Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vālakhilyā ūcuḥ |
kṛṣṇaḥ provāca dharmāya dvādaśīṃ vatsasaṃjñitām |
godhūlikālasaṃyuktā dvādaśī vatsapūjane || 1 ||
[Analyze grammar]

vatsapūjā vaṭe caiva kartavyā prathame'hani |
savatsāṃ tulyavarṇāṃ ca śīlinīṃ gāṃ payasvinīm |
caṃdanādibhirālipya puṣpamālābhirarcayet || 2 ||
[Analyze grammar]

taddine tailapakvaṃ ca sthālīpakvaṃ yudhiṣṭhira |
gokṣīraṃ goghṛtaṃ caiva dadhikṣīraṃ ca varjayet || 3 ||
[Analyze grammar]

dināṃte sūryabiṃbārdhādubhayatra ghaṭīdalam |
tato nīrājanaṃ kāryyaṃ nirīkṣecca śubhā'śubham || 4 ||
[Analyze grammar]

nānādīpānprakalpyā'dau svarṇapātrādi saṃsthitān |
nīrājayeddīpapūrvaṃ nirīkṣeta śubhā'śubham || 5 ||
[Analyze grammar]

lāpayitvā sarvadīpānuttarābhimukhānnyaset |
mukhyā dīpā nava proktā anyānapi ca kalpayet || 6 ||
[Analyze grammar]

jvālā ceddakṣiṇāsaṃsthā satejaskā śikhānvitā |
sthirā cetsaukhyadā proktā viparītā tu duḥkhadā || 7 ||
[Analyze grammar]

kārtike kṛṣṇapatre tu dvādaśyādiṣu paṃcasu |
tithiṣūktaḥ pūrvarātre nṛṇāṃ nīrājanāvidhiḥ || 8 ||
[Analyze grammar]

pakṣaṃ saṃsūcayatyādirdvitīyo māsameva ca |
tṛtīya ṛtumeveha caturthastvayanaṃ tathā |
varṣaṃ tu paṃcamo dīpaḥ śubhāśubhaṃ vinirṇayet || 9 ||
[Analyze grammar]

sūryāṃśasaṃbhavā dīpā aṃdhakāravināśakāḥ |
trikāle māṃ dīpayaṃtu diśaṃtu ca śubhā'śubham || 10 ||
[Analyze grammar]

abhimaṃtrya ca maṃtreṇa tato nīrājayetkramāt || 11 ||
[Analyze grammar]

ādau devāṃstato viprānhastinaśca turaṃgamān |
jyeṣṭhāñcchreṣṭhāñjaghanyāṃśca mātṛmukhyāśca yoṣitaḥ || 12 ||
[Analyze grammar]

tato nīrājitāndīpānsvasvasthāneṣu vinyaset |
rūkṣairlakṣmīvināśaḥ syācchvetairannakṣayo bhavet |
atirakteṣu yuddhāni mṛtyuḥ kṛṣṇaśikheṣu ca || 13 ||
[Analyze grammar]

ekāṃgīnāma gopālā tayaitacca vrataṃ kṛtam |
dhanadhānyasamāyuktā jātā varṣatrayeṇa sā || 14 ||
[Analyze grammar]

tasmādgopūjanaṃ kāryaṃ dvādaśyāṃ kārtikasya tu |
etadgovratamāhātmyaṃ śrutvā kurvaṃti ye narāḥ || 15 ||
[Analyze grammar]

te govrataprabhāvena na gobhirvicyutā bhuvi |
go'parādhaḥ kṛto yaḥ syātsa vratādvilayaṃ vrajet || 16 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
kṛṣṇapakṣe caturdaśyāṃ māsi cā'śvayuje tathā |
dīpotsava samīpe tu vratametatsamācaret || 17 ||
[Analyze grammar]

prātaḥ snātvā trayodaśyāṃ kṛtvā vai daṃtadhāvanam |
trirātraniyamaṃ kṛtvā goviṃde bhaktitatparaḥ || 18 ||
[Analyze grammar]

kārya etadvratasyāṃte tathā govarddhanotsavaḥ |
trimuhūrtā'dhikā grāhyā paravedho na doṣabhāk || 19 ||
[Analyze grammar]

āśvinasyā'site pakṣe trayodaśyāṃ niśāmukhe |
yamadīpaṃ baliṃ dadyādapamṛtyurvinaśyati || 20 ||
[Analyze grammar]

purā hemanakasyaiva bālakaścā'pamṛtyutaḥ |
muktobhūdāśvine kṛṣṇatrayodaśyāṃ dayāvaśāt || 21 ||
[Analyze grammar]

dūtā ūcuḥ |
yathā na jīvitādbhraśyedīdṛśe tu mahotsave |
tathopāyaṃ brūhi yama kṛpāṃ kṛtvā'smadagrataḥ || 22 ||
[Analyze grammar]

yama uvāca |
āśvinasyā'site pakṣe trayodaśyāṃ niśāmukhe |
prativarṣaṃ tu yo dadyādgṛhadvāre sudīpakam || 23 ||
[Analyze grammar]

mantreṇā'nena bho dūtāḥ samāneyaḥ sa notsave |
prāpte'pamṛtyāvapi ca śāsanaṃ kriyatāṃ mama || 24 ||
[Analyze grammar]

mṛtyunā pāśadaṃḍābhyāṃ kālena ca mayā saha |
trayodaśyāṃ dīpadānātsūryajaḥ prīyatāmiti || 25 ||
[Analyze grammar]

mantreṇānena yo dīpaṃ dvāradeśe prayacchati |
utsave cā'pamṛtyośca bhayaṃ tasya na jāyate || 26 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
pūrvaviddhacaturdaśyāmāśvinasya sitetare |
pakṣe pratyūṣasamaye snānaṃ kuryātprayatnataḥ || 27 ||
[Analyze grammar]

aruṇodayato'nyatra riktāyāṃ snāti yo naraḥ |
tasyā'bdikabhavo dharmo naśyatyeva na saṃśayaḥ || 28 ||
[Analyze grammar]

tathā kṛṣṇacaturdaśyāmāśvine'rkodaye surāḥ |
yāminyāḥ paścime yāme tailābhyaṃgo viśiṣyate || 29 ||
[Analyze grammar]

yadā caturdaśī na syāddvidine cedvidhūdaye |
dinadvaye bhaveccā'pi tadā pūrvaiva gṛhyate || 30 ||
[Analyze grammar]

balātkārāddhaṭhādvā'pi śiṣṭatvānna karoti cet |
tailābhyaṃgaṃ caturdaśyāṃ rauravaṃ narakaṃ vrajet || 31 ||
[Analyze grammar]

taile lakṣmīrjale gaṃgā dīpāvalyāścaturdaśīm |
prātaḥsnānaṃ hi yaḥ kuryādyamalokaṃ na paśyati || 32 ||
[Analyze grammar]

apāmārgamatho tuṃbīṃ prapunnāḍamathā'param |
bhrāmayetsnānamadhye tu narakasya kṣayāya vai || 33 ||
[Analyze grammar]

vāratrayaṃ trivāraṃ ca paṭhitvā mantramuttamam || 34 ||
[Analyze grammar]

sītāloṣṭasamāyukta sakaṃṭakadalānvita |
hara pāpamapāmārga bhrāmyamāṇaḥ punaḥ punaḥ |
apāmārgaṃ prapunnāḍaṃ bhrāmayecchirasopari || 35 ||
[Analyze grammar]

snātvārdravāsasā dadyāddīpakaṃ mṛtyuputrayoḥ |
śunakau śyāmaśabalau bhrātarau yamasevakau |
tuṣṭau syātāṃ caturdaśyāṃ dīpadānena mṛtyujau || 36 ||
[Analyze grammar]

iṣṭavaṃdhujanaiḥ sārddhametatsnānaṃ samācaret |
snānāṃgatarpaṇaṃ kṛtvā yamaṃ saṃtarpayettataḥ || 37 ||
[Analyze grammar]

yamāya dharmarājāya mṛtyave cā'ntakāya ca |
vaivasvatāya kālāya sarvabhūtakṣayāya ca || 38 ||
[Analyze grammar]

auduṃbarāya dadhnāya nīlāya parameṣṭhine |
vṛkodarāya citrāya citraguptāya te namaḥ || 39 ||
[Analyze grammar]

caturdaśaite mantrāḥ syuḥ pratyekaṃ ca namo'nvitāḥ |
ekaikena tilairmiśrāndadyāttrīnudakāñjalīn || 40 ||
[Analyze grammar]

yajñopavītinā kāryaṃ prācīnāvītinā'thavā |
devatvaṃ ca pitṛtvaṃ ca yamasyā'sti dvirūpatā || 41 ||
[Analyze grammar]

jīvatpitā'pi kurvīta tarpaṇaṃ yamabhīṣmayoḥ |
narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ || 42 ||
[Analyze grammar]

atraiva lakṣmīkāmasya vidhiḥ snāne mayocyate |
iṣe bhūte ca darśe ca kārtike prathame dine || 43 ||
[Analyze grammar]

yadā snāti tadā'bhyaṃgasnānaṃ kuryādvidhūdaye |
ūrjjaśukladvitīyāyāṃ tithau ca svātiyugmage || 44 ||
[Analyze grammar]

mānavo maṃgalasnāyī naiva lakṣmyā viyujyate |
dīpairnīrājanādatra saiṣā dīpāvaliḥ smṛtā || 45 ||
[Analyze grammar]

iṃdukṣaye'pi saṃkrātau ravau pāte dinakṣaye |
atrā'bhyaṃgo na doṣāya prātaḥ pāpā'panuttaye || 46 ||
[Analyze grammar]

māṣapatrasya śākaṃ vai bhuktvā tasmindine naraḥ |
pretākhyāyāṃ caturdaśyāṃ sarvapāpaiḥ pramucyate || 47 ||
[Analyze grammar]

iṣāsitacaturdaśyāmindukṣayatithāvapi |
darśādau svātisaṃyukte tadā dīpāvalirbhavet || 48 ||
[Analyze grammar]

kuryātsaṃlagnametacca dīpotsavadinatrayam |
mahārājo baliḥ proktastuṣṭena hariṇā tathā || 49 ||
[Analyze grammar]

varaṃ yācasva bhadraṃ te yadyanmanasi vartate |
iti viṣṇuvacaḥ śrutvā balirvacanamabravīt || 50 ||
[Analyze grammar]

ātmārthaṃ kiṃ yācanīyaṃ sarvaṃ dattaṃ mayā tathā |
lokārthaṃ yācayiṣyāmi śaktaśceddehi tacca me || 51 ||
[Analyze grammar]

mayā'dya te dharā dattā vāmanacchadmarūpiṇe |
tribhiḥ padaistridivasaiḥ sā cā'krāṃtā yatastvayā || 52 ||
[Analyze grammar]

tasmādbhūmitale rājyamastu ghasratraye hare || 53 ||
[Analyze grammar]

madrājye ye dīpadānaṃ bhuvi kurvaṃti mānavāḥ |
teṣāṃ gṛhe tava strīyaṃ sadā tiṣṭhatu susthirā || 54 ||
[Analyze grammar]

mama rājye gṛhe yaiṣāmaṃdhakāraḥ patiṣyati |
lakṣmīsaṃtānāṃdhakāraḥ sadā patatu tadgṛhe || 55 ||
[Analyze grammar]

caturdaśyāṃ ca ye dīpānnarakāya dadaṃti ca |
teṣāṃ pitṛgaṇāḥ sarve narake na vasaṃti ca || 56 ||
[Analyze grammar]

balirājyaṃ samāsādya yairna dīpāvaliḥ kṛtā |
teṣāṃ gṛhe kathaṃ dīpāḥ prajvaliṣyaṃti keśava || 57 ||
[Analyze grammar]

balirājye tu ye lokāḥ śokā'nutsāhakāriṇaḥ |
teṣāṃ gṛhe sadā śokaḥ patediti na saṃśayaḥ || 58 ||
[Analyze grammar]

caturdaśītraye rājyaṃ balerastviti yācayet |
purā vāmanarūpeṇa prārthayitvā dharāmimām |
dadāvatithayeṃdrāya baliṃ pātālavāsinam || 59 ||
[Analyze grammar]

dattaṃ daityapateritthaṃ hariṇā taddinatrayam |
tasmānmahotsavaṃ cātra sarvathaiva hi kārayet || 60 ||
[Analyze grammar]

mahārātriḥ samutpannā caturdaśyāṃ munīśvarāḥ |
atastadutsavaḥ kāryaḥ śaktipūjāparāyaṇaiḥ || 61 ||
[Analyze grammar]

balirājyaṃ samāsādya yakṣagaṃdharvakinnarāḥ |
auṣadhyaśca piśācāśca maṃtrāśca maṇayastathā || 62 ||
[Analyze grammar]

sarva eva prahṛṣyaṃti nṛtyaṃti ca niśāmukhe |
tattanmaṃtrāśca siddhyaṃti balirājye na saṃśayaḥ || 63 ||
[Analyze grammar]

balirājyaṃ samāsādya yathā lokāḥ suharṣitāḥ |
tathā taddinamadhye tu lokāḥ syurharṣitā bhṛśam || 64 ||
[Analyze grammar]

tulāsaṃsthe sahasrāṃśau pradoṣe bhūtadarśayoḥ |
ulkāhastā narāḥ kuryuḥ pitṝṇāṃ mārgadarśanam || 65 ||
[Analyze grammar]

narakasthāstu ye pretāste mārgaṃ tu vratātsadā |
paśyaṃtyeva na saṃdehaḥ kāryo'tra munipuṃgavaiḥ || 66 ||
[Analyze grammar]

āśvine māsi bhūtāditithayaḥ kīrtitāstrayaḥ |
dīpadānādikāryeṣu grāhyā madhyāhnakālikāḥ || 67 ||
[Analyze grammar]

yadi syuḥ saṃgavādarvāgetāśca tithayastrayaḥ |
dīpadānādikāryeṣu kartavyāḥ pūrvasaṃyutāḥ || 68 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kaumodinyāstu māhātmyaṃ praṣṭumicchāmahe dvijāḥ |
tasmindine tu kiṃ bhojyaṃ kasya pūjāṃ tu kārayet || 69 ||
[Analyze grammar]

kimarthaṃ kriyate sā tu tasyāḥ kā devatā bhavet |
kiṃ ca tatra bhaveddeyaṃ kiṃ na deyaṃ viśeṣataḥ || 70 ||
[Analyze grammar]

praharṣaḥ ko'tra nirdiṣṭaḥ krīḍā kā'tra prakīrtitā |
dīpāvalyāḥ phalaṃ sarvaṃ vadantu ṛṣisattamāḥ || 71 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
tataḥ prabhāta samaye tvamāyāṃ tu munīśvarāḥ |
snātvā devānpitṝnbhaktyā saṃpūjyā'tha praṇamya ca || 72 ||
[Analyze grammar]

kṛtvā tu pārvaṇaśrāddhaṃ dadhikṣīraghṛtādibhiḥ |
divā tatra na bhoktavyamṛte bālāturājjanāt || 73 ||
[Analyze grammar]

tataḥ pradoṣasamaye pūjayediṃdirāṃ śubhām |
kuryānnānāvidhairvastraiḥ svacchaṃ lakṣmyāśca maṇḍapam || 74 ||
[Analyze grammar]

nānāpuṣpaiḥ pallavaiśca citraiścā'pi vicitritam |
tatra saṃpūjayellakṣmīṃ devāṃścā'pi prapūjayet || 75 ||
[Analyze grammar]

saṃpūjyā devanāryo'pi vahubhiścopacārakaiḥ |
pādasaṃvāhanaṃ kuryāllakṣmyādīnāṃ tu bhaktitaḥ || 76 ||
[Analyze grammar]

asminnahani sarve'pi viṣṇunā mocitāḥ purā |
balikārāgṛhāddevā lakṣmīścā'pi vimocitā || 77 ||
[Analyze grammar]

lakṣmyā sārddhaṃ tato devā jagmuḥ kṣīrodadhau punaḥ |
prasuptā bahukālaṃ te sukhaṃ tasmānmunīśvarāḥ || 78 ||
[Analyze grammar]

racanīyāḥ sūtragarbhāḥ paryaṃkāśca sutūlikāḥ |
dugdhaphenopamairvastrairāstṛtāśca yathādiśam || 79 ||
[Analyze grammar]

sthāpayettānsurāṃllakṣmīṃ vedaghoṣasamanvitaḥ |
lakṣmīrdaityabhayānmuktā sukhaṃ suptāṃbujodare || 80 ||
[Analyze grammar]

ato'tra vidhivatkāryā tuṣṭyai tu sukhasuptikā |
tadahni padmaśayyāṃ yaḥ padmāsaukhyavivṛddhaye || 81 ||
[Analyze grammar]

kuryāttasya gṛhaṃ muktvā tatpadmā kvā'pi na vrajet |
na kurvaṃti narā itthaṃ lakṣmyā ye sukhasuptikām || 82 ||
[Analyze grammar]

dhanacintā vihīnāste kathaṃ rātrau svapaṃti hi |
tasmātsarvaprayatnena lakṣmīṃ saṃpūjayennaraḥ || 83 ||
[Analyze grammar]

sa tu dāridryanirmuktaḥ svajātau syātpratiṣṭhitaḥ |
jātipatralaṃvagailātvakkarpūrasamanvitam || 84 ||
[Analyze grammar]

pācayitvā gavyadugdhaṃ sitāṃ dattvā yathocitām |
laḍḍukāṃstasya kurvīta tāṃśca lakṣmyai samarpayet || 85 ||
[Analyze grammar]

anyaccaturvidhaṃ bhakṣyaṃ dadyācchrīḥ prīyatāmiti |
aprabuddhe harau pūrvaṃ strībhirlakṣmīṃ prabodhayet || 86 ||
[Analyze grammar]

prabodhasamaye lakṣmīṃ bodhayitvā bhunakti yā |
pumānvā vatsaraṃ yāvallakṣmīstaṃ naiva muñcati || 87 ||
[Analyze grammar]

abhayaṃ prāpya viprebhyo viṣṇubhītāḥ suradviṣaḥ |
kṣīrābdhau tuṣṭuvurjñātvā suptāṃ padmāśritāṃ śriyam || 88 ||
[Analyze grammar]

tvaṃ jyotiḥ śrīravīndvagnividyutsauvarṇatārakāḥ |
sarveṣāṃ jyotiṣāṃ jyotirdīpajyotiḥsthite namaḥ || 89 ||
[Analyze grammar]

yā lakṣmīrdivase puṇye dīpāvalyāṃ ca bhūtale |
gavāṃ goṣṭhe tu kārtikyāṃ sā lakṣmīrvaradā mama || 90 ||
[Analyze grammar]

dīpadānaṃ tataḥ kuryātpradoṣe ca tatholmukam |
bhrāmayetsvasya śirasi sarvā'riṣṭanivāraṇam || 91 ||
[Analyze grammar]

dīpavṛkṣāstathā kāryāḥ śaktyā devagṛhādiṣu |
catuṣpathe śmaśāne ca nadīparvataveśmasu || 92 ||
[Analyze grammar]

vṛkṣamūleṣu goṣṭheṣu catvareṣu gṛheṣu ca |
vastraiḥ puṣpaiḥ śobhitavyā rājamārgasya bhūmayaḥ || 93 ||
[Analyze grammar]

sarvaṃ puramalaṃkṛtya pradoṣe tadanantaram |
brāhmaṇānbhojayitvā'dau saṃbhojya ca bubhukṣitān || 94 ||
[Analyze grammar]

alaṃkṛtena bhoktavyaṃ navavastropaśobhinā |
tato'parāhnasamaye ghoṣayennagaraṃ nṛpaḥ || 95 ||
[Analyze grammar]

adya rājyaṃ balerlokā yathecchaṃ krīḍyatāmiti |
yathecchaṃ krīḍatāṃ bālā ityājñāpya nṛpeṇa tu || 96 ||
[Analyze grammar]

tebhyo dadyātkrīḍanakaṃ tataḥ paśyecchubhāśubhya |
balirājye prakartavyaṃ yadyanmanasi vartate || 97 ||
[Analyze grammar]

jīvahiṃsā surāpānamagamyāgamanaṃ tathā |
cauryaṃ viśvāsaghātaśca paṃcaitāni munīśvarāḥ |
balirājye tu narakadvārāṇyuktāni saṃtyajet || 98 ||
[Analyze grammar]

tato'rddharātrasamaye svayaṃ rājā vrajetpuram |
avalokayituṃ ramyaṃ padbhyāmeva śanaiḥśanaiḥ |
balirājyapramodaṃ ca dṛṣṭvā svagṛhamāvrajet || 99 ||
[Analyze grammar]

evaṃ gate niśīthe ca jane nidrārddhalocane |
evaṃ nagaranārībhiḥ śūrpaḍiṃḍimavādanaiḥ |
niṣkāsyate pradṛṣṭābhiralakṣmīḥ svagṛhāṃ'gaṇāt || 100 ||
[Analyze grammar]

daṃḍaikarajanīyoge darśaḥ syāttu pare'hani |
tadā vihāya pūrvedyuḥ pare'hni sukharātrikā || 101 ||
[Analyze grammar]

ye vaiṣṇavā'vaiṣṇavāśca balirājyotsavaṃ narāḥ |
na kurvaṃti vṛthā teṣāṃ dharmāḥ syurnātra saṃśayaḥ || 102 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryātpurāṇapaṭhanādibhiḥ |
dyūtena vā hareragre gītayā vā tathaiva ca || 103 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye vatsadvādaśīyamatrayodaśīnarakacaturdaśīdīpāvalīkṛtyavarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: