Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
bhagavansarvabhūteṣu sarvadharmaviśārada |
agnitīrthasya māhātmyaṃ kṛpayā vada me pitaḥ || 1 ||
[Analyze grammar]

śiva uvāca |
atiguhyatamaṃ tīrthaṃ sarvatīrthaniṣevitam |
saṃkṣepātkathayāmyetattavādaravaśādaham || 2 ||
[Analyze grammar]

mahāpātakino ye ca atipātakinastathā |
snānamātreṇa śuddhyaṃti vināyāsena putraka || 3 ||
[Analyze grammar]

prāyaścittena yatpāpaṃ na gacchenmaraṇāṃtikam |
snānamātreṇa tīrthasya pāvakasya viśuddhyati || 4 ||
[Analyze grammar]

atyaṃtamalasaṃbaddhaṃ yathā śuddhyati hāṭakam |
tathāgnitīrthamāsādya dehī pāpairviśuddhyati || 5 ||
[Analyze grammar]

kuśāgreṇodabiṃduṃ ca pītvā varṣatrayaṃ naraḥ |
anyakṣetre tapaḥ kṛtvā tadatra snānamātrataḥ || 6 ||
[Analyze grammar]

brāhmaṇānbhojayitvāsminyathāvibhavasaṃbhavaiḥ |
daridratā kule teṣāṃ na kadācitprajāyate || 7 ||
[Analyze grammar]

upavāsena yaḥ prāṇānvahnitīrthe tyajennaraḥ |
sa bhittvā sūryalokādīnviṣṇulokaṃ prapadyate || 8 ||
[Analyze grammar]

cāṃdrāyaṇasahasraistu kṛcchraiḥ koṭibhireva ca |
yatphalaṃ labhate martyastatsnānādvahnitīrthataḥ || 9 ||
[Analyze grammar]

paṃcadhā ye prakurvaṃti pāpamasminṣaḍānana |
japena pavanāyāmairviśuddhiriti me matiḥ || 10 ||
[Analyze grammar]

jñānena mohavaśataḥ pāpaṃ kurvanti ye'dhamāḥ |
paiśācīṃ yonimāyāmati yāvadiṃdrāścaturdaśa || 11 ||
[Analyze grammar]

anāśramī cāśramī vā yāvaddehasyadhāraṇam |
na tīrthe pāvake kuryātpātakaṃ buddhipūrvakam || 12 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ saṃdhyā devārcanaṃ tathā |
atrānaṃtaguṇaṃ proktamanyatīrthātṣaḍānana || 13 ||
[Analyze grammar]

bahūni saṃti tīrthāni pāvanāni mahāṃtyapi |
vahnitīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 14 ||
[Analyze grammar]

na brahmā na śivaḥ śeṣo na devā na ca tāpasāḥ |
śaknuvaṃti phalaṃ nālaṃ vaktuṃ pāvakatīrthajam || 15 ||
[Analyze grammar]

kiṃ teṣāṃ bahubhiryajñaiḥ kiṃ dānairniyamairyamaiḥ |
yeṣāṃ pāvakatīrthe'sminsnānaṃ daśadinaṃ bhavet || 16 ||
[Analyze grammar]

upavāsena yaḥ prāṇānvahnitīrthe jayennaraḥ |
upavāsatrayaṃ kṛtvā pūjayitvā janārddanam |
naraḥ pāvakatīrthe'sminsa bhavetpāvakopamaḥ || 17 ||
[Analyze grammar]

śilāpaṃcakamadhyasthaṃ sānnidhyaṃ nityadā hareḥ |
tatraiva pāvakaṃ tīrthaṃ sarvapāpapraṇāśanam || 18 ||
[Analyze grammar]

skaṃda uvāca |
kathaṃ tatra śilāḥ paṃca kena vā tatra nirmitāḥ |
kiṃ puṇyaṃ kiṃ phalaṃ tāsāṃ vaktumarhasyaśeṣataḥ || 19 ||
[Analyze grammar]

śiva uvāca |
nāradī nārasiṃhī ca vārāhī gāruḍī tathā |
mārkaṃḍeyīti vikhyātāḥ śilāḥ sarvārthasiddhidāḥ || 20 ||
[Analyze grammar]

nārado bhagavāṃstepe tapaḥ paramadāruṇam |
darśanārthaṃ mahāviṣṇoḥ śilāyāṃ vāyubhojanaḥ || 21 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi śilāyāṃ vṛkṣavṛttimān |
tadāsau bhagavānviṣṇustatra brāhmaṇarūpadhṛk || 22 ||
[Analyze grammar]

jagāma puratastasya kṛpayā munisattamam |
uvāca vacanaṃ cāru kimiti kliśyate hyṛṣe |
kiṃ vā tavepsitaṃ brūhi tapasā kṣīṇakalmaṣa || 23 ||
[Analyze grammar]

nārada uvāca |
ko bhavānvijane'raṇye mamānugrahatatparaḥ |
manaḥ prasannatāmeti darśanātte dvijottama || 24 ||
[Analyze grammar]

ityukto nāradenāsau śaṃkhacakragadādharaḥ |
pītāṃbaralasatpadmavanamālāvibhūṣaṇaḥ || 25 ||
[Analyze grammar]

śrīvatsakaustubhabhrājatkamalāvimalālayaḥ |
sunaṃdanapramukhyaiḥ sa stūyamāno janārddanaḥ || 26 ||
[Analyze grammar]

darśayāmāsa rūpaṃ svaṃ nāradāya kṛpārditaḥ |
taṃ dṛṣṭvā sahasotthāya tanuṃ prāṇa ivāgataḥ || 27 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā namaskṛtya punaḥ punaḥ |
tuṣṭāva praṇato bhūtvā jagatāmīśvareśvaram || 28 ||
[Analyze grammar]

nārada uvāca |
yaḥ sarvasākṣī jagatāmadhīśvaro bhaktecchayā jātaśarīrasaṃpadaḥ |
kṛpāmahāṃbhonidhirāśritānāṃ prasīdatāṃ pāvanadivyamūrtiḥ || 29 ||
[Analyze grammar]

hitāya lokasya satāṃ punarmanaḥ sutoṣaṇāyāciramutkalādibhiḥ |
prasannalīlāhasitāvalokanaḥ prasīdatāṃ sattvanikāyamūrtimān || 30 ||
[Analyze grammar]

kaṃdarppalāvaṇyavilāsasuṃdaraḥ prasannagaṃbhīragireṃdirotsavaḥ |
svamāśritānāṃ varakalpapādapaḥ prasīdatāṃ dīnadayārdramānasaḥ || 31 ||
[Analyze grammar]

yadaṃghripadmārcananirmalāṃtarā jñānāsinā śātitabaṃdhahetavaḥ |
vidaṃti yadbrahmasukhaṃ gataklamāḥ prasīdatāṃ dīnadayārdramānasaḥ || 32 ||
[Analyze grammar]

saṃsāravārāṃnidhibaddhaseturyaḥ sṛṣṭipālāṃtavidhānahetuḥ |
upāṃtanāmā guṇalabdhamūrtiḥ prasīdatāṃ brahmasukhānubhūtiḥ || 33 ||
[Analyze grammar]

ya iṃdriyādhiṣṭhitabhūtasūkṣmādvikāsaheturdyutimadvariṣṭhaḥ |
jīvātmatāṃ gacchati māyayā svayā sa eka īśo bhagavānprasīdatām || 34 ||
[Analyze grammar]

svadṛgguṇairyena vilipyate mahānguṇāśrayaṃ yena ca pāñcabhautikam |
eko'pi nānāguṇasaṃprayuktaḥ prasīdatāṃ dīnadayāluvaryaḥ || 35 ||
[Analyze grammar]

yasyānuvartino devā vipadāṃ padamaṃbudhim |
kṛtvā vatsapadaṃ svarge nirātaṃkā vasaṃti hi || 36 ||
[Analyze grammar]

namaste vāsudevāya namaḥ saṃkarṣaṇāya ca |
pradyumnāyāniruddhāya sarvabhūtātmane namaḥ || 37 ||
[Analyze grammar]

adya me jīvitaṃ dhanyamadya me saphalaṃ tapaḥ |
adya me saphalaṃ jñānaṃ darśanātte janārdana || 38 ||
[Analyze grammar]

śrībhagavānuvāca |
tuṣṭo'haṃ tapasānena stotreṇa tava nārada |
tvatto bhakto na me kaścittriṣu lokeṣu vidyate || 39 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te varado'haṃ tavāgrataḥ |
maddarśanātte kāmaḥ syātsaṃsiddho viddhi nārada || 40 ||
[Analyze grammar]

nārada uvāca |
 varado yadi me deva varārho yadi vāpyaham |
bhaktiṃ tava padāṃbhoje niścalāṃ dehi me vibho || 41 ||
[Analyze grammar]

pacchilāsannidhānaṃ ca na tyājyaṃ te kadācana |
mattīrthadarśanātsparśātsnānādācamanāttathā |
dehairna yujyate deyastatīyastu varo mama || 42 ||
[Analyze grammar]

śrībhagavānuvāca |
evamastu tava snehāttava tīrthe vasāmyaham |
carācarāṇāṃ jaṃtūnāṃ videhāya na saṃśayaḥ || 43 ||
[Analyze grammar]

evamuktvā hariḥ sākṣāttatraivāṃtaradhīyata |
nārado'pi mahātejā dināni katicitsaha |
badarīmāvasanhṛṣṭo yayau madhupurīṃ tataḥ || 44 ||
[Analyze grammar]

skaṃda uvāca |
mārkaṃḍeyaśilāyāstu mahimānaṃ vadasva me |
kiṃ puṇyaṃ kiṃ phalaṃ tasyāḥ saṃjñā ca tādṛśī katham || 45 ||
[Analyze grammar]

śiva uvāca |
purā tretāyugasyāṃte mṛkaṃḍutanayo mahān |
svalpāyuṣaṃ nijaṃ jñātvā jajāpa paramaṃ japam || 46 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa pūjito hariravyayaḥ |
saptakalpāyuṣaṃ jñātvā tatraivāṃtarato yayau || 47 ||
[Analyze grammar]

mārkaṃḍeyastataḥ śrutvā tīrthāṭanapariśramam |
darśanaṃ nāradasyāsīnmathurāyāṃ ṣaḍānana || 48 ||
[Analyze grammar]

pūjito vaṃditastena nārado munisattamaḥ |
kathayāmāsa māhātmyaṃ badaryā yatra keśavaḥ || 49 ||
[Analyze grammar]

nārada uvāca |
kimiti kliśyate sādho tīrthāṭanapariśramaiḥ |
badaryākhyaṃ mahākṣetraṃ sānnidhyaṃ nityadā hareḥ || 50 ||
[Analyze grammar]

tatra yāhi yatra sākṣāddhariṃ paśyasi cakṣuṣā |
tacchrutvā vismayopeto viśālāmāyayāvṛṣiḥ || 51 ||
[Analyze grammar]

snātvā śilāmupaviśañjajāpāṣṭākṣaraṃ param |
tataḥprasanno bhagavāṃstrirātryaṃte janārdanaḥ || 52 ||
[Analyze grammar]

śaṃkhacakragadāpadmavanamālāvibhūṣaṇam |
taṃ dṛṣṭvā sahasotthāya premagadgadayā girā |
tuṣṭāva praṇato bhūtvā mārkaṃḍeyo janārdanam || 53 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
aśāśvate ca saṃsāre sāre te caraṇāṃbuje |
samuddhāraḥ kathaṃ nṛṇāṃ trāhi māṃ parameśvara || 54 ||
[Analyze grammar]

tāpatrayapariśrāṃtamanekājñānajṛṃbhitam |
saṃsārakuhare bhrāṃtaṃ trāhi māṃ kṛpayā'cyuta || 55 ||
[Analyze grammar]

anekayoniyaṃtreṣu niḥsṛtestanuvedanām |
garbhavāsakṛtāṃ prāptaṃ trāhi māṃ karuṇāṃbudhe || 56 ||
[Analyze grammar]

kṛmibhakṣitasarvāṃgaṃ kṣutpipāsākulaṃ ca hi |
āṃtramālākulegarbhe trāhi māṃ madhusūdana || 57 ||
[Analyze grammar]

amedhyādibhirāliptaṃ niśceṣṭaśramamākulam |
smaraṃtaṃ nijakarmotthaṃ trāhi māṃ madhusūdana || 58 ||
[Analyze grammar]

vacanādānaniḥśvāsāśaktaṃ bhayamupāgatam |
garbhavāsamahāduḥkhaṃ trāhi māṃ madhusūdana || 59 ||
[Analyze grammar]

jarāmaraṇabālyādiduḥkhasaṃsārapīḍitam |
duḥkhābdhau sukhabuddhiṃ māṃ kṛpāsiṃdho prapālaya || 60 ||
[Analyze grammar]

kadācitkṛmitāṃ prāptaṃ kadācitsvedajanmitām |
kadācidudbhijjatvaṃ ca kadācinnaratāṃ gatam || 61 ||
[Analyze grammar]

sarvayonisamāpannaṃ vipannaṃ vigataprabham |
anāthaṃ tvāṃ samāpannaṃ trāhi māṃ kṛpayā'cyuta || 62 ||
[Analyze grammar]

evaṃ stutastataḥ kṛṣṇo mārkaṇḍeyena dhīmatā |
prītastamāha viprarṣe varaṃ me vriyatāmiti || 63 ||
[Analyze grammar]

śrīmārkaṃḍeya uvāca |
yadi tuṣṭo bhavānmahyaṃ bhagavandīnavatsala |
niścalāṃ dehi me bhaktiṃ pūjāyāṃ darśane tava |
śilāyāṃ tava sānnidhyameṣa eva varo mama || 64 ||
[Analyze grammar]

sūta uvāca |
tathetyuktvā mahāviṣṇuryayāvaṃtarhitaṃ dvija |
mārkaṃḍeyastatastuṣṭo jagāma piturāśramam || 65 ||
[Analyze grammar]

upasthānamidaṃ puṇyaṃ sarvapāpapraṇāśanam |
śṛṇuyācchrāvayenmartyo govinde labhate gatim || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śivakārtikeyasaṃvāde agnitīrthanāradaśilāmārkaṇḍeyaśilāmāhātmyavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: