Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
vairāgyasyātha te vacmi lakṣaṇaṃ munisattama |
kṣayiṣṇuvastuṣvaruciḥ sarvatheti tadīritam || 1 ||
[Analyze grammar]

ārabhya māyāpuruṣātsarvā hyākṛtayastu yāḥ |
kālaśaktyā bhagavato nāśyante tāśca tadvaśāḥ || 2 ||
[Analyze grammar]

pratyakṣeṇānumānena śābdena ca vivekibhiḥ |
asatyatā kṛtīnāṃ ca niścitā satyatātmanām || 3 ||
[Analyze grammar]

nityena pralayenaiṣa kālo naimittikena ca |
prākṛtikena rūpeṇa caratyātyantikena ca || 4 ||
[Analyze grammar]

dehidehā ime nityaṃ kṣīyante pariṇāminaḥ |
krameṇa dṛśyate yatra bālyatāruṇyavārddhakam || 5 ||
[Analyze grammar]

sūkṣmatvānnekṣyate tattu gatirdīpārciṣo yathā |
phalavṛddhirvā'nupadaṃ jāyamānā drume yathā || 6 ||
[Analyze grammar]

tasyāṃtasyāmavasthāyāṃ duḥkhaṃ ca mahadīkṣyate |
jāgradādiṣvavasthāsu duḥkhaṃ caiva punaḥpunaḥ || 7 ||
[Analyze grammar]

duḥkhamādhyātmikaṃ bhūri dṛśyate cādhibhautikam |
ādhidaivikamapyatra duḥkhamevāsti dehinām || 8 ||
[Analyze grammar]

hāhā mamāra matputro hā patnī mriyate mama |
tātaṃ me'bhakṣayadvyāghro daṣṭā sarpeṇa me vadhūḥ || 9 ||
[Analyze grammar]

mahāsaudhogninā dagdho hāhā sopaskaro'dya me |
svakuṭumbaṃ kathaṃ pokṣye nāvarṣatpākaśāsanaḥ || 10 ||
[Analyze grammar]

sasyaiḥ samṛddhaṃ matkṣetraṃ hāhā dagdhaṃ himāgninā |
hriyante taskarairgāvaḥ sarvasvaṃ mama luṇṭhitam || 11 ||
[Analyze grammar]

nṛpeṇa daṇḍito'tyarthaṃ śatruṇā hā'titāḍitaḥ |
kiṃ karomi ca kaṃ brūyāṃ mātā me vyabhicāriṇī || 12 ||
[Analyze grammar]

viṣaṃ pāsyāmi hāhā'dya matpatnīṃ śatrurākṛṣat |
hā svasā me hṛtā mlecchairhāhā'riḥ prāpa marmabhit || 13 ||
[Analyze grammar]

priye jvarātivyathayā yamadūtā ime hahā |
itthaṃ rorūyamāṇā hi dṛśyante sarvato janāḥ || 14 ||
[Analyze grammar]

avasthānāṃ śarīrasya janmamṛtyū pratikṣaṇam |
kālena prāpnuvadbhiḥ svaṃ prārabdhaṃ duḥkhamaśyate || 15 ||
[Analyze grammar]

prārabdhānte mṛtyuduḥkhaṃ bhavatyapratimaṃ hi tat |
mṛtvāpi ca mahadduḥkhaṃ prāpyate yamayātanāḥ || 16 ||
[Analyze grammar]

tato jarāyujodbhijjasvedajāṇḍajayoniṣu |
bhūtvābhūtvā yathākarma mriyate duḥkhitaiḥ punaḥ || 17 ||
[Analyze grammar]

nityaḥ pralaya evaṃ te kīrttitaḥ sūkṣmayā dṛśā |
sa jñeyo'tha mune vacmi layaṃ naimittikābhidham || 18 ||
[Analyze grammar]

nimittīkṛtya rajanīṃ bhavedviśvasṛjastu yaḥ |
naimittikaḥ sa kathito layo dainaṃdinaśca saḥ || 19 ||
[Analyze grammar]

caturyugānāṃ sāhasraṃ dinaṃ viśvasṛjo mune |
niśā ca tāvatī tasya taddvayaṃ kalpa ucyate || 20 ||
[Analyze grammar]

ekaikasmindine tasya caturdaśa caturdaśa |
bhavanti manavo brahmandharmasetvabhirakṣakāḥ || 21 ||
[Analyze grammar]

ādyaḥ svāyambhuvastatra manuḥ svārociṣastataḥ |
uttamastāmasaścā'tha raivataścākṣuṣastataḥ || 22 ||
[Analyze grammar]

śrāddhadevaśca sāvarṇi bhautyo raucyastataḥ param |
brahmasāvarṇināmā ca rudrasāvarṇireva ca || 23 ||
[Analyze grammar]

merusāvarṇisaṃjño'tha dakṣasāvarṇirantimaḥ |
caturdaśaite manavaḥ proktā brahmaikavāsare || 24 ||
[Analyze grammar]

ekaikasya manoḥ kālo yugānāṃ caikasaptatiḥ |
divyairdvādaśasāhasrairyugakālaśca vatsaraiḥ || 25 ||
[Analyze grammar]

caturdaśasyaiva manorantarentamupeyuṣi |
sāyaṃsaṃdhyā viśvasṛjo jāyate munisattama || 26 ||
[Analyze grammar]

dināvasāne vairājaḥ śaktīrākarṣati sthiteḥ |
vairājātmā tadā rudrastrilokīṃ hartumīhate || 27 ||
[Analyze grammar]

ādau bhavatyanāvṛṣṭiratyugrā śatavārṣikī |
tadālpasārasattvāni kṣīyante sarvaśo bhuvi || 28 ||
[Analyze grammar]

sāṃvarttakasya cārkasya raśmayo'tyulbaṇā rasam |
āpātālātpibantyāśu dharaṇyāṃ sarvameva hi || 29 ||
[Analyze grammar]

sārasaṃ caiva nādeyaṃ sāmudraṃ cāmbu sarvaśaḥ |
śoṣayitvā'khilāṃllokānso'rko nayati saṃkṣayam || 30 ||
[Analyze grammar]

tato bhavati niḥsnehā naṣṭasthāvarajaṅgamā |
kūrmapṛṣṭhopamā bhūmiḥ śuṣkā saṃkucitā bhṛśam || 31 ||
[Analyze grammar]

kālāgnirudraḥ śeṣasya mukhādutpadyate tataḥ |
adholokānsaptabhūmiṃ bhuvaḥ svaśca dahatyasau || 32 ||
[Analyze grammar]

nirdagdhalokadaśako jvālāvarttabhayaṃkaraḥ |
udvāsitamaharlokaḥ kālāgniḥ parivarttate || 33 ||
[Analyze grammar]

gatādhikārāstridaśā bhuvaḥsvarganivāsinaḥ |
maharlokājjanaṃ yānti vahnijvālābhṛśārditāḥ || 34 ||
[Analyze grammar]

nivṛttidharmā ṛṣayaḥ prāptāḥ siddhadaśāṃ tu ye |
bhūtalāttepi tarhyeva ṛṣilokaṃ prayānti ca || 35 ||
[Analyze grammar]

uttiṣṭhanti tato ghorā vyomni sāṃvarttakā ghanāḥ |
mahāgajakulaprakhyāstaḍitvanto'tinādinaḥ || 36 ||
[Analyze grammar]

dhūmravarṇāḥ pītavarṇā kecitkumudasannibhāḥ |
lākṣārasanibhāḥ keciccāṣapatranibhāstathā || 37 ||
[Analyze grammar]

śamayitvā mahāvahniṃ śataṃ varṣāṇyaharnniśam |
varṣamāṇāḥ sthūladhārāḥ stanantaste ghanā ghanāḥ |
brahmāṇḍasyāntarālaṃ ca pūrayanti dhruvāvadhi || 38 ||
[Analyze grammar]

ekārṇavajale tasminvairājapuruṣaḥ sa tu |
aniruddhātmakaḥ śete nāgendraśayane prabhuḥ || 39 ||
[Analyze grammar]

tadā devāśca ṛṣayo rajaḥsattvatamovaśāḥ |
ye te saha viriñcena svakīyaguṇakarṣitāḥ |
praviśya tasya jaṭhare śerate dīrghanidrayā || 40 ||
[Analyze grammar]

ye tu brahmātmaikyabhāvā vaśīkṛtaguṇatrayāḥ |
nivṛttenaiva dharmeṇa vāsudevamupāsate || 41 ||
[Analyze grammar]

maharādiṣu lokeṣu te caturṣu kṛtālayāḥ |
taṃ vairājaṃ saṃstuvanto nivasanti yathāsukham || 42 ||
[Analyze grammar]

nārāyaṇaḥ sa bhagavānsvarūpaṃ paramātmanaḥ |
cintayanvāsudevākhyaṃ śete vai yoganidrayā || 43 ||
[Analyze grammar]

niśānte brahmaṇā sākaṃ sarve te tasya jāṭharāḥ |
utpadyante yathāpūrvaṃ yathākarmādhikāriṇaḥ || 44 ||
[Analyze grammar]

evaṃ naimittiko nāma trilokīkṣayalakṣaṇaḥ |
pralayaḥ kathitastubhyaṃ prākṛtaṃ kīrttayāmyatha || 45 ||
[Analyze grammar]

ya eṣa kalpaḥ kathitastādṛśānāṃ śatatrayam |
ṣaṣṭyādhikaṃ ca yaḥ kālo vedhasaḥ sa tu vatsaraḥ || 46 ||
[Analyze grammar]

pañcāśatā taiḥ parārddho brahmāyustaddvayaṃ matam |
parākhyakāle saṃpūrṇe mahānbhavati saṃkṣayaḥ || 47 ||
[Analyze grammar]

saṃhārarudrarūpeṇa saṃhṛtya svaṃ virāḍvapuḥ |
svaparaṃ nirguṇaṃ rūpaṃ vairājo yātumicchati || 48 ||
[Analyze grammar]

tadā bhavatyanāvṛṣṭiḥ pūrvavacchatavārṣikī |
sāṅkarṣaṇaśca kālāgnirdahatyaṇḍamaśeṣataḥ || 49 ||
[Analyze grammar]

sāṃvarttakāstato meghā varṣantyati bhayānakāḥ |
śataṃ varṣāṇi dhārābhirmusalākṛtibhirmune || 50 ||
[Analyze grammar]

mahadādervikārasya viśeṣāntasya saṃkṣayaḥ |
sarvasyāpi bhavatyeva vāsudevecchayā tataḥ || 51 ||
[Analyze grammar]

āpo grasanti vai pūrvaṃ bhūmergandhātmakaṃ guṇam |
āttagandhā tato bhūmiḥ pralayatvāya kalpate || 52 ||
[Analyze grammar]

grasatembuguṇaṃ tejo rasaṃ tallīyate tataḥ |
rūpaṃ tejoguṇaṃ vāyurgrasate līyate'tha tat || 53 ||
[Analyze grammar]

vāyorapi guṇaṃ sparśamākāśo grasate tataḥ |
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhatyanāvṛtam || 54 ||
[Analyze grammar]

bhūtādistadguṇaṃ śabdaṃ grasate līyate ca kham |
indriyāṇi vilīyante taijasāhaṃkṛtau tataḥ || 55 ||
[Analyze grammar]

ahaṅkāre vilīyante sāttvike devatā manaḥ |
yadyadyasmātsamutpannaṃ tattattasminhi līyate || 56 ||
[Analyze grammar]

ahaṃkāro mahattattve trividhopi pralīyate |
tatpradhāne ca tatpuṃsi sa mūlaprakṛtau tataḥ || 57 ||
[Analyze grammar]

eṣa prākṛtiko nāma pralayaḥ parigīyate |
tirobhavanti jīveśā yatrā'vyakte harīcchayā || 58 ||
[Analyze grammar]

yadā ca māyā puruṣau kālo'tyakṣaratejasi |
tadicchayā tiro yānti sa tveko vartate prabhuḥ |
tadā sa pralayo jñeyo nāradātyantikābhidhaḥ || 59 ||
[Analyze grammar]

itthaṃ prabhoḥ kālaśaktyā layairetaiścaturvidhaiḥ |
asadbaddhvā'khilaṃ tatrā'rucirvairāgyamucyate || 60 ||
[Analyze grammar]

vāsudevetarāndevānkālamāyāvaśīkṛtān |
viditvā teṣu ca prītiṃ hitvā tasyaiva nityadā |
gāḍhasnehena yā sevā sā bhaktiriti gīyate || 61 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ tasya smṛtiścaraṇasevanam |
pūjā praṇāmo dāsyaṃ ca sakhyaṃ cātmanivedanam || 62 ||
[Analyze grammar]

ityetairnnavabhirbhāvairyaḥ seveta tamādarāt |
ananyayā dhiṣaṇayā sa hi bhakta itīryate || 63 ||
[Analyze grammar]

tribhiḥ svadharmapramukhairyuktābhaktiriyaṃ mune |
dharma ekāntika iti prokto bhāgavataśca saḥ || 64 ||
[Analyze grammar]

sākṣādbhagavataḥ saṅgāttadbhaktānāṃ ca vedṛśām |
dharmo hyekāntikaḥ pumbhiḥ prāpyate nānyathā kvacit || 65 ||
[Analyze grammar]

naitādṛśaṃ paraṃ kiñcitsādhanaṃ hi mumukṣatām |
niḥśreyasakaraṃ puṃsāṃ sarvābhadravināśanam || 66 ||
[Analyze grammar]

ekāntadharmasiddhyarthaṃ kriyāyogaparo bhavet |
pumānsyādyena naiṣkarmyaṃ karmaṇāṃ munisattama || 67 ||
[Analyze grammar]

etanmayā vedapurāṇaguhyaṃ tattvaṃ paraṃ proktamaghaughanāśam |
ekāgrayā śuddhadhiyāvadhārya sacchraddhayā cetasi te maharṣe || 68 ||
[Analyze grammar]

na vāsudevātparamasti pāvanaṃ na vāsudevātparamasti maṅgalam |
na vāsudevātparamasti daivataṃ na vāsudevātparamasti vāñchitam || 69 ||
[Analyze grammar]

yannāmadheyaṃ sakṛdapyabuddhyā dehāvasānepi gṛṇāti yo'tra |
sa puṣkasopyāśu bhavapravāhādvimucyate taṃ bhaja vāsudevam || 70 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye vairāgyabhaktinirūpaṇaṃ nāma pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: