Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
jaṭākuṇḍata āgneyadigdala saṃśritaṃ mahat |
gayākūpamiti khyātaṃ sarvābhīṣṭaphalapradam || 1 ||
[Analyze grammar]

yatra snātvā ca dattvā ca yathāśaktyā jiteṃdriyaḥ |
sarvakāmamavāpnoti śrāddhaṃ kṛtvā dvijottamaḥ || 2 ||
[Analyze grammar]

narakasthāśca ye kecitpitaraśca pitāmahāḥ |
viṣṇuloke tu gacchanti tasmiñcchrāddhe kṛte tu vai || 3 ||
[Analyze grammar]

tasmiñchrāddhe kṛte vipra pitṝṇāmanṛṇo bhavet |
śaktibhiḥ piṃḍadānaṃ tu sayavaiḥ pāyasena ca || 4 ||
[Analyze grammar]

karttavyamṛṣinirdiṣṭaṃ piṇyākena guḍena vā |
śrāddhaṃ tattīrthake proktaṃ pitṝṇāṃ tuṣṭikārakam || 5 ||
[Analyze grammar]

tatra śrāddhaṃ prakarttavyaṃ naraiḥ śraddhāsamanvitaiḥ |
tuṣyaṃti pitarasteṣāṃ tuṣṭāḥ syuḥ sarvadevatāḥ || 6 ||
[Analyze grammar]

tuṣṭeṣu pitṛṣu śrīmāñjāyateputravāṃstathā |
śrāddhena pitarastuṣṭāḥ prayacchaṃti sutānbahūn || 7 ||
[Analyze grammar]

śriyaṃ ca vipulānbhogāñchrāddhakṛdbhayo na saṃśayaḥ |
tasmādatra vidhānena vidhātavyaṃ prayatnataḥ || 8 ||
[Analyze grammar]

śrāddhaṃ śraddhāyutaiḥ samyagabhīṣṭaphalakāṃkṣibhiḥ |
gayākūpe viśeṣeṇa pitṝṇāṃ dattamakṣayam || 9 ||
[Analyze grammar]

somavāreṇa saṃyuktā amāvāsyā yadā bhavet |
tatrānaṃtaphalaṃ śrāddhaṃ pitṝṇāṃ dattamakṣayam || 10 ||
[Analyze grammar]

anyadā somavāreṇa tatra śrāddhaṃ vidhānataḥ |
pitṛsaṃtoṣadaṃ nityaṃ tatra dattākṣayo bhavet || 11 ||
[Analyze grammar]

tatra pūrvadiśābhāge tīrthaṃ sarvottamottamam |
piśācamocanaṃnāma vidyate ca phalapradam || 12 ||
[Analyze grammar]

tatra snātvā ca dattvā ca piśāco naiva jāyate |
tatra snānaṃ tathā dānaṃ śrāddhaṃ caiva viśeṣataḥ |
karttavyaṃ ca prayatnena naraiḥ śraddhāsamanvitaiḥ || 13 ||
[Analyze grammar]

mārgaśīrṣe śuklapakṣe caturdaśyāṃ viśeṣataḥ |
snānaṃ tatra prakarttavyaṃ piśācatvavimuktaye || 14 ||
[Analyze grammar]

tatsaṃnidhau pūrvabhāge mānasaṃnāma nāmataḥ |
tīrthaṃ puṇyanivāsāgryaṃ snātavyaṃ ca viśeṣataḥ |
tatra snānena dānena sarvānkāmānavāpnuyāt || 15 ||
[Analyze grammar]

nānāvidhāni pāpāni merutulyāni vai punaḥ |
tatra snānātkṣayaṃ yāṃti nātra kāryā vicāraṇā || 16 ||
[Analyze grammar]

yatkiñcidvidyate pāpaṃ mānasaṃ kāyikaṃ tathā |
vācikaṃ ca tathā pāpaṃ snānato vilayaṃ vrajet || 17 ||
[Analyze grammar]

prauṣṭhapadyāṃ sadā kāryyā paurṇamāsyāṃ viśeṣataḥ |
yātrā tasya nṛbhirvipra puṇyavadbhiḥ kriyāparaiḥ || 18 ||
[Analyze grammar]

tasmāddakṣiṇadigbhāge varttate sukṛtaikabhūḥ |
tamasānāma taṭinī mahāpātakanāśinī || 19 ||
[Analyze grammar]

yatra snānaṃ tathā dānaṃ sarvapāpaharaṃ sadā |
yasyāstaṭe tathā ramye sarvadā phaladāyake || 20 ||
[Analyze grammar]

nānāvidhāni sthānāni munīnāṃ bhāvitātmanām |
māṇḍavyasya muneḥ sthānaṃ varttate pāpanāśanam || 21 ||
[Analyze grammar]

yasyāstīre muniśreṣṭha sarvatra sumanoharam |
tasyāśramapadaṃ ramyaṃ nānāvṛkṣamanoharam || 22 ||
[Analyze grammar]

yasmātsthānātsamudbhūtā tamasā sutaraṃgiṇī |
tadvanaṃ puṇyamadhikaṃ pāvanaṃ padamuttamam || 23 ||
[Analyze grammar]

yasya darśanato nṝṇāṃ sarvapāpakṣayo bhavet || 24 ||
[Analyze grammar]

praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam |
virūḍhapuṣpaiḥ paritaḥ priyaṃgubhiḥ suṣuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ || 25 ||
[Analyze grammar]

tamālagulmairnicitaṃ sugaṃdhibhiḥ sakarṇikārairbakulaiśca sarvataḥ |
aśokapunnāgavaraiḥ supuṣpitairdvirephamālākula puṣpasaṃcayaiḥ || 26 ||
[Analyze grammar]

kvacitpraphullāṃbujareṇubhūṣitairvihaṃgamaiścāruphalapracāribhiḥ |
vināditaṃ sārasamutkulādibhiḥ pramattadātyūhakulaiśca valgubhiḥ || 27 ||
[Analyze grammar]

kvacicca cakrāhvaravopanāditaṃ kvacicca kādambakadambakairyutam |
kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam || 28 ||
[Analyze grammar]

madākulābhirbhramarībhirārānniṣevitaṃ cārusugaṃdhipuṣpavat |
kvacicca puṣpaiḥ sahakāravṛkṣairlatopagūḍhaistilakadrumaiśca || 29 ||
[Analyze grammar]

prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam |
samaṃtataḥ sundaradarśanīyatāṃ samudvahattadvanamullasanmahat || 30 ||
[Analyze grammar]

nibiḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṃgīvṛndanādābhirāmam |
kusumitataruśākhālīnamattadvirephaṃnavakisalayaśobhāśobhitaṃ satphalāḍhyam || 31 ||
[Analyze grammar]

ityādibahuśobhāḍhyaṃ sarvadikṣu manoharam |
yatra māṃḍavyamuninā tapastaptaṃ mahatkila |
yatprabhāvādabhūttīrthaṃ pāvanaṃ tatsadā mahat || 32 ||
[Analyze grammar]

tatpūrvaṃ gautamasyarṣerāśramaṃ pāvanaṃ mahat |
tatpūrvaṃ cyavanasyarṣeḥ parāśaramuneridam |
prathamaṃ te muniśreṣṭha pituḥ kila taponidheḥ || 33 ||
[Analyze grammar]

nānāvidhāni tīrthāni cāśramāścaiva sarvaśaḥ |
vartaṃte tāpasānāṃ ca yasyāstīre samaṃtataḥ || 34 ||
[Analyze grammar]

tamasānāma sā jñeyā vartate taṭinī śubhā |
yajñayūpānsamutkhāya śobhitā bahuśo'bhitaḥ || 35 ||
[Analyze grammar]

tatra snānena dānena śrāddhena ca viśeṣataḥ |
sarvakāmārthasiddhiḥ syānnātra kāryā vicāraṇā || 36 ||
[Analyze grammar]

mārgaśīrṣe śuklapakṣe pañcadaśyāṃ viśeṣataḥ |
snānaṃ tasya phalaprāptidāyakaṃ sarvadā nṛṇām || 37 ||
[Analyze grammar]

tasmādatra prakartavyaṃ snānaṃ nirmalamānasaiḥ |
prayatnato muniśreṣṭha sarvakāmārthasiddhidam || 38 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi tamasāparamaṃ śubham |
sītākuṃḍamitikhyātaṃ śrīdugdheśvarasannidhau || 39 ||
[Analyze grammar]

bhādre śuklacaturthyāṃ tu tasya yātrā śubhāvahā |
sarvakāmārthasiddhyarthaṃ pūjyo vipreśvarastathā |
tasya smaraṇamātreṇa sarvavighnavināśanam || 40 ||
[Analyze grammar]

tasmāddakṣiṇadigbhāge bhairavo nāma nāmataḥ |
yaṃ dṛṣṭvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 41 ||
[Analyze grammar]

rakṣito vāsudevena kṣetrarakṣārthamādarāt |
tasya pūjā vidhātavyā prayatnena yathāvidhi |
manobhīṣṭaphalaprāptirbhairavasya sadā'darāt || 42 ||
[Analyze grammar]

mārgaśīrṣasya kṛṣṇāyāmaṣṭamyāṃ tasya nirmitā |
yātrā sāṃvatsarī tatra sarvakāmārthasiddhaye || 43 ||
[Analyze grammar]

paśūpahārasaṃbhūti kartavyaṃ pūjanaṃ janaiḥ |
sarvakāmaphalaprāptirjāyate nātra saṃśayaḥ || 44 ||
[Analyze grammar]

nirvighnaṃ tīrthavasatirbhairavasya prasādataḥ |
jāyate tena kartavyā pūjā tasya prayatnataḥ || 45 ||
[Analyze grammar]

etasminnuttare bhāge ramyaṃ bharatakuṇḍakam |
yatra snātvā naraḥ pāpairmucyate nātra saṃśayaḥ || 46 ||
[Analyze grammar]

tatra snānaṃ tathā dānaṃ sarvamakṣayatāṃ vrajet |
annaṃ bahuvidhaṃ deyaṃ vāsāṃsi vividhānyapi || 47 ||
[Analyze grammar]

yatnato devatāḥ pūjyā vastrādibhiralaṃkṛtaiḥ |
naṃdigrāme vasanpūrvaṃ bharato raghuvaṃśajaḥ || 48 ||
[Analyze grammar]

rāmacandraṃ hṛdi dhyāyannirmalātmā jitendriyaḥ |
tataḥ sthitvā prajāḥ sarvā rarakṣa kṣitivallabhaḥ || 49 ||
[Analyze grammar]

tatra cakre mahatkuṇḍaṃ bharato nāma bhūpatiḥ |
rāmamūrtiṃ ca saṃsthāpya cacāra vijitendriyaḥ || 50 ||
[Analyze grammar]

tatkuṃḍe sumahatpuṇyaṃ nānāpuṇyasamanvitam |
kumudotpalakahlārapuṇḍarīkasamanvitam || 51 ||
[Analyze grammar]

haṃsasārasacakrāhva vihaṃgamavirājitam |
udyānapādapacchāyāsacchāyamamalaṃ sadā || 52 ||
[Analyze grammar]

tatra snānaṃ mahāpuṇyaṃ pramodānandanirmalam |
tatra snānaṃ tathā śrāddhaṃ pitṝnuddiśya kurvataḥ |
pitarastasya tuṣyaṃti tuṣṭāḥ syuḥ sarvadevatāḥ || 53 ||
[Analyze grammar]

svarṇaṃ cānnaṃ vidhānena dātavyaṃ ca dvijanmane |
śraddhāpūrvakametattu kartavyaṃ prayatairnaraiḥ || 54 ||
[Analyze grammar]

tatpaścimadiśābhāge jaṭākuṇḍamanuttamam |
yatra rāmādibhiḥ sarvairjaṭāḥ parihṛtā nijāḥ || 55 ||
[Analyze grammar]

jaṭākuṇḍamiti khyātaṃ sarvatīrthottamottamam |
yatra snānena dānena sarvānkāmānavāpnuyāt || 56 ||
[Analyze grammar]

pūrvakuṇḍeṣu saṃpūjyo bharataḥ śrīsamanvitaḥ |
jaṭākuṇḍeṣu saṃpūjyau sasītau rāmalakṣmaṇau |
caitrakṛṣṇacaturdaśyāṃ yātrā sāṃvatsarī bhavet || 57 ||
[Analyze grammar]

iti paramavidhānaiḥ pūjayedrāmasīte tadanu bharatakuṇḍe lakṣmaṇaṃ ca prapūjya |
vidhivadamṛtakuṇḍe dvaṃdvaṃsamajjanena vasati sukṛtimūrtirvaiṣṇave tatra loke || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: