Analyze grammar]

tatrādito yo brahmāsīdvairājanābhipadmataḥ |
ekārṇave tadabjasthaḥ sa kaścidapi naikṣata || 17 ||
[Analyze grammar]

visargabuddhimaprāpto nātmānaṃ ca viveda saḥ |
kohaṃ kuta iti dhyāyannadidṛkṣatkajāśrayam || 18 ||
[Analyze grammar]

nālaṃ praviśyā'dho yātustanmūlaṃ ca vicinvataḥ |
saṃvatsaraśataṃ yātaṃ tasya nāntaṃ tu solabhat || 19 ||
[Analyze grammar]

ūrdhvaṃ punarupetyā'tha śrāntaśca niṣasāda saḥ |
adṛśyamūrtirbhagavānūce tapatapeti tam || 20 ||
[Analyze grammar]

tacchrutvā tatpravaktāramadṛṣṭvā ca sa sarvataḥ |
gurūpadiṣṭavattepe divyaṃ varṣasahasrakam || 21 ||
[Analyze grammar]

padme tapasyate tasmai tapaḥ śuddhātmane tataḥ |
samādhau darśayāmāsa dhāma vaikuṇṭhamacyutaḥ || 22 ||
[Analyze grammar]

prādhānikā guṇā yatra trayopi rajaādayaḥ |
na bhavantyalpamapi yatkālamāyābhayaṃ na ca || 23 ||
[Analyze grammar]

sahoditārkāyutavadbhāsvare tatra tejasi |
vāsudevaṃ dadarśā'sau ramyadivyāsitākṛtim || 24 ||
[Analyze grammar]

caturbhujaṃ gadāpadmaśaṃkhacakradharaṃ vibhum |
pītāmbaraṃ mahāratnakirīṭādivibhūṣaṇam || 25 ||
[Analyze grammar]

nandatārkṣyādibhirjjuṣṭaṃ pārṣadaiśca caturbhujaiḥ |
siddhibhiścāṣṭabhiḥ ṣaḍbhirbaddhāñjalipuṭairbhagaiḥ || 26 ||
[Analyze grammar]

siṃhāsane śriyā sākamupaviṣṭaṃ tamīśvaram |
praṇamya prāñjalistasthau viriñco hṛṣṭamānasaḥ || 27 ||
[Analyze grammar]

taṃ prāha bhagavānbrahmaṃstuṣṭohaṃ tapasā tava |
varaṃ varaya mattastvaṃ svābhīṣṭaṃ yatpriyosi me || 28 ||
[Analyze grammar]

ityuktastena taṃ jānaṃstapasi prerakaṃ prabhum |
svaṃ ca viśvasṛjaṃ brahmā yayāce'bhimataṃ varam || 29 ||
[Analyze grammar]

prajāvisargaśaktiṃ me dehi tubhyaṃ namaḥ prabho |
tatrāpi ca na baddhyeyaṃ yathā kuru tathā kṛpām || 30 ||
[Analyze grammar]

tatastaṃ bhagavānūce setsyate te manorathaḥ |
vairājena mayātmaikyaṃ bhāvayitvā samādhinā |
prajāḥ sṛjā'tha svāsādhye kārye smaryohamiṣṭadaḥ || 31 ||
[Analyze grammar]

ityuktvāntardadhe viṣṇurbrahmāpyekasamādhinā |
vairājenā'tha lokānprāglīnānsarvānsva aikṣata || 32 ||
[Analyze grammar]

visargaśaktiṃ saṃprāpya sa sargāya mano dadhe |
brahmajyotirmayastāvadādityaḥ prādurāsa ha || 33 ||
[Analyze grammar]

sthāpayitvāṇḍamadhye taṃ tataḥ sa manasā'sṛjat |
tapobhaktiviśuddhena munīnādyāṃścatuḥsanān || 34 ||
[Analyze grammar]

prajāḥ sṛjata cetyūce tāṃstadā te tu tadvacaḥ |
na jagṛhurnnaiṣṭhikendrāstebhyaścukrodha viśvasṛṭ || 35 ||
[Analyze grammar]

kruddhasya tasya bhālācca rudra āsīttamomayaḥ |
manyuṃ niyamya manasā prajeśānso'sṛjattataḥ || 36 ||
[Analyze grammar]

marīcimatriṃ pulahaṃ pulastyaṃ ca bhṛguṃ kratum |
vasiṣṭhaṃ kardamaṃ caiva dakṣamaṃgirasaṃ tathā || 37 ||
[Analyze grammar]

dharmaṃ tataḥ sa hṛdayādadharmaṃ pṛṣṭhatastathā |
manasaḥ kāmamāsyācca vāṇīṃ krodhaṃ bhruvo'sṛjat || 38 ||
[Analyze grammar]

śaucaṃ tapo dayā satyamiti dharmapadāni ca |
caturbhyo vadanebhyaśca catvāri sasṛje tataḥ || 39 ||
[Analyze grammar]

ṛgvedaṃ vadanātpūrvādyajurvedaṃ ca dakṣiṇāt |
sasarja paścimātsāma saumyāccātharvasaṃjñitam || 40 ||
[Analyze grammar]

itihāsapurāṇāni yajñānvipraśataṃ tathā |
vasvādityamarudviśvānsādhyāṃśca mukhato'sṛjat || 41 ||
[Analyze grammar]

bāhubhyaḥ kṣatriyaśatamūrubhyāṃ ca viśāṃ śatam |
padbhyāṃ śūdraśataṃ caitānsasarja saha vṛttibhiḥ || 42 ||
[Analyze grammar]

brahmacaryaṃ ca hṛdayādgārhasthyaṃ jaghanasthalāt |
vanāśramaṃ tathorastaḥ saṃnyāsaṃ śiraso'sṛjat || 43 ||
[Analyze grammar]

vakṣaḥsthalātpitṛgaṇānasurāñjaghanasthalāt |
sasarja ca gudānmṛtyuṃ nirṛtiṃ nirayāṃśca saḥ || 44 ||
[Analyze grammar]

gandharvāṃścāraṇānsiddhānsarpānyakṣāṃśca rākṣasān |
nagānmeghānvidyutaśca samudrānsaritastathā || 45 ||
[Analyze grammar]

vṛkṣānpaśūnpakṣiṇaśca sarvānsthāvarajaṅgamān |
svāṅgebhya eva sosrākṣīdbrahmā nārāyaṇātmakaḥ || 46 ||
[Analyze grammar]

sṛṣṭimetāṃ vilokyāpi nātiprīto yadā tadā |
hariṃ dhyātvā sa sasṛje tapovidyāsamādhibhiḥ |
ṛṣīnsvāyambhuvādīṃśca manūṃśca manujānapi || 47 ||
[Analyze grammar]

tataḥ prītaḥ sa sarveṣāṃ nivāsāya yathocitam |
svarlokaṃ ca bhuvarlokaṃ bhūrlokaṃ samakalpayat || 48 ||
[Analyze grammar]

yeṣāṃ tu yādṛśaṃ karma prākkālīnaṃ hi tānvidhiḥ |
saṃsthāpya tādṛśe sthāne vṛttīsteṣāmakalpayat || 49 ||
[Analyze grammar]

devānāmamṛtaṃ nṝṇāmṛṣīṇāṃ cānnamoṣadhīḥ |
yakṣarakṣosuravyāghrasarpādīnāṃ surāmiṣam |
caklṛpe gomṛgādīnāṃ vṛttiṃ sa yavasādi ca || 50 ||
[Analyze grammar]

sa devānāṃ tu viśveṣāṃ havyaṃ vṛttimakalpayat |
amūrtānāṃ ca mūrtānāṃ pitṝṇāṃ kavyameva ca || 51 ||
[Analyze grammar]

durgodbhavānāṃ śaktīnāṃ tadupāsanatatparaiḥ |
daityarakṣaḥpiśācādyairdattaṃ madyāmiṣādi ca || 52 ||
[Analyze grammar]

tathā sāvitryudbhavānāṃ śaktīnāṃ tadupāsakaiḥ |
dattamṛṣyādibhiryajñe munyannaṃ cānnamoṣadhīḥ || 53 ||
[Analyze grammar]

śrījātānāṃ ca śaktīnāṃ tadupāstiparāyaṇaiḥ |
dattaṃ devāsuranaraiḥ pāyasājyasitādi ca || 54 ||
[Analyze grammar]

prajāpatīnāṃ sa patistataḥ prāhā'khilāḥ prajāḥ |
ijyā devāśca pitaro havyakavyātmakairmakhaiḥ || 55 ||
[Analyze grammar]

iṣṭāḥ saṃpūrayiṣyanti hyete yuṣmanmanorathān |
etānye nārcayiṣyanti te vai nirayagāminaḥ || 56 ||
[Analyze grammar]

itthaṃ kṛtā hi maryādā tena nārāyaṇātmanā |
daivaṃ pitryamato nityaṃ janaiḥ kāryaṃ yathāvidhi || 57 ||
[Analyze grammar]

tato brahmā sa sarveṣāṃ dharmasetvavanāya ca |
tattajjātiṣu ye mukhyāstānmanūṃścāpyatiṣṭhipat || 58 ||
[Analyze grammar]

vāsudevecchayaivetthaṃ vairājādbrahmarūpiṇaḥ |
kalpekalpe bhavatyeva sṛṣṭirbahuvidhā mune || 59 ||
[Analyze grammar]

prākkalpe yādṛśī saṃjñā vedāḥ śāstrāṇi ca kriyāḥ |
kalpe'nye tādṛśāḥ sarve dharmāḥ syuścā'dhikāriṇaḥ || 60 ||
[Analyze grammar]

viṣṇuryaḥ kathitaḥ sopi vairājapuruṣātmakaḥ |
poṣayatyakhilāṃllokānmaryādāḥ paripālayan || 61 ||
[Analyze grammar]

manvādibhiḥ pālyamānāḥ setavastvasurairyadā |
kāmarūpairvibhidyante vāsudevastadā svayam |
brahmādibhiḥ prārthyamānaḥ prādurbhavati bhūtale || 62 ||
[Analyze grammar]

avatārā bhagavato bhūtā bhāvyāśca santi ye |
kartuṃ na śakyate teṣāṃ saṃkhyāṃ saṃkhyāviśāradaiḥ || 63 ||
[Analyze grammar]

saddharmadevasādhūnāṃ guptyai taddrohimṛtyave |
śreyase sarvabhūtānāmāvirbhāvosti satpateḥ || 64 ||
[Analyze grammar]

sa vāsudevaḥ prakṛtau puṃsi kāryeṣu caitayoḥ |
anvitaśca pṛthakcāste sarvādhīśaḥ svadhāmani || 65 ||
[Analyze grammar]

vyāpya svāṃśairimāṃllokānyathāgnivaruṇādayaḥ |
svastyāsate svasvaloke tathaiṣa bhagavānmune || 66 ||
[Analyze grammar]

sargātprāksaccidānandaḥ śuddha ekaśca nirguṇaḥ |
yathāsīttādṛgevāsāvanvitopyasti nirmalaḥ || 67 ||
[Analyze grammar]

vāyutejojalakṣmāsu tattatkāryeṣu khaṃ yathā |
anvīyāpyasti nirlepaṃ yathā pūrvaṃ tathaiṣa hi || 68 ||
[Analyze grammar]

sarvopāsyo niyantā ca vyāpakaścaiṣa kīrtitaḥ |
ātyantike laye'thaiṣa bhavatyeva yathā purā || 69 ||
[Analyze grammar]

vairājaḥ puruṣo yo'tra prokto'sāvīśvarābhidhaḥ |
jñeyaḥ svatantraḥ sarvajño vaśyamāyaśca nārada || 70 ||
[Analyze grammar]

etasyaiva svarūpāṇi brahmaviṣṇuśivāstrayaḥ |
rajaādiguṇopetāḥ svaguṇānuguṇakriyāḥ || 71 ||
[Analyze grammar]

brahmaṇo ye samutpannā devāsuranarādayaḥ |
te jīvasaṃjñā hyalpajñāḥ paratantrā bhavanti ca || 72 ||
[Analyze grammar]

jīvānāmīśvarāṇāṃ ca tanavaḥ kṣetrasañjñakāḥ |
mahadāditattvamayyaḥ kṣetrajñākhyāstu tadvidaḥ || 73 ||
[Analyze grammar]

kṣetrāṇāṃ ca kṣetravidāṃ pradhānapuruṣasya ca |
māyāyāḥ kālaśakteścā'kṣarasya ca parātmanaḥ |
pṛthakpṛthaglakṣaṇairyajjñānaṃ tajjñānamucyate || 74 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye jñānasvarūpanirūpaṇaṃ nāma caturviśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: