Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
bhūmadhyagaḥ sa rājā'tha svakṛtaṃ karma garhayan |
anutapyamānaśca bhṛśaṃ mānayaṃstābṛhanmunīn |
jajāpa bhagavanmantraṃ tryakṣaraṃ manasā sadā || 1 ||
[Analyze grammar]

tatrāpi parayā bhaktyā pañcakālaṃ svacetasā |
ayajaddhariṃ surapatiṃ bhūmervivara ādarāt || 2 ||
[Analyze grammar]

tato'sya tuṣṭo bhagavānvāsudevo jagatpatiḥ || āpadyapi yathākālaṃ yathāśāstraṃ svamarcataḥ || 3 ||
[Analyze grammar]

varado bhagavānviṣṇuḥ samīpasthaṃ dvijottamam || garutmantaṃ mahāvegamābabhāṣe svayaṃ tataḥ || 4 ||
[Analyze grammar]

śrībhagavānuvāca |
dvijottama mahābhāga gamyatāṃ vacanānmama |
samrāḍrājā vasurnāma dharmātmā māṃ samāśritaḥ || 5 ||
[Analyze grammar]

brahmātikramadoṣeṇa praviṣṭo vasudhātalam |
tanmānanā kṛtā tena tadgacchādya tadantikam || 6 ||
[Analyze grammar]

bhūmervivarasaṃguptaṃ garuḍainaṃ mamājñayā |
adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru mā ciram || 7 ||
[Analyze grammar]

skanda uvāca |
garutmānatha vikṣipya pakṣau mārutavegavān |
viveśa vivaraṃ bhūmyā yatrāste vāgyato vasuḥ || 8 ||
[Analyze grammar]

tata enaṃ samutkṣipya svacañcvā vinatā sutaḥ |
utpapāta nabhastūrṇaṃ tatra cainamamuñcata || 9 ||
[Analyze grammar]

tasminmuhūrtte saṃjajñe rājoparicaraḥ punaḥ |
saśarīro gataḥ svargaṃ paramaṃ sukhamāptavān || 10 ||
[Analyze grammar]

evaṃ tenāpi brahmarṣe vāgdoṣātsadavajñayā |
prāptā gatirayajvārhā dharmajñena mahātmanā || 11 ||
[Analyze grammar]

kevalaṃ puruṣastena sevito harirīśvaraḥ |
tataḥ śīghraṃ jahau pāpaṃ svargalokamavāpa ca || 12 ||
[Analyze grammar]

bhuñjāno vividhaṃ saukhyaṃ manobhīṣṭaṃ ca tatra saḥ |
uvāsānyo yathā śakro gīyamānayaśāḥ suraiḥ || 13 ||
[Analyze grammar]

tamekadā vimānena carantaṃ sūryasannibham |
adrikāpsarasā yuktamacchodā samavaikṣata || 14 ||
[Analyze grammar]

sā hi somapadasthānāṃ pitṝṇāṃ mānasī sutā |
agniṣvāttābhidhānānāmamūrttānāṃ mahātmanām || 15 ||
[Analyze grammar]

amūrttatvātpitṝnsvānsā na jānantī śucismitā |
taṃ vasuṃ pitaraṃ mene sa ca tāmātmajāmiva || 16 ||
[Analyze grammar]

tau tataḥ pitaraḥ śepurbhāvaṃ dṛṣṭvedṛśaṃ tayoḥ |
kanye tvamasya nṛpaterbhuvi kanyā bhaviṣyasi || 17 ||
[Analyze grammar]

vaso tvaṃ mānuṣo bhūtvā sutāmenāṃ svayoṣiti |
asyāmevāpsarāyāṃ tvaṃ janayiṣyasi niścitam || 18 ||
[Analyze grammar]

itthaṃ tau pitṛbhiḥ śaptau śāpamokṣāya tāstataḥ |
prārthayāmāsaturnnatvā tadocuste kṛpālavaḥ || 19 ||
[Analyze grammar]

avaśyamitthaṃ bhāvitvādyuvābhyāmupalambhitaḥ |
śāpo'yaṃ tatra yuvayoḥ śreya eva bhaviṣyati || 20 ||
[Analyze grammar]

aṣṭāviṃśe dvāpare tu vaso tvaṃ bhuvi bhūpateḥ |
kṛtayajñasya tanayo bhavitāsi mahātmanaḥ || 21 ||
[Analyze grammar]

tatrāpi ca yathedānīṃ tathā tvaṃ sakalairguṇaiḥ |
juṣṭaśca khacaro bhāvyo mahābhāgavatāgraṇīḥ || 22 ||
[Analyze grammar]

pañcarātroktavidhinā viṣṇumabhyarcya bhaktitaḥ |
taccheṣeṇa surāṃścāsmānarcayiṣyasi saprajaḥ || 23 ||
[Analyze grammar]

tatastvaṃ divyadehena svargalokamavāpsyasi |
divyānbhogāṃstatra bhuktvā prāpsyase vaiṣṇavaṃ padam || 24 ||
[Analyze grammar]

acchode tvamapi kṣoṇyāṃ nāmnā kālīti viśrutā |
svāṃśena matsyadehāyāmadrikāyāṃ janiṣyase || 25 ||
[Analyze grammar]

parāśarāttatra sutaṃ kanyeva prāpsyase harim |
prasādādeva tasya tvaṃ bhuktiṃ muktiṃ ca lapsyase || 26 ||
[Analyze grammar]

skanda uvāca |
itthaṃ sa pitṛbhiḥ śapto'nugṛhītaśca bhūpatiḥ |
kṛtayajñādiha janiṃ prāpyā'bhūdviśruto guṇaiḥ || 27 ||
[Analyze grammar]

yathā pūrvaṃ kṛṣṇabhakto daivapitryavidhānavit |
sakhye tasmai mahendraśca prādātpracurasaṃpadaḥ || 28 ||
[Analyze grammar]

śvetadvīpe vāsudevātprāpto yo vijayadhvajaḥ |
purā svenārināśārthaṃ tasmā indrastamapyadāt || 29 ||
[Analyze grammar]

antarikṣagatī rājā bhaumānbhogānsudurlabhān |
bhuktvānte svargalokaṃ ca divyadehena labdhavān || 30 ||
[Analyze grammar]

prākpuṇyaśeṣasya phalaṃ bhuñjansvamanasepsitān |
tatra bhogānbahuvidhāṃstīvraṃ vairāgyamāptavān || 31 ||
[Analyze grammar]

meroḥ śṛṅge'tha vijane śuciḥ kṛtadṛḍhāsanaḥ |
dadhyau svahṛdayāmbhoje sveṣṭadevaṃ ramāpatim || 32 ||
[Analyze grammar]

tyaktvā devavapuḥ so'tha yogadhāraṇayā muniḥ |
tataḥ sūkṣmaśarīreṇa prāpa bhāskaramaṇḍalam |
yadāhurnaiṣṭhikānāṃ ca muktidvāraṃ hi yoginām || 33 ||
[Analyze grammar]

tattejodagdhasūkṣmāṅgaḥ saccidūpo'tinirmalaḥ |
sa babhūva mahābhāgaḥ saṃkṣīṇāśeṣavāsanaḥ || 34 ||
[Analyze grammar]

tatastanmaṇḍalagatairātivāhikadaivataiḥ |
sa ninye vaiṣṇavaṃ dhāma śvetadvīpākhyamadbhutam || 35 ||
[Analyze grammar]

sa hi dvīpo bhuvisthopi bhavatyaprākṛto mune |
haribhaktajanāvāsaḥ prāpya ekāntabhaktibhiḥ || 36 ||
[Analyze grammar]

sa golokabrahmapuravaikuṇṭhānāṃ ca suvrata |
dvārabhūtosti bhaktānāṃ tallipsūnāṃ mahātmanām || 37 ||
[Analyze grammar]

yasya yaddhāmna icchā syādbhajatastaṃ tadeva hi |
prāpayanti śvetamuktā mune prāguktalakṣaṇāḥ || 38 ||
[Analyze grammar]

divyadeho'bhavattatra dhāmnya'sau śvetamuktavat |
prāpya golokadhāmā'tha paramānandamāptavān || 39 ||
[Analyze grammar]

itthamekāntikenaiva dharmeṇārādhayanti ye |
nārāyaṇaṃ paraṃ brahma śvetamuktā bhavaṃti te || 40 ||
[Analyze grammar]

etatte sarvamākhyātaṃ pṛṣṭavānyadbhavānmune |
sthitirekāṃtabhaktānāṃ śvetadhāmnaśca lakṣaṇam || 41 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmya upīracaravasumokṣanirūpaṇaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: