Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sāvarṇiruvāca |
sa hi bhakto bhagavata āsīdrājā mahānvasuḥ |
kiṃ mithyā'bhyavadadyena divo bhūvivaraṃ gataḥ || 1 ||
[Analyze grammar]

kenoddhṛtaḥ punarbhūmeḥ śapto'sau pitṛbhiḥ kutaḥ |
kathaṃ muktastato bhūpa ityetatskanda me vad || 2 ||
[Analyze grammar]

skanda uvāca |
śṛṇu brahmankathāmetāṃ vasorvāsa varociṣaḥ |
yasyāḥ śravaṇataḥ sadyaḥ sarvapāpakṣayo bhavet || 3 ||
[Analyze grammar]

svāyambhuvāntare pūrvamindro viśvajidāhvayaḥ |
ārarambhe mahāyajñamaśvamedhābhidhaṃ mune || 4 ||
[Analyze grammar]

nibaddhāḥ paśavo'jādyāḥ krośantastatra bhūriśaḥ |
sarve devagaṇāścāpi rasalubdhāstadāsata || 5 ||
[Analyze grammar]

kṣemāya sarvalokānāṃ vicaranto yadṛcchayā |
maharṣaya upājagmustatra bhāskaravarccasaḥ || 6 ||
[Analyze grammar]

saṃmānitā suragaṇaiḥ pādyārghyasvāgatādibhiḥ |
te bṛhanmunayo'paśyanmedhyāṃstānkrośataḥ paśūn || 7 ||
[Analyze grammar]

sāttvikānāmapi ca taṃ devānāṃ yajñavistaram |
hiṃsāmayaṃ samālokya te'tyāścaryaṃ hi lebhire || 8 ||
[Analyze grammar]

dharmavyatikramaṃ dṛṣṭvā kṛpayā te dvijottamāḥ |
mahendrapramukhānūcurdevāndharmadhiyastataḥ || 9 ||
[Analyze grammar]

maharṣaya ūcuḥ |
devaiśca ṛṣibhiḥ sākaṃ mahendrā'smadvacaḥ śṛṇu |
yathāsthitaṃ dharmatattvaṃ vadāmo hi sanātanam || 10 ||
[Analyze grammar]

yūyaṃ jagatsargakāle brahmaṇā parameṣṭhinā |
sattvena nirmitāḥ stho vai catuṣpāddharmadhārakāḥ || 11 ||
[Analyze grammar]

rajasā tamasā cāsau manūṃścaiva narādhipān |
asurāṇāṃ cādhipatīnasṛjaddharmadhāriṇaḥ || 12 ||
[Analyze grammar]

sarveṣāmatha yuṣmākaṃ yajñādividhibodhakam |
sasarja śreyase vedaṃ sarvābhīṣṭaphalapradam || 13 ||
[Analyze grammar]

ahiṃsaiva paro dharmastatra vede'sti kīrttitaḥ |
sākṣātpaśuvadho yajñe nahi vedasya saṃmataḥ || 14 ||
[Analyze grammar]

catuṣpādasya dharmasya sthāpane hyeva sarvathā |
tātparyamasti vedasya na tu nāśe'sya hiṃsayā || 15 ||
[Analyze grammar]

rajastamodoṣavaśāttathāpyasurapā nṛpāḥ |
medhyenājena yaṣṭavyamityādau matijāḍyataḥ |
chāgādimarthaṃ bubudhurvrīhyādiṃ tu na te viduḥ || 16 ||
[Analyze grammar]

sāttvikānāṃ tu yuṣmākaṃ vedasyārtho yathā sthitaḥ |
grahītavyonyathā naiva tādṛśī ca kriyocitā || 17 ||
[Analyze grammar]

yādṛśo hi guṇo yasya svabhāvastasya tādṛśaḥ |
svasvabhāvānusāreṇa pravṛttiḥ syācca karmaṇi || 18 ||
[Analyze grammar]

sāttvikānāṃ hi vo devaḥ sākṣādviṣṇū ramāpatiḥ |
ahiṃsayajñe'sti tato'dhikārastasya tuṣṭaye || 19 ||
[Analyze grammar]

pratyakṣapaśumālabhya yajñasyācaraṇaṃ tu yat |
dharmaḥ sa viparīto vai yuṣmākaṃ surasattamāḥ || 20 ||
[Analyze grammar]

rajastamoguṇavaśādāsurīṃ saṃpadaṃ śritāḥ |
yuṣmākaṃ yājakā hyete santyavedavido yathā || 21 ||
[Analyze grammar]

tatsaṅgādeva yuṣmākaṃ sāmprataṃ vyatyayo mateḥ |
jātastenedṛśaṃ karma prārabdhamiti niścitam || 22 ||
[Analyze grammar]

rājasānāṃ tāmasānāmāsurāṇāṃ tathā nṛṇām |
yathāguṇaṃ bhairavādyā upāsyāḥ santi devatāḥ || 23 ||
[Analyze grammar]

svaguṇānuguṇātmīyadevatātuṣṭaye bhuvi |
hiṃsrayajñavidhānaṃ yatteṣāmevocitaṃ hi tat || 24 ||
[Analyze grammar]

tatrāpi viṣṇubhaktā ye daityarakṣonarādayaḥ |
teṣāmapyucito nāsti hiṃsrayajñaḥ kutastu vaḥ || 25 ||
[Analyze grammar]

yajñaśeṣo hi sarveṣāṃ yajñakarmānutiṣṭhatām |
anujñāto bhakṣaṇārthaṃ nigamenaiva vartate || 26 ||
[Analyze grammar]

sāttvikānāṃ devatānāṃ surāmāṃsāśanaṃ kvacit |
asmābhistvīkṣitaṃ naiva na śrutaṃ ca satāṃ mukhāt || 27 ||
[Analyze grammar]

tasmādvrīhibhirevāsau yajñaḥ kṣīreṇa sarpiṣā |
medhyairannarasaiścā'nyaiḥ kāryo na paśuhiṃsayā || 28 ||
[Analyze grammar]

tatrāpi bījairyaṣṭavyamajasaṃjñāmupāgataiḥ |
trivarṣakālamuṣitairnna yeṣāṃ punarudgamaḥ || 29 ||
[Analyze grammar]

adrohaścāyalobhaśca damo bhūtadayā tapaḥ |
brahmacaryaṃ tathā satyamadambhaśca kṣamā dhṛtiḥ || 30 ||
[Analyze grammar]

sanātanasya dharmasya rūpametadudīritam |
tadatikramya yo varteddharmaghnaḥ sa patatyadhaḥ || 31 ||
[Analyze grammar]

skanda uvāca |
itthaṃ vedarahasyajñairmahāmunibhirādarāt |
bodhitā api sannītyā svapratijñāvighātataḥ |
tadvākyaṃ jagṛhurnaiva tatprāmāṇyavidopi te || 32 ||
[Analyze grammar]

mahadvyatikramāttarhi mānakrodhamadādayaḥ |
viviśusteṣvadharmasya vaṃśyāśchidragaveṣiṇaḥ || 33 ||
[Analyze grammar]

ajaśchāgo na bījānītyādi vādiṣu teṣvatha |
vimanassvṛṣivaryeṣu punastānbodhayatsu ca || 34 ||
[Analyze grammar]

rājoparicaraḥ śrīmāṃstatraivāgādyadṛcchayā |
tejasā dyotayannāśā indrasya paramaḥ sakhā || 35 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam |
ūcurdvijātayo devāneṣa cchetsyati saṃśayam || 36 ||
[Analyze grammar]

eṣa bhūmipatiḥ pūrvaṃ mahāyajñānsahasraśaḥ |
cakre sātvatatantroktavidhināraṇyakena ca || 37 ||
[Analyze grammar]

yeṣu sākṣātpaśuvadhaḥ kasmiṃścidapi nā'bhavat |
na dakṣiṇānukalpaśca nāpratyakṣasurārccanam || 38 ||
[Analyze grammar]

ahiṃsādharmarakṣābhyāṃ khyātosau sarvato nṛpaḥ |
agraṇīrviṣṇubhaktānāmekapatnīmahāvrataḥ || 39 ||
[Analyze grammar]

īdṛśo dhārmikavaraḥ satyasandhaśca vedavit |
kathaṃcinnānyathā brūyādvākyameṣa mahānvasuḥ || 40 ||
[Analyze grammar]

evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā |
apṛcchansahasā'bhyetya vasuṃ rājānamutsukāḥ || 41 ||
[Analyze grammar]

devamaharṣaya ūcuḥ |
bho rājankena yaṣṭavyaṃ paśunā hosvidauṣadhaiḥ |
etaṃ naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavānmataḥ || 42 ||
[Analyze grammar]

skanda uvāca |
sa tānkṛtāñjalirbhūtvā paripapraccha vai vasuḥ |
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāhitāḥ || 43 ||
[Analyze grammar]

maharṣaya ūcuḥ |
dhānyairyaṣṭavyamityeva pakṣo'smākaṃ narādhipa |
devānāṃ tu paśuḥ pakṣo mataṃ rājanvadātmanaḥ || 44 ||
[Analyze grammar]

skanda uvāca |
devānāṃ tu mataṃ jñātvā vasustatpakṣasaṃśrayāt |
chāgādipaśunaivejyamityuvāca vacastadā || 45 ||
[Analyze grammar]

evaṃ hi mānināṃ pakṣamasantaṃ sa upāśritaḥ |
dharmajñopyavadanmithyā vedaṃ hiṃsāparaṃ nṛpaḥ || 46 ||
[Analyze grammar]

tasminnaiva kṣaṇe rājā vāgdoṣādantarikṣataḥ |
adhaḥ papāta sahasā bhūmiṃ ca praviveśa saḥ |
mahatīṃ vipadaṃ prāpa bhūmimadhyagato nṛpaḥ |
smṛtistvenaṃ na prajahau tadā nārāyaṇāśrayāt || 48 ||
[Analyze grammar]

mocayitvā paśūntsarvāṃstataste tridivaukasaḥ |
hiṃsābhītā divaṃ jagmuḥ svāśramāṃśca maharṣayaḥ || 49 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇava khaṇḍe śrīvāsudevamāhātmye vedasyahiṃsāparatvoktyā uparicaravasoradhaḥpātavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: