Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
nirāhāro naro bhūtvā kṣīrāhāro'pi vā punaḥ |
ajitaṃ pūjayedvipra tasya siddhiḥ kare sthitā || 1 ||
[Analyze grammar]

mahotsavastu kartavyo gītavāditrasaṃyutaḥ |
evaṃ yaḥ kurute dhīmānsarvānkāmānavāpnuyāt || 2 ||
[Analyze grammar]

etasmāduttare vidvanvīrasya śubhasūcakam |
sthānaṃ mattagajendrasya vartate niyatavrata || 3 ||
[Analyze grammar]

tadagre sarasi snātvā vasettatra suniścitam |
pūrṇā siddhimavāpnoti yāmavāpya na śocati || 4 ||
[Analyze grammar]

ayodhyārakṣako vīraḥ sarvakāmārthasiddhidaḥ |
navarātriṣu paṃcamyāṃ yātrā sāṃvatsarī bhavet || 5 ||
[Analyze grammar]

gaṃdhapuṣpādidhūpādi naivedyādividhānataḥ |
pūjanīyaḥ prayatnena sarvakāmārthasiddhidaḥ |
yaṃyaṃ kāmamiheccheta taṃtaṃ kāmamavāpnuyāt || 6 ||
[Analyze grammar]

etasmāddkṣiṇebhāge surasānāma rākṣasī |
viṣṇubhaktā sadā vipra vartate siddhidāyikā || 7 ||
[Analyze grammar]

tāṃ saṃpūjya naro bhaktyā sarvānkāmānavāpnuyāt || 8 ||
[Analyze grammar]

laṃkāsthānādihānītā rāmeṇotkṛṣṭakarmaṇā |
ayodhyāyāṃ sthāpitā sā rakṣārthaṃ niyatavrataiḥ || 9 ||
[Analyze grammar]

saṃpūjya vidhivattasyā darśanaṃ kāryamādarāt |
sarvakāmārthasiddhyarthamutsavo'pi śubhapradaḥ |
karttavyaḥ suprayatnena gītavāditrasaṃyutaiḥ || 10 ||
[Analyze grammar]

navarātre tṛtīyāyāṃ yātrā sāṃvatsarī bhavet |
sarvadā sukhasaṃtānasiddhaye paramārthadā |
nānāsaṃgītavāditranṛtyotsavamanoharā || 11 ||
[Analyze grammar]

evaṃ kṛte na saṃdehaḥ sarvadā rakṣito bhavet || 12 ||
[Analyze grammar]

etatpaścimadigbhāge vartate paramo mune |
piṃḍāraka iti khyāto vīraḥ paramapauruṣaḥ |
pūjanīyaḥ prayatnena gaṃdhapuṣpākṣatādibhiḥ || 13 ||
[Analyze grammar]

yasya pūjāvaśānnṝṇāṃ siddhayaḥ karasaṃśritāḥ |
tasya pūjāvidhānena kartavyaṃ pūjanaṃ naraiḥ || 14 ||
[Analyze grammar]

sarayūsalile snātvā piṃḍārakaṃ ca pūjayet |
pāpināṃ mohakarttāraṃ matidaṃ kṛtināṃ sadā || 15 ||
[Analyze grammar]

tasya yātrā vidhātavyā sapuṣyā navarātriṣu |
tatpaścimadiśābhāge vighneśaṃ kila pūjayet || 16 ||
[Analyze grammar]

yasya darśanato nṝṇāṃ vighnaleśo na vidyate |
tasmādvighneśvaraḥ pūjyaḥ sarvakāmaphalapradaḥ || 17 ||
[Analyze grammar]

tasmātsthānata aiśāne rāmajanma pravarttate |
janmasthānamidaṃ proktaṃ mokṣādiphalasādhanam || 18 ||
[Analyze grammar]

vighneśvarātpūrvabhāge vāsiṣṭhāduttare tathā |
laumaśātpaścime bhāge janmasthānaṃ tataḥ smṛtam || 19 ||
[Analyze grammar]

yaddṛṣṭvā ca manuṣyasya garbhavāsajayo bhavet |
vinā dānena tapasā vinā tīrthairvinā makhaiḥ || 20 ||
[Analyze grammar]

navamīdivase prāpte vratadhārī hi mānavaḥ |
snānadānaprabhāveṇa mucyate janmabandhanāt || 21 ||
[Analyze grammar]

kapilāgosahasrāṇi yo dadāti dinedine |
tatphalaṃ samavāpnoti janmabhūmeḥ pradarśanāt || 22 ||
[Analyze grammar]

āśrame vasatāṃ puṃsāṃ tāpasānāṃ ca yatphalam |
rājasūyasahasrāṇi prativarṣāgnihotrataḥ || 23 ||
[Analyze grammar]

niyamasthaṃ naraṃ dṛṣṭvā janmasthāne viśeṣataḥ |
mātāpitrorgurūṇāṃ ca bhaktimudvahatāṃ satām || 24 ||
[Analyze grammar]

tatphalaṃ samavāpnoti janmabhūmeḥ pradarśanāt || 25 ||
[Analyze grammar]

atha sarayūvarṇanam |
pitṝṇāmakṣayā tṛptirgayāśrāddhādhikaṃ phalam || 26 ||
[Analyze grammar]

manvaṃtarasahasraistu kāśīvāseṣu yatphalam |
tatphalaṃ samavāpnoti sarayūdarśane kṛte || 27 ||
[Analyze grammar]

gayāśrāddhaṃ ca ye kṛtvā puruṣottama darśanam |
kurvaṃti tatphalaṃ proktaṃ kalau dāśarathīṃ purīm || 28 ||
[Analyze grammar]

mathurāyāṃ kalpamekaṃ vasate mānavo yadi |
tatphalaṃ samavāpnoti sarayūdarśane kṛte || 29 ||
[Analyze grammar]

puṣkareṣu prayāgeṣu māghe vā kārttike tathā |
tatphalaṃ samavāpnoti sarayūdarśane kṛte || 30 ||
[Analyze grammar]

kalpakoṭisahasrāṇi hyavantīvāsato hi yat |
tatphalaṃ samavāpnoti sarayūdarśane kṛte || 31 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi bhāgīrathyavagāhajam |
tatphalaṃ nimiṣārddhena kalau dāśarathīṃ purīm || 32 ||
[Analyze grammar]

nimiṣaṃ nimiṣārddhaṃ vā prāṇināṃ rāmacintanam |
saṃsārakāraṇājñānanāśakaṃ jāyate dhuvam || 33 ||
[Analyze grammar]

yatra kutra sthito yastu hyayodhyāṃ manasā smaret |
na tasya punarāvṛttiḥ kalpāṃtaraśatairapi || 34 ||
[Analyze grammar]

jalarūpeṇa brahmaiva sarayūrmokṣadā sadā |
naivātra karmaṇo bhogo rāmarūpo bhavennaraḥ || 35 ||
[Analyze grammar]

paśupakṣimṛgāścaiva ye cānye pāpayonayaḥ |
te'pi muktā divaṃ yāṃti śrīrāmavacanaṃ yathā || 36 ||
[Analyze grammar]

ityuktvā virate tasminmunau kalaśajanmani |
kṛṣṇadvaipāyanavyāsaḥ punarūce tapodhanaḥ || 37 ||
[Analyze grammar]

durlabhā sarvajantūnāṃ kathā vistarataḥ kramāt |
yātrākramo'pi ca mayā śruta āgacchatāṃ nṛṇām || 38 ||
[Analyze grammar]

idānīṃ śrotumicchāmi kṣetrasthānaṃ yathāvidhi |
yātrākramaṃ muniśreṣṭha samyaktvastapodhana || 39 ||
[Analyze grammar]

phalaṃ brūhi krameṇaiva vistarātpṛcchato mama |
yadyasti mayi te vidvankṛpā kāruṇikottama || 40 ||
[Analyze grammar]

yathā śrutvā krameṇaiva yātrāṃ viśvavidāṃ vara |
karomi tvatprasādena tathā kuru yatavrata || 41 ||
[Analyze grammar]

agastya uvāca |
śṛṇu vakṣyāmi tattvena yātrākramamathāditaḥ |
ayodhyāṃ saptatīrthānāṃ yathāvadanupūrvaśaḥ || 42 ||
[Analyze grammar]

manovākkāyaśuddhena nirdoṣeṇāṃtarātmanā |
mānaseṣu sutīrtheṣu snātvā kila jiteṃdriyaḥ |
yaḥ karoti vidhiṃ samyaksa tīrthaphalamaśnute || 43 ||
[Analyze grammar]

vyāsa uvāca |
mānasānyeva tīrthāni kathayasva tapodhana |
yeṣu snātavatāṃ nṝṇāṃ viśuddhirmanaso bhavet || 44 ||
[Analyze grammar]

agastya uvāca |
śṛṇu tīrthāni gadato mānasāni mamānagha |
yeṣu samyaṅnaraḥ snātvā prayāti paramāṃ gatim || 45 ||
[Analyze grammar]

satyatīrthaṃ kṣamātīrthaṃ tīrthamiṃdriyanigrahaḥ |
sarvabhūtadayātīrthaṃ tīrthānāṃ satyavāditā || 46 ||
[Analyze grammar]

jñānatīrthaṃ tapastīrthaṃ kathitaṃ tīrthasaptakam |
sarvabhūtadayātīrthe viśuddhirmanaso bhavet || 47 ||
[Analyze grammar]

na toyapūtadehasya snānamityabhidhīyate |
sa snāto yasya vai puṃsaḥ suviśuddhaṃ mano matam |
bhaumānāmapi tīrthānāṃ puṇyatve kāraṇaṃ śṛṇu || 48 ||
[Analyze grammar]

yathā śarīrasyoddeśāḥ kecinmadhyottamāḥ smṛtāḥ |
tathā pṛthivyāmuddeśāḥ kecitpuṇyatamāḥ smṛtāḥ || 49 ||
[Analyze grammar]

tasmādbhaumeṣu tīrtheṣu mānaseṣu ca saṃvaset |
ubhayeṣu ca yaḥ snāti sa yāti paramāṃ gatim || 50 ||
[Analyze grammar]

tasmāttvamapi vipreṃdra viśuddhenāṃtarātmanā |
yātrāṃ kuru prayatnena yātrā vai noditā mayā |
taṃ tu vakṣyāmi vipreṃdra tīrthayātrāvidhiṃ kramāt || 51 ||
[Analyze grammar]

jāyante ca jaleṣveva mriyaṃte ca jalaukasaḥ |
na ca gacchaṃti te svargamaśuddhamanaso malāḥ || 52 ||
[Analyze grammar]

viṣayeṣvaniśaṃ rāgo manaso mala ucyate |
teṣveva hi na saṃgamya nairmalyaṃ samudāhṛtam || 53 ||
[Analyze grammar]

cittamantargataṃ duṣṭaṃ tīrthasnānaṃ na śudhyati |
śataśo'pi jalairdhaute surābhāṇḍamapāvanam || 54 ||
[Analyze grammar]

dānamijyā tapaḥ śaucaṃ tīrthasevā śrutistathā |
sarvāṇyetāni tīrthāni yadi bhāvena nirmalaḥ || 55 ||
[Analyze grammar]

nigṛhīteṃdriyagrāmo yatraiva vasate naraḥ |
tatra tasya kurukṣetraṃ naimiṣaṃ puṣkaraṃ tathā || 56 ||
[Analyze grammar]

etatte kathitaṃ vipra mānasaṃ tīrthalakṣaṇam |
snāte yasminkriyāḥ sarvāḥ saphalāḥ syuḥ kriyāvatām || 57 ||
[Analyze grammar]

prātarutthāya matimānsaṃgame snānamācaret |
vibhuṃ viṣṇuhariṃ dṛṣṭvā snāyādvai brahmakuṇḍake || 58 ||
[Analyze grammar]

cakratīrthe naraḥ snātvā dṛṣṭvā cakrahariṃ vibhum |
tato dharmahariṃ dṛṣṭvā sarvapāpaiḥ pramucyate || 59 ||
[Analyze grammar]

ekādaśyāmekādaśyāmiyaṃ yātrā śubhāvahā |
prātarutthāya matimānsvargadvārajalaplutaḥ || 60 ||
[Analyze grammar]

vidhāya nityajaṃ karma ayodhyāṃ ca vilokayet |
sarayūṃ tu tato dṛṣṭvā paśyenmattagajaṃ tataḥ || 61 ||
[Analyze grammar]

baṃdīṃ ca śītalāṃ caiva vaṭukaṃ ca vilokayet |
tadagrasarasi snātvā mahāvidyāṃ vilokayet || 62 ||
[Analyze grammar]

piṇḍārakaṃ tato dṛṣṭvā tato bhairavadarśanam |
aṣṭamyāṃ ca caturdaśyāmeṣā yātrā phalapradā || 63 ||
[Analyze grammar]

aṃgārakacaturthyāṃ tu pūrvoktā devatā api |
vighneśaṃ ca tataḥ paśyetsarvakāmārthasiddhaye || 64 ||
[Analyze grammar]

prātarutthāya matimānbrahmakuṇḍajale plutaḥ |
viṣṇuṃ viṣṇuhariṃ dṛṣṭvā manovākkāyaśuddhimān || 65 ||
[Analyze grammar]

maṃtreśvaraṃ tato dṛṣṭvā mahāvidyāṃ vilokayet |
ayodhyāṃ ca tato dṛṣṭvā sarvakāmārthasiddhaye || 66 ||
[Analyze grammar]

svargadvāre naraḥ snātvā sacailo vijiteṃdriyaḥ |
nānāvidhāni pāpāni bahujanmakṛtāni ca |
sacailasnānato yāṃti tasmātsacailamācaret || 67 ||
[Analyze grammar]

eṣā vai gaditā yātrā sarvapāpaharā śubhā || 68 ||
[Analyze grammar]

ya evaṃ kurute yātrāṃ nityaṃ śubhaphalapradām |
na tasya punarāvṛttiḥ kalpakoṭiśatairapi || 69 ||
[Analyze grammar]

tasmāttvamapi vipraṃdra ayodhyāṃ vraja mā ciram |
tatra gatvā krameṇaiva yātrāṃ kuru yateṃdriyaḥ || 70 ||
[Analyze grammar]

ayodhyā paramaṃ sthānamayodhyā paramaṃ mahat |
ayodhyāyāḥ samā kācitpurī naiva pradṛśyate || 71 ||
[Analyze grammar]

ayodhyā paramaṃ sthānaṃ viṣṇucakre pratiṣṭhitam || 72 ||
[Analyze grammar]

ityetatkathitaṃ vipra mayā pṛṣṭaṃ hi yattvayā |
samāśraya mune tāṃ tvamanujānīhi māmataḥ || 73 ||
[Analyze grammar]

sūta uvāca |
ityetaduktvā virate munau kalaśajanmani |
uvāca madhuraṃ vākyaṃ vyāsaḥ sa tapasāṃ nidhiḥ || 74 ||
[Analyze grammar]

vyāsa uvāca |
dhanyo'smyanugṛhīto'smi kṛtakṛtyo'smyahaṃ mune |
satyaṃ śaucaṃ śrutaṃ vipra suśīlaṃ ca kṣamārjavam |
sarvaṃ ca niṣphalaṃ tasya ayodhyāṃ nāgato yadi || 75 ||
[Analyze grammar]

yasminmayi prasannena tvayokto dharmanirṇayaḥ |
idānīmapi gacchāmi hyayodhyāṃ nirmalāṃ purīm |
tvamapi vraja vipreṃdra svamāśramapadaṃ nijam || 76 ||
[Analyze grammar]

sūta uvāca |
ityaivamuktvā kramaśo yātrāvidhimanuttamam |
jagāma tapasāṃ rāśiragastyaḥ kuṃbhasaṃbhavaḥ || 77 ||
[Analyze grammar]

svamāśramapadaṃ dhīro vismayotphullalocanaḥ |
vyāso'pi mahasāṃ rāśirjagāma vijitendriyaḥ || 78 ||
[Analyze grammar]

ayodhyāmāgato vipraḥ sarvakāmārthasiddhaye |
āgatyaitadvidhānena kṛtvā yātrāṃ yathākramam || 79 ||
[Analyze grammar]

dṛṣṭvā mahāścaryakaraṃ kāraṇaṃ tīrthamuttamam |
ānaṃdatuṃdilastatra samyagācamya buddhimān || 80 ||
[Analyze grammar]

tato jagāma vipreṃdraḥ svamāśramapadaṃ muniḥ |
vyāsena kathitaṃ mahyaṃ māhātmyaṃ kramaśastadā || 81 ||
[Analyze grammar]

mayā śrutvā ca māhātmyaṃ yātrāṃ kṛtvā vidhānataḥ |
kurukṣetre samāgatya bhavadagre nirūpitam || 82 ||
[Analyze grammar]

idaṃ māhātmyamatulaṃ yaḥ paṭhetprayato naraḥ |
śraddhayā yaśca śṛṇuyātsa yāti paramāṃ gatim || 83 ||
[Analyze grammar]

tasmādetatprayatnena śrotavyaṃ ca janaiḥ sadā |
dvijapūjā viṣṇupūjā vidhātavyā prayatnataḥ || 84 ||
[Analyze grammar]

dātavyaṃ ca suvarṇādi yathāśaktyā dvijanmane |
putrārthī labhate putrāndharmmārthī dharmamāpnuyāt || 85 ||
[Analyze grammar]

ativipulavidhānairvarṇitaṃ dharmyamādyaṃ kalayati parabhaktyā kṣetramāhātmyametat |
ya iha manujavaryaḥ śrīsanāthaḥ sa samyagvrajati harinivāsaṃ sarvabhogāṃśca bhuktvā || 86 ||
[Analyze grammar]

yaḥ pāṭhakasyāpi kadācideva dadāti vittaṃ ca yathātmaśaktyā |
pātrāṇi vastrāṇi manoharāṇi raupyaṃ suvarṇaṃ ca gavīḥ sa mucyet || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: