Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
vānaprasthasya vakṣyāmi niyamānatha te mune |
tṛtīya āyuṣo bhāge tṛtīyāśrama īritaḥ || 1 ||
[Analyze grammar]

anukūlā svasevāyāṃ viraktā ca tapaḥpriyā |
yadi patnī bhavettarhi tayā saha vanaṃ viśet || 2 ||
[Analyze grammar]

anyathā tu sutādibhyastasyāḥ poṣaṇarakṣaṇam |
ādiśya svayamekākī virakto vanamāviśet || 3 ||
[Analyze grammar]

nirbhayo nivasettatra taporuciratandritaḥ |
kuryāduṭajamagnyarthaṃ svayaṃ tu bahirāvaset || 4 ||
[Analyze grammar]

bhavetpañcatapā grīṣma udavāsaśca śaiśire |
āsāraṣāṭca varṣāsu jitakrodho jitendriyaḥ || 5 ||
[Analyze grammar]

vāsaśca tārṇaṃ pārṇaṃ vā vasītājinavalkalam |
bhuñjīta ṛṣidhānyāni vanyaṃ kandaphalādi vā || 6 ||
[Analyze grammar]

agnipakvaṃ vārkapakvamapakvaṃ vāpi bhakṣayet |
abhāve tveṣa dantānāmaśmolūkhalakuṭṭitam || 7 ||
[Analyze grammar]

svayamevāharedannaṃ yathākālaṃ dinedine |
kāle parāhṛtaṃ vāpi gṛhṇīyānnānyadā kvacit || 8 ||
[Analyze grammar]

kālepi kṛṣṭapacyaṃ tu na gṛhṇīyādanāpadi |
vanyairevāgnikāryaṃ ca dhānyaiḥ kurvīta pūrvavat || 9 ||
[Analyze grammar]

rakṣetkamaṇḍaluṃ daṇḍamagnihotraparicchadān |
keśaromaśmaśrunakhāndhārayenmalināndataḥ || 10 ||
[Analyze grammar]

aṃgānyamardayansnāyādbhūtale ca śayīta saḥ |
deśakāla balāvasthānusāreṇa tapaścaret || 11 ||
[Analyze grammar]

phenapāścaudumbarāśca vālakhilyāstathaiva ca |
vaikhānaseti kathitāścaturddhā vanavāsinaḥ || 12 ||
[Analyze grammar]

yathāśakti dvādaśābdānaṣṭau vā caturo vane |
vaseddvāvekamevāpi tataḥ saṃnyāsamāśrayet || 13 ||
[Analyze grammar]

yadi syāttīvravairāgyaṃ tarhi nyāso hitāvahaḥ |
vasettatraivā'nyathā tu yāvajjīvaṃ vane dvijaḥ || 14 ||
[Analyze grammar]

yathāvidhi kṛtatyāgasturīyāśramamāsthitaḥ |
sācchādanaṃ tu kaupīnaṃ kanthāmekāṃ ca dhārayet || 15 ||
[Analyze grammar]

daṇḍaṃ kamaṇḍaluṃ cāmbugālanaṃ bibhṛyācca saḥ |
sadācāradvijagṛhe kāle bhikṣāṃ samācaret || 16 ||
[Analyze grammar]

na kuryātpratyahaṃ bhikṣāmekasyaiva gṛhe yatiḥ |
rasalubdho bhavenneva sakṛcca mitabhugbhavet || 17 ||
[Analyze grammar]

vanasthāśramiṇo bhikṣāṃ prāyo gṛhṇīta bhikṣukaḥ |
tadandhasātiśuddhena śuddhyatyevā'sya yanmanaḥ || 18 ||
[Analyze grammar]

ghrāṇepi māṃsasurayoḥ pārākaṃ vratamācaret |
śaucācāraviśuddhaḥ syācchūdrādīṃścāpi na spṛśet || 19 ||
[Analyze grammar]

nityaṃ kuryādviṣṇupūjā madyādviṣṇornniveditam |
dvādaśārṇaṃ japedviṣṇoraṣṭākṣaramanuṃ ca vā || 20 ||
[Analyze grammar]

asadvādaṃ na kurvīta vṛttyarthaṃ nācaretkathām |
asacchāstre na saktaḥ syānnopajīvecca jīvikām || 21 ||
[Analyze grammar]

sacchāstramabhyaseccāsau bandhamokṣānudarśanam |
maṭhādīnnaiva badhnīyādahantāmamate tyajet || 22 ||
[Analyze grammar]

cāturmāsyaṃ vinaikatra vasennā'sāvanāpadi |
ātmanaśca hare rūpaṃ vidyājjñānena tattvataḥ || 23 ||
[Analyze grammar]

kāmaṃ krodhaṃ bhayaṃ vairaṃ dhanadhānyādisaṃgraham |
naiva kuryātpālayeta yamāṃśca niyamānyatiḥ || 24 ||
[Analyze grammar]

tīvrajñānavirāgābhyāṃ saṃpannopi yatirdhruvam |
strīvittabhūṣāsadvastrasaṃsargādbhraṣṭatāṃ vrajet || 25 ||
[Analyze grammar]

puṣpa candanatailādisugandhidravyavarjanam |
tyāgī kurvītānyathā tu bhaveddehātmadhīḥ sa vai || 26 ||
[Analyze grammar]

āhāro yasya yāvāṃstaṃ tāvānstrīkāma āviśet |
ato mitaṃ nīrasaṃ ca bhojanaṃ tyāgino hitam || 27 ||
[Analyze grammar]

na śrāvyā grāmyavārttā ca mokṣasiddhimabhīpsatā |
naśyedyacchravaṇānnṝṇāṃ sadyo viṣṇukathā ruciḥ || 28 ||
[Analyze grammar]

api citramayīṃ nārīṃ tyāgī nekṣeta na spṛśet |
stryākāradarśanādeva bhraṣṭā bhūri tapasvinaḥ || 29 ||
[Analyze grammar]

kuṭīcako bahūdaśca haṃsaḥ paramahaṃsakaḥ |
evaṃ caturddhā kathito yatirvairāgyabhedataḥ || 30 ||
[Analyze grammar]

kāṣāyavāsaso ye me bhaviṣyāḥ sādhavaśca taiḥ |
kāryaṃ madarthapākādi turyāśramasthitairapi || 31 ||
[Analyze grammar]

śrīvāsudevabhaktā ye tīvravairāgyaśālinaḥ |
teṣāṃ dharmastu tatsevā proktāhassu ca rātriṣu || 32 ||
[Analyze grammar]

ekopi ca kṣaṇasteṣāṃ jñānavijñānabhūyasām |
bhaktiṃ navavidhāṃ viṣṇorvinā vyartho na vai bhavet || 33 ||
[Analyze grammar]

sarverguṇairupetopi bhagavadvimukho yadi |
svajanopi bhavettaṃ tu jahyureva hi vaiṣṇavāḥ || 34 ||
[Analyze grammar]

prāsādikaṃ harerannaṃ prokṣitaṃ tatpadāmbunā |
bhuñjīraṃstulasīmiśraṃ pratyahaṃ sātvatā janāḥ || 35 ||
[Analyze grammar]

strīṇāṃ ca strīṣu saktānāṃ prasaṃgo viṣṇucintakaiḥ |
sarvathaiva parityājyo bhavettaddhyānamanyathā || 36 ||
[Analyze grammar]

bhagavantaṃ vāsudevaṃ vinaikamitaraḥ pumān |
kopi nāstyeva yo nārīṃ samīkṣya na vimuhyati || 37 ||
[Analyze grammar]

yatra sthityā muhuḥ strīṇāṃ syātāṃ śabdaśrutīkṣaṇe |
tyāgī tatra vasennaiva vasandharmacyuto bhavet || 38 ||
[Analyze grammar]

kāmo lobho rasāsvādaḥ sneho mānastathā ca ruṭ |
ete tyājyāḥ prayatnena ṣaḍdoṣāḥ saṃsṛtipradāḥ || 39 ||
[Analyze grammar]

prokteṣu dharmeṣveteṣu yasyayasya cyutirbhavet |
yathāśakti yathāśāstraṃ kāryā tattasya niṣkṛtiḥ || 40 ||
[Analyze grammar]

itthaṃ caturṇāṃ varṇānāmāśramāṇāṃ ca nārada |
dharmāḥ saṃkṣepataḥ proktā vaiṣṇavānāṃ ca te mayā || 41 ||
[Analyze grammar]

varṇī yatiśca dharmastho brahmalokamupaiti vai |
ṛṣilokaṃ vanasthaśca gṛhasthaḥ svargamāpnuyāt || 42 ||
[Analyze grammar]

bhaktyā sahaitāñchrīviṣṇorācareyustu ye janāḥ |
te tu sarvepi dehānte viṣṇulokamavāpnuyuḥ || 43 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye vanasthayatidharmanirūpaṇaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: