Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
pratipadyatha cā'bhyaṃgaṃ kṛtvā nīrājanaṃ tataḥ |
suveṣaḥ satkathāgītairdānaiśca divasaṃ nayet || 1 ||
[Analyze grammar]

śaṃkarastu purā dyūtaṃ sasarja sumanoharam |
kārtike śuklapakṣe tu prathame'hani satyavat || 2 ||
[Analyze grammar]

balirājyadinasyā'pi māhātmyaṃ śṛṇu tattvataḥ |
snātavyaṃ tilatailena narairnārībhireva ca || 3 ||
[Analyze grammar]

yadi mohānna kurvīta sa yāti yamasādanam |
purā kṛtayugasyādau dānaveṃdro balirmahān || 4 ||
[Analyze grammar]

tena dattā vāmanāya bhūmiḥ svamastakānvitā |
tadānīṃ bhagavānsākṣāttuṣṭo balimuvāca ha || 5 ||
[Analyze grammar]

kārtike māsi śuklāyāṃ pratipadyāṃ yato bhavān |
bhūmiṃ me dattavānbhaktyā tena tuṣṭo'smi te'nagha || 6 ||
[Analyze grammar]

varaṃ dadāmi te rājannityuktvā'dādvaraṃ tadā |
tvannāmnaiva bhavedrājankārtikī pratipattithiḥ || 7 ||
[Analyze grammar]

etasyāṃ ye kariṣyaṃti tailasnānādikārcanam |
tadakṣayaṃ bhavedrājannātra kāryā vicāraṇā || 8 ||
[Analyze grammar]

tadāprabhṛti loke'sminprasiddhā pratipattithiḥ |
pratipatpūrvaviddhā no kartavyā tu kathaṃcana || 9 ||
[Analyze grammar]

tatrābhyaṃgaṃ na kurvīta anyathā mṛtimāpnuyāt |
pratipadyāṃ yadā darśo muhūrtapramito bhavet || 10 ||
[Analyze grammar]

māṃgalyaṃ taddine cetsyādvittādistasya naśyati |
baleśca pratipaddarśādyadi viddhaṃ bhaviṣyati || 11 ||
[Analyze grammar]

tasyāṃ yadyatha cā'rtikyaṃ nārī mohātkariṣyati |
nārīṇāṃ tatra vaidhavyaṃ prajānāṃ maraṇaṃ dhruvam || 12 ||
[Analyze grammar]

aviddhā pratipaccetsyānmuhūrtamapare'hani |
utsavādikakṛtyeṣu saiva proktā manīṣibhiḥ || 13 ||
[Analyze grammar]

pratipatsvalpamātrā'pi yadi na syātpare'hani |
pūrvaviddhā tadā kāryā kṛtā no doṣabhāgbhavet || 14 ||
[Analyze grammar]

taddine gṛhamadhye tu kuryānmūrtiṃ tadāṃgaṇe |
gomayena ca tatrā'pi dadhi tatpurataḥ kṣipet || 15 ||
[Analyze grammar]

ārtikyaṃ tatra saṃsthāpya evaṃ kuryādvidhānataḥ |
abhyaṃgaṃ ye na kurvaṃti tasyāṃ tu munipuṃgava || 16 ||
[Analyze grammar]

na māṃgalyaṃ bhavetteṣāṃ yāvatsyādvatsaraṃ dhruvam |
yo yādṛśena rūpeṇa tasyāṃ tiṣṭhecchubhe dine || 17 ||
[Analyze grammar]

āvarṣaṃ tadbhavettasya tasmānmaṃgalamācaret |
yadīcchetsvaśubhānbhogānbhoktuṃ divyānmanoharān || 18 ||
[Analyze grammar]

kuru dīpotsavaṃ ramyaṃ trayodaśyādikeṣu ca |
śaṃkaraśca bhavānī ca krīḍayā dyūtamāsthite || 19 ||
[Analyze grammar]

gauryā jitvā purā śaṃbhurnagno dyūte visarjitaḥ |
ato'rthaṃ śaṃkaro duḥkhī gaurī nityaṃ sukhasthitā || 20 ||
[Analyze grammar]

dyūtaṃ niṣiddhaṃ sarvatra hitvā pratipadaṃ budhāḥ |
prathamaṃ vijayo yasya tasya saṃvatsaraṃ sukham || 21 ||
[Analyze grammar]

bhavānyā'bhyarthitā lakṣmīrdhenurūpeṇa saṃsthitā |
prātargovarddhanaḥ pūjyo dyūtaṃ rātrau samācaret || 22 ||
[Analyze grammar]

bhūṣaṇīyāstadā gāvo varjyā vahanadohanāt || 23 ||
[Analyze grammar]

govarddhana dharā'dhāra gokulatrāṇakāraka |
viṣṇubāhukṛtocchrāya gavāṃ koṭiprado bhava || 24 ||
[Analyze grammar]

yā lakṣmīrlokapālānāṃ dhenurūpeṇa saṃsthitā |
ghṛtaṃ vahati yajñārthe mama pāpaṃ vyapohatu || 25 ||
[Analyze grammar]

agrataḥ saṃtu me gāvo gāvo me saṃtu pṛṣṭhataḥ |
gāvo me hṛdayaṃ saṃtu gavāṃ madhye vasāmyaham || 26 ||
[Analyze grammar]

iti govarddhanapūjā |
sadbhāvenaiva saṃtoṣya devānsatpuruṣānnarān |
itareṣāmannapānairvākyadānena paṃḍitān || 27 ||
[Analyze grammar]

vastraistāṃbūladhūpaiśca puṣpakarpūrakuṃkumaiḥ |
bhakṣyairuccāvacairbhojyairaṃtaḥpuranivāsinaḥ || 28 ||
[Analyze grammar]

grāmyānvṛṣabhadānaiśca sāmaṃtānnṛpatirdhanaiḥ |
padātijanasaṃghāṃśca graiveyaiḥ kaṭakaiḥ śubhaiḥ |
svanāmāṃkaiśca tānrājā toṣayetsajjanānpṛthak || 29 ||
[Analyze grammar]

yathārthaṃ toṣayitvā tu tato mallānnarāṃstathā |
vṛṣabhānmahiṣāṃścaiva yudhyamānānparaiḥ saha || 30 ||
[Analyze grammar]

rājñastathaiva yodhāṃśca padātīnsamalaṃkṛtān |
maṃcā'rūḍhaḥ svayaṃ paśyennaṭanartakacāraṇān || 31 ||
[Analyze grammar]

yuddhāpayedvāsayecca gomahiṣyādikaṃ ca yat |
vatsānākarṣayedgobhiruktipratyuktivādanāt || 32 ||
[Analyze grammar]

tato'parāhnasamaye pūrvasyāṃ diśi suvrata |
mārgapālīṃ prabadhnāti durgastaṃbhe'tha pādape || 33 ||
[Analyze grammar]

kuśakāśamayīṃ divyāṃ laṃbakairbahubhiḥ priye |
vīkṣayitvā gajānaśvānmārgapālyāstale nayet || 34 ||
[Analyze grammar]

gāvo vṛṣāṃśca mahiṣānmahiṣīrghaṭakotkaṭān |
kṛtahomairdvijeṃdraistu badhnīyānmārgapālikām || 35 ||
[Analyze grammar]

namaskāraṃ tataḥ kuryānmantreṇānena suvrata |
mārgapāli namastubhyaṃ sarvalokasukhaprade |
tale tava sukhenāśvā gajā gāvaśca saṃtu me || 36 ||
[Analyze grammar]

mārgapālītale putra yāṃti gāvo mahāvṛṣāḥ |
rājāno rājaputrāśca brāhmaṇāśca viśeṣataḥ || 37 ||
[Analyze grammar]

mārgapālī samullaṃghya nīrujaḥ sukhino hi te |
kṛtvaitatsarvameveha rātrau daityapaterbaleḥ || 38 ||
[Analyze grammar]

pūjāṃ kuryāttataḥ sākṣādbhūmau maṃḍalake kṛte |
balimālikhya daityeṃdraṃ varṇakaiḥ paṃcaraṃgakaiḥ || 39 ||
[Analyze grammar]

sarvābharaṇasaṃpūrṇaṃ viṃdhyāvalisamanvitam |
kūṣmāṃḍamayajaṃbhorumadhudānavasaṃvṛtam || 40 ||
[Analyze grammar]

saṃpūrṇaṃ kṛṣṭavadanaṃ kirīṭotkaṭakuṇḍalam |
dvibhujaṃ daityarājānaṃ kārayitvā svake punaḥ || 41 ||
[Analyze grammar]

gṛhasya madhye śālāyāṃ viśālāyāṃ tato'rcayet |
mātṛbhrātṛjanaiḥ sārddhaṃ saṃtuṣṭo bandhubhiḥ saha || 42 ||
[Analyze grammar]

kamalaiḥ kumudaiḥ puṣpaiḥ kahlārai raktakotpalaiḥ |
gandhapuṣpānnanaivedyaiḥ sakṣīrairguḍapāyasaiḥ || 43 ||
[Analyze grammar]

madyamāṃsasurālehyacoṣyabhakṣyopahārakaiḥ |
mantreṇā'nena rājeṃdra samantrī sapurohitaḥ |
pūjāṃ kariṣyate yo vai saukhyaṃ syāttasya vatsaram || 44 ||
[Analyze grammar]

balirāja namatubhyaṃ virocanasuta prabho |
bhaviṣyeṃdra surārāte pūjeyaṃ pratigṛhyatām || 45 ||
[Analyze grammar]

evaṃ pūjāvidhānena rātrau jāgaraṇaṃ tataḥ |
kārayedvai kṣaṇaṃ rātrau naṭanṛtyakathānakaiḥ || 46 ||
[Analyze grammar]

lokaścāpi gṛhasyāṃte saparyāṃ śuklataṃdulaiḥ |
saṃsthāpya balirājānaṃ phalaiḥ puṣpaiḥ prapūjayet || 47 ||
[Analyze grammar]

balimuddiśya vai tatra kāryaṃ sarva ca suvrata |
yāni yānyakṣayāṇyāhurmunayastattvadarśinaḥ || 48 ||
[Analyze grammar]

yadatra dīyate dānaṃ svalpaṃ vā yadi vā bahu |
tadakṣayaṃ bhavetsarvaṃ viṣṇoḥ prītikaraṃ śubham || 49 ||
[Analyze grammar]

rātrau ye na kariṣyaṃti tava pūjāṃ bale narāḥ |
teṣāṃ ca śrotriyo dharmaḥ sarvastvāmupatiṣṭhatu || 50 ||
[Analyze grammar]

viṣṇunā ca svayaṃ vatsa tuṣṭena balaye punaḥ |
upakārakaraṃ dattamasurāṇāṃ mahotsavam || 51 ||
[Analyze grammar]

ekamevamahorātraṃ varṣevarṣe ca kārtike |
dattaṃ dānavarājasya ādarśamiva bhūtale || 52 ||
[Analyze grammar]

yaḥ karoti nṛpo rājye tasya vyādhibhayaṃ kutaḥ |
subhikṣaṃ kṣemamārogyaṃ tasya saṃpadanuttamā || 53 ||
[Analyze grammar]

nīrujaśca janāḥ sarve sarvopadravavarjitāḥ || 54 ||
[Analyze grammar]

kaumudī kriyate yasmādbhāvaṃ kartuṃ mahītale |
yo yādṛśena bhāvena tiṣṭhatyasyāṃ ca suvrata |
harṣaduḥkhādibhāvena tasya varṣaṃ prayāti hi || 55 ||
[Analyze grammar]

rudite roditaṃ varṣaṃ prahṛṣṭe tu praharṣitam |
bhuktau bhogyaṃ bhavedvarṣaṃ svasthe svasthaṃ bhaviṣyati || 56 ||
[Analyze grammar]

vaiṣṇavī dānavī ceyaṃ tithiḥ proktā ca kārtike || 57 ||
[Analyze grammar]

dīpotsavaṃ janitasarvajanapramodaṃ kurvaṃti ye śubhatayā valirājapūjām |
dānopabhogasukhabuddhimatāṃ kulānāṃ harṣaṃ prayāti sakalaṃ pramudā ca varṣam || 58 ||
[Analyze grammar]

balipūjāṃ vidhāyaivaṃ paścādgokrīḍanaṃ caret || 59 ||
[Analyze grammar]

gavāṃ krīḍādine yatra rātrau dṛśyeta candramāḥ |
somo rājā paśūnhaṃti surabhīpūjakāṃstathā || 60 ||
[Analyze grammar]

pratipaddarśasaṃyoge krīḍanaṃ tu gavāṃ matam |
paraviddhāsu yaḥ kuryātputradāradhanakṣayaḥ || 61 ||
[Analyze grammar]

alaṃkāryāstadā gāvo gogrāsādibhirarcitāḥ |
gītavāditranirghoṣairnayennagarabāhyataḥ |
ānīya ca tataḥ paścātkuryānnīrājanāvidhim || 62 ||
[Analyze grammar]

atha cetpratipatsvalpā nārī nīrājanaṃ caret |
dvitīyāyāṃ tataḥ kuryātsāyaṃ maṃgalamālikāḥ || 63 ||
[Analyze grammar]

evaṃ nīrājanaṃ kṛtvā sarvapāpaiḥ pramucyate |
pratipatpūrvaviddhaiva yaṣṭikākarṣaṇe bhavet || 64 ||
[Analyze grammar]

kuśakāśamayīṃ kuryādyaṣṭikāṃ sudṛḍhāṃ navām |
devadvāre nṛpadvāre'thavā'neyā catuṣpathe || 65 ||
[Analyze grammar]

tāmekato rājaputrā hīnavarṇāstathaikataḥ |
gṛhītvā karṣayeyuste yathāsāraṃ muhurmuhuḥ || 66 ||
[Analyze grammar]

samasaṃkhyā dvayoḥ kāryā sarve'pi balavattarāḥ |
jayo'tra hīnajātīnāṃ jayo rājñastu vatsaram || 67 ||
[Analyze grammar]

ubhayoḥ pṛṣṭhataḥ kāryā rekhā tatkarṣakopari |
rekhāṃte yo nayettasya jayo bhavati nā'nyathā || 68 ||
[Analyze grammar]

jayacihnamidaṃ rājā nidadhīta prayatnataḥ || 69 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikaśuklapratipanmāhātmyavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: