Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
āsīdrājoparicaro vasunāmā purā mune |
bhūbhartturāyostanayaḥ khyātaścāsāvamāvasuḥ |
ākhaṇḍalasakho bhaktiṃ prāpto nārāyaṇe prabhau || 1 ||
[Analyze grammar]

dhārmikaḥ pitṛbhaktaśca pitṝndevāṃśca tarpayan |
sadācārarato dakṣaḥ kṣamāvānanasūyakaḥ || 2 ||
[Analyze grammar]

sarvopakārakaḥ śānto brahmacaryarataḥ śuciḥ |
akrodhanaśca mitabhuṅmṛdurnirvyasano muniḥ || 3 ||
[Analyze grammar]

nirdvandvo nirvikāraśca nirmāno dhīra ātmavit |
nirddambho mānado yogī tapasvī vijitendriyaḥ || 4 ||
[Analyze grammar]

dhanaputrakalatreṣu viraktaḥ svajanādiṣu |
nārāyaṇamanuṃ bhaktyā sa jajāpānvahaṃ nṛpaḥ || 5 ||
[Analyze grammar]

tasmai tuṣṭo'tha bhagavānvāsudevaḥ svayaṃ dadau |
sāmrājyaṃ so'tha nāsaktastatra bheje tamādarāt || 6 ||
[Analyze grammar]

tatroktena vidhānena pañcakālasamāhitaḥ |
pūjayāmāsa deveśaṃ taccheṣeṇa surānpitṝn || 7 ||
[Analyze grammar]

teṣāṃ śeṣeṇa viprāśca saṃvibhajyāśritāṃśca saḥ |
śeṣānnabhuksatyaparaḥ sarvabhūteṣvahiṃsakaḥ || 8 ||
[Analyze grammar]

bhakṣaṇe doṣamavidatprāṇimātrāmiṣasya tu |
mahāpātakavadrājā svaprajāśca tathā'vadat || 9 ||
[Analyze grammar]

sarvabhāvena bheje'sau devadevaṃ janārdanam |
anādimadhyanidhanaṃ lokakarttāramavyayam || 10 ||
[Analyze grammar]

śrīvāsudevapadayoḥ sa cakāra manaḥ sthiram |
śrotre ca nityaṃ bhagavatkathāyāḥ śravaṇe nṛpaḥ || 11 ||
[Analyze grammar]

nayane sve mukundasya tadbhaktānāṃ ca darśane |
guṇagāne harervāṇīṃ cakre bhūmipatiḥ sa tu || 12 ||
[Analyze grammar]

nārāyaṇāṃghrisaṃspṛṣṭa tulasīpuṣpasaurabhe |
prāṇaṃ cakāra ca nṛpo nānyagandheṣu karhicit || 13 ||
[Analyze grammar]

śrīśopabhuktavastrādi sparśane ca tvacaṃ nijām |
cakāra rasanāmanne nārāyaṇanivedite || 14 ||
[Analyze grammar]

bhagavanmandirakṣetrasadantikagatautathā |
cakāra caraṇau rājā sevāyāṃ ca karau hareḥ || 15 ||
[Analyze grammar]

uttamāṃgaṃ ca cakre'sau viṣṇupādābhivandane |
sakhyaṃ cakāra paramaṃ mahābhāgavateṣu saḥ || 16 ||
[Analyze grammar]

ekopi na kṣaṇastasya vinā bhaktiṃ ramāpateḥ |
jagāma kila rājarṣestadīya vratacāriṇaḥ || 17 ||
[Analyze grammar]

mahadbhireva saṃbhārairviṣṇorjjanmadinotsavān |
cakre tadarthamudyānamaṃdiropavanāni ca || 18 ||
[Analyze grammar]

itthaṃ nārāyaṇe bhaktiṃ vahato brāhmaṇottama |
ekaśayyāsanaṃ tasya dattavāndevarāṭ svayam || 19 ||
[Analyze grammar]

vaijayantīṃ dadau mālāṃ tasmā indro'tiśobhanām |
amlānapaṅkajamayīṃ tathā ratnāni bhūriśaḥ || 20 ||
[Analyze grammar]

ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanādi ca |
yattadbhagavataḥ sarvamiti tatprekṣitaṃ sadā || 21 ||
[Analyze grammar]

kāmyā naimittikājasraṃ yajñiyāḥ paramāḥ kriyāḥ |
sarvāḥ sātvatamāsthāya vidhiṃ cakre samāhitaḥ || 22 ||
[Analyze grammar]

pañcarātravido mukhyāstasya gehe mahātmanaḥ |
prāyaṇaṃ bhagavatprattaṃ bhuñjatesmāgrato dvijāḥ || 23 ||
[Analyze grammar]

tasya praśāsato rājyaṃ dharmeṇā'mitraghātinaḥ |
nānṛtā vāksamabhavanmano duṣṭaṃ na cā'bhavat |
na ca kāyena kṛtavānsa pāpaṃ paramaṇvapi || 24 ||
[Analyze grammar]

pañcarātraṃ mahātantraṃ bhagavadbhaktipuṣṭaye |
śuśrāvānudinaṃ rājā bhagavadbhaktavaktrataḥ || 25 ||
[Analyze grammar]

dharmaṃ saṃsthāpayañchuddhaṃ rañjayansakalāḥ prajāḥ |
pālayāmāsa pṛthivīṃ divamākhaṇḍalo yathā || 26 ||
[Analyze grammar]

api saptavidhastasya rājye palalabhakṣakaḥ |
pumānkopyabhavannaiva na ca pāṣaṇḍaveṣiṇaḥ || 27 ||
[Analyze grammar]

asādhyo yoṣitaścaiva puruṣāḥ pāradārikāḥ |
na śrutāstasya rājye ca dharmasaṃkarakāriṇaḥ || 28 ||
[Analyze grammar]

ekādaśavidhaṃ madyaṃ trividhāṃ ca surāmapi |
nājighradapi kopīha tasminrājyaṃ praśāsati || 29 ||
[Analyze grammar]

evaṃguṇaḥ sa tu kvāpi pakṣapātāddivaukasām |
mithyālāpāddivo bhraṣṭaḥ praviveśa mahītalam || 30 ||
[Analyze grammar]

antarbhūmigataścāsau satataṃ dharmavatsalaḥ |
nārāyaṇaparo bhūtvā tanmaṃtramajapatsthiraḥ || 31 ||
[Analyze grammar]

tasyaiva ca prasādena punarevotthitastu saḥ |
divaṃ prāpya sukhaṃ tatra manobhīṣṭaṃ samanvabhūt || 32 ||
[Analyze grammar]

punaścedipatirbhūtvā bhuvyasau pitṛśāpataḥ |
pañcarātroktavidhinā bheje harimatandritaḥ || 33 ||
[Analyze grammar]

svargalokaṃ tataḥ prāpaddivyadehena bhūpatiḥ |
upāsanāṃ ca tatratyaiḥ paramarṣigaṇaiḥ saha || 34 ||
[Analyze grammar]

dṛḍhīkurvanbhagavataḥ kañcitkālamuvāsa tat |
paraṃ padamatha prāpadvāsudevasya nirbhayam || 35 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmya uparicaravasusadguṇavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: