Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
tato hṛṣṭāḥ kāśyapeyā manthasthānamupetya te |
punarvarṣasahasraṃ ca manthanti sma payonidhim || 1 ||
[Analyze grammar]

mathyamānāttathā sindhoḥ sarvestairapi kiñcana |
nāsīcca śithilā āsanmaṃthitāraḥ śvasanmukhāḥ || 2 ||
[Analyze grammar]

vāsukiśca mahāsarpaḥ prāṇavaiklavyamāptavān |
manthakāle mandaropi naikatrāsītsthirasthitiḥ || 3 ||
[Analyze grammar]

sarvāndṛṣṭvā nirutsāhānpradyumno viṇvanujñayā |
devāsurāhirājeṣu praviśya balamādadhau || 4 ||
[Analyze grammar]

aniruddhopi tarhyeva tamākramya nagādhipam |
sahasrabāhubhistasthau mahācala ivā'paraḥ || 5 ||
[Analyze grammar]

tato mamanthustarasā saṃprāptaparamojasaḥ |
savismayā mahābdhiṃ te surāsuragaṇā mudā || 6 ||
[Analyze grammar]

nārāyaṇānubhāvena nāpurddevādayaḥ śramam |
śuśubhe manthanaṃ tacca samamākarṣaṇāttadā || 7 ||
[Analyze grammar]

mathyamāne mahāmbhodhau susruvuḥ paritastadā |
mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ || 8 ||
[Analyze grammar]

tathābhūtādambunidherāvirāsītkalānidhiḥ |
kāntyauṣadhīnāmadhyakṣaḥ sarvāsāṃ ya udīryate || 9 ||
[Analyze grammar]

tato gavāmadhiṣṭhātrī sarvāsāmapi kāmadhuk |
havirddhānyabhavaddhenuḥ śītāṃśusadṛśadyutiḥ || 10 ||
[Analyze grammar]

aśvaḥ śveto'thāvirāsīddhayānāmadhidevatā |
airāvataśca nāgendraścaturddantaḥ śaśiprabhaḥ || 11 ||
[Analyze grammar]

pārijāto divyatarustarurājastato'bhavat |
maṇiratnaṃ kaustubhākhyaṃ padmarāgamabhūttataḥ || 12 ||
[Analyze grammar]

tato'bhavannapsaraso rūpalāvaṇyabhūmayaḥ |
surā devī tato jajñe sarvamādakadevatā || 13 ||
[Analyze grammar]

āsīdatha dhanuḥ śārṅgaṃ sarvaśastrādhidaivatam |
vādyādhidaivataṃ śaṃkhaḥ pāñcajanyastato'bhavat || 14 ||
[Analyze grammar]

tatra candraḥ pārijātastathaivāpsarasāṃ gaṇaḥ |
ādityapathamāśritya tasthurete tu tatkṣaṇam || 15 ||
[Analyze grammar]

vāruṇīmaśvarājaṃ ca daityeśā jagṛhurdrutam |
airāvataṃ devarājo jagrāhānumatāddhareḥ || 16 ||
[Analyze grammar]

kaustubhaśca dhanuḥ śaṃkho viṣṇumeva prapedire |
havirddhānīṃ tu te sarve tāpasebhyo dadustadā || 17 ||
[Analyze grammar]

mathyamānātpunaḥ sindhoḥ sākṣācchrīrabhavatsvayam |
ānandayantī svadṛśā trilokīṃ hatavarcasam || 18 ||
[Analyze grammar]

tāṃ grahītuṃ tu sarvepi surāsuranarādayaḥ |
aicchaṃstasyāḥ pratāpāttu śekentyetuṃ na kaścana || 19 ||
[Analyze grammar]

tatastāṃ padmahastatvācchrīṃ viditvaiva vāsavaḥ |
ānandaṃ paramaṃ prāpa brahmādyā ye ca tadvidaḥ || 20 ||
[Analyze grammar]

tāvattatrāmbudhiḥ sākṣādetya tāṃ haima āsane |
kanyā mameyamityuktvā gṛhītvāṅka upāviśat || 21 ||
[Analyze grammar]

punarabdhermathyamānādadhikaṃ balibhiśca taiḥ |
sudhārthibhirddhairyavadbhirapi naivābhavatsudhā || 22 ||
[Analyze grammar]

tadā śithilayatnāste nirāśā amṛtodbhave |
pramlānavaktrāḥ khinnāśca babhūvuḥ kāśyapā mune || 23 ||
[Analyze grammar]

dṛṣṭvā tathāvidhāṃstāṃśca bhagavānkaruṇānidhiḥ |
udyuktobhūtsvayaṃ brahmanmanthanāya hasanvibhuḥ || 24 ||
[Analyze grammar]

ratnakāñcīdṛḍhābaddhakakṣapītāmbaradyutiḥ |
dvābhyāṃ dvābhyāmahiṃ madhye dorbhyāmubhayatograhīt || 25 ||
[Analyze grammar]

dhṛtāhivadanā daityāstasthurekata eva te |
ekato dhṛtatatpucchā devāstasthustadākhilāḥ || 26 ||
[Analyze grammar]

tanmadhyagaśca bhagavānmamanthābdhiṃ sa līlayā |
dadāno nayanānanda cañcatkaravibhūṣaṇaḥ || 27 ||
[Analyze grammar]

brahmā saharṣipravarairantarikṣasthitastadā |
avākirattaṃ kusumaiḥ kurvañjayajayadhvanim || 28 ||
[Analyze grammar]

mathyamānāttataḥ sindhorjjajñe dhanvantariḥ pumān |
viṣṇoraṃśena gaurāṃgaḥ sudhākumbhaṃ kare dadhat || 29 ||
[Analyze grammar]

ghṛtādīnāṃ hi sarveṣāṃ rasānāṃ sāramuttamam |
amṛtaṃ tadgṛhītvā'sau śriyontikamupāyayau || 30 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye'mṛtamanthane caturdaśaratnotpattirnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: