Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
tasmāccaṃdraharisthānādāgneyyāṃ diśi saṃsthitaḥ |
devo dharmaharirnnāma kalikalmaṣanāśakaḥ || 1 ||
[Analyze grammar]

vedavedāṅgatattvajñaḥ svakarmapariniṣṭhitaḥ |
purā samāgato dharmastīrthayātrācikīrṣayā || 2 ||
[Analyze grammar]

āgatya ca cakāroccairyātrāṃ tatrādareṇa saḥ |
dṛṣṭvā māhātmyamatulamayodhyāyāḥ savismayaḥ || 3 ||
[Analyze grammar]

vidhāya svabhujāvūrdhvau vipro'vocanmudānvitaḥ |
aho ramyamidaṃ tīrthamaho māhātmyamuttamam || 4 ||
[Analyze grammar]

ayodhyāsadṛśī kāpi dṛśyate nāparā purī |
yā na spṛśati vasudhāṃ viṣṇucakrasthitā'niśam || 5 ||
[Analyze grammar]

yasyāṃ sthito hariḥ sākṣātseyaṃ kenopamīyate |
aho tīrthāni sarvāṇi viṣṇulokapradāni vai || 6 ||
[Analyze grammar]

aho viṣṇuraho tīrthamayodhyā'ho mahāpurī |
aho māhātmyamatulaṃ kiṃ na ślāghyamihāsthitam || 7 ||
[Analyze grammar]

ityuktvā tatra bahuśo nanarta pramadākulaḥ |
dharmo māhātmyamālokya ayodhyāyā viśeṣataḥ || 8 ||
[Analyze grammar]

taṃ tathā nartamānaṃ vai dharmaṃ dṛṣṭvā kṛpānvitaḥ |
āvirbabhūva bhagavānpītavāsā hariḥ svayam |
taṃ praṇamya ca dharmo'tha tuṣṭāva harimādarāt || 9 ||
[Analyze grammar]

dharma uvāca |
namaḥ kṣīrābdhivāsāya namaḥ paryaṃkaśāyine |
namaḥ śaṃkarasaṃspṛṣṭadivyapādāya viṣṇave || 10 ||
[Analyze grammar]

bhaktyārccitasupādāya namo'jādipriyāya te |
śubhāṃgāya sunetrāya mādhavāya namo namaḥ || 11 ||
[Analyze grammar]

namo'ravindapādāya padmanābhāya vai namaḥ |
namaḥ kṣīrābdhikallolaspṛṣṭagātrāya śārṅgiṇe || 12 ||
[Analyze grammar]

oṃ namo yoganidrāya yogarkṣairbhāvitātmane |
tārkṣyāsanāya devāya govindāya namonamaḥ || 13 ||
[Analyze grammar]

sukeśāya sunāsāya sulalāṭāya cakriṇe |
suvastrāya suvarṇāya śrīdharāya namonamaḥ || 14 ||
[Analyze grammar]

subāhave namastubhyaṃ cārujaṃghāya te namaḥ |
suvāsāya sudivyāya suvidyāya gadābhṛte || 15 ||
[Analyze grammar]

keśavāya ca śāṃtāya vāmanāya namonamaḥ |
dharmapriyāya devāya namaste pītavāsase || 16 ||
[Analyze grammar]

agastya uvāca |
iti stuto jagannātho dharmeṇa śrīpatirmudā |
uvāca sa hṛṣīkeśaḥ prīto dharmamudāradhīḥ || 17 ||
[Analyze grammar]

śrībhagavānuvāca |
tuṣṭo'haṃ bhavato dharma stotreṇānena suvrata |
varaṃ varaya dharmajña yaste syānmanasaḥ priyaḥ || 18 ||
[Analyze grammar]

stotreṇānena yaḥ stauti mānavo māmatandritaḥ |
sarvānkāmānavāpnoti pūjitaḥ śrīyutaḥsadā || 19 ||
[Analyze grammar]

dharma uvāca |
yadi tuṣṭosi bhagavandevadeva jagatpate |
tvāmahaṃ sthāpayāmyatra nijanāmnā jagadguro || 20 ||
[Analyze grammar]

agastya uvāca |
evamastviti saṃprocyābhavaddharmaharirvibhuḥ |
smaraṇādeva mucyeta naro dharmaharervibhoḥ || 21 ||
[Analyze grammar]

sarayūsalile snātvā suciṃtākulamānasaḥ |
devaṃ dharmahariṃ paśyetsarvapāpaiḥ pramucyate || 22 ||
[Analyze grammar]

atra dānaṃ tathā homaṃ japo brāhmaṇabhojanam |
sarvamakṣayatāṃ yāti viṣṇuloke nivāsakṛt || 23 ||
[Analyze grammar]

ajñānājjñānato vāpi yatkiṃcidduṣkṛtaṃ bhavet |
prāyaścittaṃ vidhātavyaṃ tannāśāya prayatnataḥ || 24 ||
[Analyze grammar]

prāyaścittena vidhinā pāpaṃ tasya praṇaśyati |
tasmādatra prakarttavyaṃ prāyaścittaṃ vidhānataḥ || 25 ||
[Analyze grammar]

ajñānājjñānato vāpi rājādernigrahāttathā |
nityakarmanivṛttiḥ syādyasya puṃso'vaśātmanaḥ |
tenāpyatra vidhātavyaṃ prāyaścittaṃ prayatnataḥ || 26 ||
[Analyze grammar]

atra sākṣātsvayaṃ devo viṣṇurvasati sādaraḥ |
tasmādvarṇayituṃ śakyo mahimā na hi mānavaiḥ || 27 ||
[Analyze grammar]

āṣāḍhe śukla pakṣasya ekādaśyāṃ dvijottama |
tasya sāṃvatsarī yātrā kartavyā tu vidhānataḥ || 28 ||
[Analyze grammar]

svargadvāre naraḥ snātvā dṛṣṭvā dharmahariṃ vibhum |
sarvapāpaviśuddhātmā viṣṇuloke vasetsadā || 29 ||
[Analyze grammar]

tasmāddakṣiṇadigbhāge svarṇasya khaniruttamā |
yatra cakre svarṇavṛṣṭiṃ kubero raghujādbhayāt || 30 ||
[Analyze grammar]

vyāsa uvāca |
bhagavanbrūhi tattvajña svarṇavṛṣṭirabhūtkatham |
kuberasya kathaṃ bhītirutpannā raghubhūpateḥ || 31 ||
[Analyze grammar]

etatsarvaṃ samācakṣva vistarānmama suvrata |
śrutvā kathārahasyāni na tṛpyati mano mama || 32 ||
[Analyze grammar]

agastya uvāca |
śṛṇu vipra pravakṣyāmi svarṇasyotpattimuttamām |
yasya śravaṇato nṛṇāṃ jāyate vismayo mahān || 33 ||
[Analyze grammar]

āsītpurā raghupatirikṣvākukulavarddhanaḥ |
raghurnijabhujodāravīryaśāsitabhūtalaḥ || 34 ||
[Analyze grammar]

pratāpatāpitārātivargavyākhyātasadyaśāḥ |
prajāḥ pālayatā samyaktenanītimatā satā || 35 ||
[Analyze grammar]

yaśaḥpūreṇa samaliptā diśo daśa sitatviṣā |
sa cakre prauḍhavibhavasādhanāṃ vijayakramāt || 36 ||
[Analyze grammar]

nānādeśānsamākramya caturaṃgabalānvitaḥ |
bhūtāni vaśamānīya vasu jagrāha daṇḍataḥ || 37 ||
[Analyze grammar]

utkṛṣṭānnṛpatīnvīro daṃḍayitvā balādhikān |
ratnāni vividhānyāśu jagrāhātibalastadā || 38 ||
[Analyze grammar]

sa vijitya diśaḥ sarvā gṛhītvā ratnasaṃcayam |
ayodhyāmāgato rājā rājadhānīṃ ca tāṃ śubhām || 39 ||
[Analyze grammar]

tatrāgatya ca kākutstho yajñāyotsukamānasaḥ |
cakāra nirmalāṃ buddhiṃ nijavaṃśocitakriyāma || 40 ||
[Analyze grammar]

vasiṣṭhaṃ munimājñāya vāmadevaṃ ca kaśyapam || 41 ||
[Analyze grammar]

anyānapi muniśreṣṭhānnānātīrthasamāśritān |
samānayadvinītena dvijavaryeṇa bhūpatiḥ || 42 ||
[Analyze grammar]

dṛṣṭvā sthitānsa tānsarvānpradīptāniva pāvakān |
tānāgatānviditvātha raghuḥ parapuraṃjayaḥ |
niścakrāma yathānyāyaṃ svayameva mahāyaśāḥ || 43 ||
[Analyze grammar]

tato vinītavatsarvānkākutstho dvijasattamān |
uvāca dharmayuktaṃ ca vacanaṃ yajñasiddhaye || 44 ||
[Analyze grammar]

raviruvāca |
munayaḥ sarva evaite yūyaṃ śṛṇuta madvacaḥ |
yajñaṃ vidhātumicchāmi tatrājñāṃ dātumarhatha || 45 ||
[Analyze grammar]

sāṃprataṃ māmako yajño yuktaḥ syānmunisattamāḥ |
etadvicāryya tattvena brūta yūyaṃ munīśvarāḥ || 46 ||
[Analyze grammar]

munaya ūcuḥ |
rājanviśvajidākhyāto yajñānāṃ yajña uttamaḥ |
sāṃprataṃ kuru taṃ yatnānmā vilaṃbaṃ vṛthā kṛthāḥ || 47 ||
[Analyze grammar]

agastya uvāca |
nṛpaścakre tato yajñaṃ viśvadigjayasaṃjñitam |
nānāsaṃbhāramadhuraṃ kṛtasarvasvadakṣiṇam || 48 ||
[Analyze grammar]

nānāvidhena dānena munisaṃtoṣaharṣakṛt |
sarvasvameva pradadau dvijebhyo bahumānataḥ || 49 ||
[Analyze grammar]

teṣu viśveṣu yāteṣu pūjiteṣu gṛhānsvakān |
bandhuṣvapi ca tuṣṭeṣu muniṣu praṇateṣu ca || 50 ||
[Analyze grammar]

tena yajñena vidhivadvihitena nareśvaraḥ |
śuśubhe śobhanācāraḥ svarge deveṃdravatkṣaṇāt || 51 ||
[Analyze grammar]

tatrāṃtare samabhyāyānmuniryamavatāṃ varaḥ |
viśvāmitramuneraṃtevāsī kautsa iti smṛtaḥ || 52 ||
[Analyze grammar]

dakṣiṇārthaṃ gurorddhīmānpāvituṃ taṃ nareśvaram |
caturdaśasuvarṇānāṃ koṭīrāhara satvaram || 53 ||
[Analyze grammar]

maddakṣiṇeti guruṇā nirbandhādyācito ruṣā |
āgataḥ sa muniḥ kautsastato yācitumādarāt |
raghuṃ bhūpālatilakaṃ dattasarvasvadakṣiṇam || 54 ||
[Analyze grammar]

tamāgatamabhipretya raghurādaratastadā |
utthāya pūjayāmāsa vidhivatsa paraṃtapaḥ |
saparyyāsīttasya sarvā mṛtpātravihitakriyā || 55 ||
[Analyze grammar]

pūjāsaṃbhāramālokya tādṛśaṃ taṃ munīśvaraḥ |
vismito'bhūnnirānando dakṣiṇā'śāṃ parityajan |
uvāca madhuraṃ vākyaṃ vākyajñānaviśāradaḥ || 56 ||
[Analyze grammar]

kautsa uvāca |
rājannabhyudayaste'stu gacchāmyanyatra sāṃpratam || 57 ||
[Analyze grammar]

gurvarthāharaṇāyaiva dattasarvasvadakṣiṇam |
tvāṃ na yāce dhanābhāvādato'nyatra vrajāmyaham || 58 ||
[Analyze grammar]

agastya uvāca |
ityuktastena muninā raghuḥ parapuraṃjayaḥ |
kṣaṇaṃ dhyātvā'bravīdenaṃ vinayādvihitāṃjaliḥ || 59 ||
[Analyze grammar]

raghuruvāca |
bhagavaṃstiṣṭha me harmye dinamekaṃ munivrata |
yāvadyatiṣye bhagavanbhavadarthārthamuccakaiḥ || 60 ||
[Analyze grammar]

agastya uvāca |
ityuktvā paramodāravaco munimudāradhīḥ |
pratasthe ca raghustatra kuberavijigīṣayā || 61 ||
[Analyze grammar]

tamāyāṃtaṃ kubero'tha vijñāpya vacanoditaiḥ |
prasannamanasaṃ cakre vṛṣṭiṃ svarṇasya cākṣayām || 62 ||
[Analyze grammar]

svarṇavṛṣṭirabhūdyatra sā svarṇakhaniruttamā |
sa muniṃ darśayāmāsa khaniṃ tena niveditām || 63 ||
[Analyze grammar]

tasmai samarpayāmāsa tāṃ raghuḥ khanimuttamām |
munīndro'pi gṛhītvāśu tato gurvarthamādarāt || 64 ||
[Analyze grammar]

rājñe nivedayāmāsa sarvamanyadguṇādhikaḥ |
varānatha dadau tuṣṭaḥ kautso matimatāṃ varaḥ || 65 ||
[Analyze grammar]

kautsa uvāca |
rājaṃllabhasva satputraṃ nijavaṃśaguṇānvitam |
iyaṃ svarṇakhanistūrṇaṃ manobhīṣṭaphalapradā || 66 ||
[Analyze grammar]

bhūyādatra paraṃ tīrthaṃ sarvapāpaharaṃ sadā |
atra snānena dānena nṛṇāṃ lakṣmīḥ prajāyate || 67 ||
[Analyze grammar]

vaiśākhe śukladvādaśyāṃ yātrā sāṃvatsarī smṛtā |
nānābhīṣṭaphalaprāptirbhūyānmadvacasā nṛṇām || 68 ||
[Analyze grammar]

agastya uvāca |
iti dattvā varānrājñe kautsaḥ saṃtuṣṭamānasaḥ |
pratasthe nijakāryārthe gurorāśramamutsukaḥ || 69 ||
[Analyze grammar]

rājā sa kṛtakṛtyo'tha śeṣaṃ saṃgṛhya taddhanam |
dvijebhyo vidhivaddattvā pālayāmāsa vai prajāḥ || 70 ||
[Analyze grammar]

evaṃ svarṇakhanerjātaṃ māhātmyaṃ ca munīśvarāt || 71 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe'yodhyāmāhātmye dharmaharisvarṇakhanimāhātmyavarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: