Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bhūyaḥ kathaya tṛptirhi nāsti me kamalāsana |
tvadvāgamṛtapānena tṛṣā bhūyaḥ pravardhate || 1 ||
[Analyze grammar]

brahmovāca |
prātaḥ snātvā śucirbhūtvā kārtike viṣṇutatparaḥ |
devaṃ dāmodaraṃ pūjya komalaistulasīdalaiḥ |
sa tu mokṣamavāpnoti nā'tra kāryā vicāraṇā || 2 ||
[Analyze grammar]

bhaktyā virahito yastu suvarṇādibhirarcayet |
tasya pūjāṃ na gṛhṇāti nā'tra kāryā vicāraṇā || 3 ||
[Analyze grammar]

sarveṣāmapi varṇānāṃ bhaktireṣā parā smṛtā |
bhaktyā virahitaṃ karma na viṣṇoḥ priyakāraṇam || 4 ||
[Analyze grammar]

bhaktyā saṃpūjito nityaṃ tulasyāstu dalārdhataḥ |
svayaṃ pratyakṣamāyāti bhagavānharirīśvaraḥ || 5 ||
[Analyze grammar]

viṣṇudāsaḥ purā bhaktyā tulasīpūjanena ca |
viṣṇulokaṃ gataḥ śīghraṃ colo gauṇatvamāgataḥ || 6 ||
[Analyze grammar]

tulasyāḥ śṛṇu māhātmyaṃ pāpaghnaṃ puṇyavarddhanam |
yatpurā viṣṇunā proktaṃ ramāyai tadvadāmyaham || 7 ||
[Analyze grammar]

saṃprāpte kārtike māsi tulasyāḥ pūjanaṃ hareḥ |
ye kurvaṃti narā bhaktyā te yāṃti paramaṃ padam || 8 ||
[Analyze grammar]

tasmātsarvaprayatnena tulasyāḥ komalairdalaiḥ |
pūjanīyo mahābhaktyā sarvakleśavināśanaḥ || 9 ||
[Analyze grammar]

ropitā tulasī yāvatkurute mūlavistaram |
tāvadyugasahasrāṇi brahmaloke mahīyate || 10 ||
[Analyze grammar]

tulasīpatrasaṃyuktajale snānaṃ caredyadi |
sarvapāpavinirmukto modate viṣṇumaṃdire || 11 ||
[Analyze grammar]

vṛndāvanaṃ ca kurute ropaṇārthaṃ mahāmune |
tāvataiva vimuktā'gho brahmabhūyāya kalpate || 12 ||
[Analyze grammar]

tulasīkānanaṃ brahmangṛhe yasyā'vatiṣṭhate |
tadgṛhaṃ tīrthabhūtaṃ tu na yāṃti yamakiṃkarāḥ || 13 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ kāmadaṃ tulasīvanam |
ropayaṃti narāḥ śreṣṭhāste na paśyaṃti bhāskarim || 14 ||
[Analyze grammar]

tulasīkāṣṭhasaṃyuktaṃ gandhaṃ yo dhārayennaraḥ |
taddehaṃ na spṛśetpāpaṃ kriyamāṇaṃ tathaiva ca || 15 ||
[Analyze grammar]

tulasīvipinacchāyā yatra caiva bhaveddvija |
tatra śrāddhaṃ prakartavyaṃ pitṝṇāṃ tṛptihetave || 16 ||
[Analyze grammar]

yatkṛte tulasīpatraṃ karṇe śirasi dṛśyate |
yamastaṃ nekṣituṃ śaktaḥ kimu dūtā bhayaṃkarāḥ || 17 ||
[Analyze grammar]

tulasyā mahimāṃ yastu śṛṇuyānnityamādṛtaḥ |
savapāpavimuktātmā brahmalokaṃ sa gacchati || 18 ||
[Analyze grammar]

atraivodāharaṃtīmamitihāsaṃ purātanam |
tulasyā viṣaye brahmañcchravaṇātpāpanāśanam || 19 ||
[Analyze grammar]

purā kāśmīradeśe tu brāhmaṇau saṃbabhūvatuḥ |
harimedhaḥsumedhākhyau viṣṇubhaktiparāyaṇau || 20 ||
[Analyze grammar]

sarvabhūtadayāyuktau sarvatattvārthavedinau |
kadācittau dvijavarau tīrthayātrāparāyaṇau || 21 ||
[Analyze grammar]

gacchatāvekato viprau kāṃtāre śramavihvalau |
tulasīkānanaṃ tatra dadarśaturariṃdamau || 22 ||
[Analyze grammar]

tayoḥ sumedhāstaddṛṣṭvā tulasīkānanaṃ mahat |
pradakṣiṇīkṛtya tadā vavaṃde bhaktisaṃyutaḥ || 23 ||
[Analyze grammar]

dṛṣṭvaitaddharimedhāstu uvāca parayā mudā |
jñātuṃ tulasyā māhātmyaṃ tatphalaṃ ca punaḥpunaḥ || 24 ||
[Analyze grammar]

harimedhā uvāca |
kimarthaṃ vipra deveṣu tīrtheṣu ca vrateṣu ca |
sthiteṣu vipramukhyeṣu praṇāmaṃ kṛtavānasi || 25 ||
[Analyze grammar]

sumedhā uvāca |
śṛṇu vipra mahābhāga sādhu vākyamudīritam |
ātapo bādhate hyāvāṃ gatvaitadvaṭasannidhau || 26 ||
[Analyze grammar]

tasyacchāyāṃ samāśritya vakṣyāmi te yathārthataḥ |
evamuktaḥ sumedhāstu harimedhena saṃyutaḥ || 27 ||
[Analyze grammar]

vaṭaṃ jagāma dharmajño mahatkoṭarasaṃyutam |
tatra viśrāmya viprosau harimedhamuvāca ha || 28 ||
[Analyze grammar]

śrūyatāṃ vipraśārdūla tulasyāstūttamāṃ kathām |
parameśaprasādena saṃjātā yā payonidhau || 29 ||
[Analyze grammar]

purā durvāsasaḥ śāpādgataiśvarye puraṃdare |
mamaṃthuḥ kṣīrajaladhiṃ brahmādyāḥ sasurā'surāḥ || 30 ||
[Analyze grammar]

airāvataḥ kalpataruścandramāḥ kamalā tathā |
uccaiḥśravā kaustubhaśca tathā dhanvantarirhariḥ || 31 ||
[Analyze grammar]

harītakyādayaścā'pi divyā oṣadhayastathā |
ajāyanta dvijaśreṣṭha lokaśreyovidhāyakāḥ || 32 ||
[Analyze grammar]

tataḥ pīyūṣakalaśamajarāmaradāyakam |
karābhyāṃ kalaśaṃ viṣṇurdhārayansutalaṃ param |
avekṣya manasā sadyaḥ parāṃ nirvṛtimāpa ha || 33 ||
[Analyze grammar]

tasminpīyūṣakalaśa ānandāsrodabindavaḥ |
vyapataṃstulasī sadyaḥ samajāyata maṇḍalā || 34 ||
[Analyze grammar]

sarva lakṣaṇasaṃpannā sarvābharaṇabhūṣitā || 35 ||
[Analyze grammar]

tatrotpannāṃ tathā lakṣmīṃ tulasīṃ ca dadurhareḥ |
devā brahmādayaste hi jagṛhe bhagavānhariḥ || 36 ||
[Analyze grammar]

tato'tīva priyakarā tulasī jagatāṃ pateḥ || 37 ||
[Analyze grammar]

sā tu devagaṇaiḥ sarvairviṣṇuvatpūjyate priyā |
nārāyaṇo jagattrātā tulasī tasya vallabhā || 38 ||
[Analyze grammar]

tasmāttasyā namaskāro mayā vipra kṛtastataḥ |
ityevaṃ vadatastasya sumedhasya mahātmanaḥ || 39 ||
[Analyze grammar]

ārādadṛśyata mahadvimānaṃ sūryavarcasam |
tadānīṃ vaṭavṛkṣastu papāta purato mune || 40 ||
[Analyze grammar]

tathaiva tasmādvṛkṣācca puruṣau dvau vinirgatau |
dyotayaṃtau diśaḥ sarvāstejasā sūryasannibhau || 41 ||
[Analyze grammar]

praṇāmaṃ cakratustau hi harimedhasumedhayoḥ |
harimedhasumedhau tau tau dṛṣṭvā bhayavihvalau || 42 ||
[Analyze grammar]

ūcaturvismayāviṣṭau tāvubhau devasannibhau || 43 ||
[Analyze grammar]

harimedhasumedhasāvūcatuḥ |
yuvāṃ kau devasaṃkāśau bhavaṃtau sarvamaṃgalau |
maṃdāramālāṃ taruṇāṃ dhārayaṃtau tathā'marau |
namaskāryau tathā'vābhyāṃ pūjyau ca surarūpiṇau || 44 ||
[Analyze grammar]

ityuktau brāhmaṇābhyāṃ tāvūcaturvṛkṣanirgatau |
yuvāmeva pitā mātā āvayośca tathā guruḥ || 45 ||
[Analyze grammar]

baṃdhvādayastathā caiva yuvāmeva na saṃśayaḥ |
jyeṣṭha uvāca |
ahaṃ tu devalokasya āstīkonāma nāmataḥ || 46 ||
[Analyze grammar]

apsarogaṇasaṃvītaḥ kadācinnaṃdana vanam |
krīḍārthamagamaṃ cādrau viṣayāsakta cetanaḥ || 47 ||
[Analyze grammar]

remire devavanitā yathākāmaṃ mayā saha |
muktāmallikamālyāni nipetustāni yoṣitām || 48 ||
[Analyze grammar]

tapato romaśasyaiva taddṛṣṭvā kupito muniḥ |
yoṣitāṃ nā'parādhoyaṃ yāsāṃ vai parataṃtratā || 49 ||
[Analyze grammar]

ayameva durācāraḥ śāpārha iti cā'bravīt |
tvaṃ brahmarākṣaso bhūtvā vaṭavṛkṣe careti mām || 50 ||
[Analyze grammar]

prasādito mayā so'tha viśāpamapi dattavān |
tulasīpatramāhātmyaṃ viṣṇornāma tathā dvijāt || 51 ||
[Analyze grammar]

yadā śṛṇoṣi sadyastvaṃ vimuktiṃ yāsyase parām |
iti śaptastu muninā cirakālaṃ suduḥkhitaḥ || 52 ||
[Analyze grammar]

vasāmyatra vaṭe daivādbhavaddarśanato dhruvam |
muktirjātā vipraśāpāddvitīyasya kathāṃ śṛṇu || 53 ||
[Analyze grammar]

ayaṃ munivaraḥ pūrvaṃ guruśuśrūṣaṇe rataḥ |
gurorājñāmanādṛtya brahmarākṣasatāṃ gataḥ || 54 ||
[Analyze grammar]

yuṣmatprasādādadhunā brahmaśāpādvimocitaḥ |
tīrthayātrāphalaṃ caiva yuvābhyāmiha sādhitam || 55 ||
[Analyze grammar]

uttarottarapuṇyāni vardhaṃte ca dinedine |
ityuktvā tau munivarau praṇamya ca punaḥpunaḥ || 56 ||
[Analyze grammar]

tāvanujñāpya tau dhāma jagmatuḥ parayā mudā |
tatastau tīrthayātrārthaṃ paramau munipuṃgavau || 57 ||
[Analyze grammar]

śaṃsaṃtau tulasīṃ puṇyāṃ jagmaturmunipuṃgava |
evaṃ nārada māhātmyaṃ tulasyāḥ ko nu varṇayet || 58 ||
[Analyze grammar]

tasmānnārada māse'sminkārtike harituṣṭide |
kartavyā tulasīpūjā nā'tra kāryā vicāraṇā || 59 ||
[Analyze grammar]

evamaṃga vratānyeva proktāni munisattama |
upāṃgāni pravakṣyāmi vālakhilyoditāni ca || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye tulasīmāhātmyavarṇanaṃ nāmā'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: