Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
itthaṃ prabodhitastena nāradena kṣitīśvaraḥ |
tuṣṭāva jagatāṃ nāthaṃ vacobhiḥ karuṇānvitam || 1 ||
[Analyze grammar]

indradyumna uvāca |
tvadaṃghripāthojayugaṃ murāre nopāsitaṃ janmasu pūrvajeṣu |
tatkarmaṇāṃ dāruṇapākabhājaṃ dīnaṃ paritrāhi kṛpāṃbudhe mām || 2 ||
[Analyze grammar]

kva nirmalaṃ tvaccaraṇābjayugmaṃ viriṃcirudreṃdrakirīṭamagnam |
kvāhaṃ kudīnaḥ śakṛdasramāṃsamūtrāsthisaṃghaiḥ pihitastvacā vai || 3 ||
[Analyze grammar]

asārasaṃsāraparibhrameṇa śramāturastvāṃ kathamīśa jāne |
jānaṃti te tvāṃ khalu devadeva yeṣāṃ bhavo duḥkhabhavaprakāśaḥ || 4 ||
[Analyze grammar]

prabho mayā duḥkhamanekajanmapāpārjitaṃ bhuktamanekabhāvam |
śubhārjito yaḥ sukhaleśabhāvo nidarśanaṃ yanmadhupṛktatikte || 5 ||
[Analyze grammar]

yadeva saukhyānubhavāya deva karmārjito me viṣayopabhogaḥ |
sa eva duḥkhaṃ pariṇāmato me na madvidho duḥkhijano'sti cānyaḥ || 6 ||
[Analyze grammar]

vibho yadi tvāṃ manasāpi pūrvamupāstamanyadviṣamekṣaṇo'ham |
kathaṃ tadālapsyamanekajanma punaḥ punarbhogyamaśeṣaduḥkham || 7 ||
[Analyze grammar]

vibhutvadāsatvapitṛtvaputrapriyatvamātṛtvadhanitvabhāvaiḥ |
vadhyatvahiṃsratvapatitvajāyābhāvaiśca tiryaktvasurādibhāvaiḥ || 8 ||
[Analyze grammar]

nīcorddhabhāvaṃ bahuśaḥ sakṛdvā bhavāṃgaṇe'smiṃnluṭhatānubhūtam |
na vā murāre tava pādapadmadūrībhavasyeṣṭaphalaṃ hi caitat || 9 ||
[Analyze grammar]

kośaṃ balaṃ caitadaśeṣapṛthivīdhanairvṛtaṃ yauvanarūparūpyaḥ |
mano'nukūlāḥ śataśaḥ striyaśca niṣkaṃṭakaṃ me nṛpamaṃḍalaṃ ca || 10 ||
[Analyze grammar]

sāmrājyatā cāpi bharo mahānme tvajjñānahīsya paśorivāyam |
bhārāvatāraṃ kuru me kṛpābdhe sadaiva tatrodita khedayogaḥ || 11 ||
[Analyze grammar]

dīnānukaṃpinkariṇo vimuktiḥ kṛtā vibho tvatsmṛtimātrakeṇa |
bhrāṃtaṃ ghaṭīyaṃtravadatra nātha māṃ trātumarhasyanukaṃpibhāvāt || 12 ||
[Analyze grammar]

na me tvadanyaḥ khalu bandhuratra pravāhavibhraṣṭatarusvabhāve |
pāpīyasī buddhirupetabhāvā snehānubandhā viṣaye'bhibhedyā || 13 ||
[Analyze grammar]

aharniśaṃ me tava pādapadmānnāpaitu matprārthitametadeva |
tvāṃ saccidānaṃdasupūrṇasiṃdhuṃ prāptāstu ye janmasahasrabhāgyaiḥ || 14 ||
[Analyze grammar]

kiṃ te hi paśyaṃti lavaikasaukhyamanekaduḥkhaṃ viṣayendrajālam |
kva bandhanaṃ karmabhiriṣṭaleśaduḥkhākaragraṃthiśatairabhedyam || 15 ||
[Analyze grammar]

anaṃtamādyaṃtavihīnamekamānaṃdadaṃ tvatpadapaṃkajaṃ kva |
māyāṃbudhau te mamatā bhramau ca kukarmanakrāyitagartamadhye || 16 ||
[Analyze grammar]

nirāśrayaṃ me patitaṃ vilāsakaṭākṣapātena nayādya tīram |
svakāryasaṃsādhanayāśritānāṃ saṃpādanāyeṣṭavidherajasram || 17 ||
[Analyze grammar]

bhrāmyaṃtamātmīyahitaṃ visṛjya māṃ trāhi mūḍhaṃ sahajānukaṃpin |
kṣudrāya kāryāya bahu bhramaṃtamaprāpya mūlaṃ parameśvaraṃ tvām || 18 ||
[Analyze grammar]

oṃ āyāsapātraṃ paramaṃ sudīnaṃ māṃ trāhi viṣṇo jagadekavaṃdya |
vedāṃtavedyāvyaya viśvanātha tatvamīśiṣe haṃtumaghaugharāśīn || 19 ||
[Analyze grammar]

taṃ tvāṃ parityajya sukhaikahetuṃ kṣudrāśayaṃ māṃ paripāhi viṣṇo |
prasupta eṣo'khilabhūtasaṃghaścaturvidho yatkṛtamoharātrau || 20 ||
[Analyze grammar]

tvajñānabhānūdayametya cāṃte prabodhyate tvāṃ śaraṇaṃ prapadye |
tvameka evākhilalokakarttā phaṇāsahasraiḥ parivītamūrtiḥ || 21 ||
[Analyze grammar]

paryāyavṛttyā balināṃ variṣṭha tvāmiśitāraṃ śaraṇaṃ prapadye |
yayā sṛjasyatsi jagaṃti nātha vakṣaḥsarojāsanayā svaśaktyā || 22 ||
[Analyze grammar]

tāṃ bhadrarūpāṃ jagadāśrayāṃ te devāraṇiṃ pādayuge nato'smi |
yadaṃśujālapratisṛṣṭametadbrahmāṃḍajālaṃ karasaṃgi nātha || 23 ||
[Analyze grammar]

sudarśanaṃ daityabalasya haṃtṛ cakrābhidhaṃ tvāṃ praṇataḥ sudarśanam |
stutvetthaṃ nṛpatiśreṣṭhaḥ sāṣṭāṃga praṇanāma saḥ || 24 ||
[Analyze grammar]

paritrāhi jagannātha magnaṃ saṃsārasāgare |
anāthabandho kṛpayā dīnaṃ māṃ tamasākulam || 25 ||
[Analyze grammar]

nārada uvāca |
jaya jaya nārāyaṇa apārabhavasāgarottāraparāyaṇa sanakasanaṃdanasanātanaprabhṛti yogivaraviciṃtyamānadivyatattva svamāyāvilasitādhyāsapariṇa mitāśeṣabhūtatattva |
tritattva tridaṇḍadhara triṇāciketatrimadhutrisuparṇopagīyamānadivyajñāna cchandomaya svāsanasuparṇapriya bhaktapriya bhaktajanaikavatsala svamāyājālavyavahitasvarūpa viśvarūpa viśvaprakāśa viśvatomukha viśvatokṣi viśvataḥśravaṇa viśvataḥpādaśirogrīva viśvahastanāsārasanātvakkeśalomaliṃga sarvalokātmaka sarvalokasukhāvaha sarvalokopakāraka sarvalokanamaskṛta līlāvilasitakoṭipadmodbhava rudreṃdramarudaśvisādhyasiddhagaṇapraṇatāśeṣasurāsuratribhuvanaguro na kasyāpi jñānagocara namaste namaste || 26 ||
[Analyze grammar]

jaiminiruvāca |
anye ca ye nṛpatayaḥ śrotriyā vedapāragāḥ |
munayo dvijāḥ kṣatriyāśca vidvāṃso vaiśyajātayaḥ || 27 ||
[Analyze grammar]

astuvanpuṇḍarīkākṣaṃ balinaṃ bhadrayā saha |
sūktaiḥ stotraiḥ purāṇaiśca kavitābhiryathā tathā || 28 ||
[Analyze grammar]

atheṃdradyumnaḥ provāca purodhasamakalmaṣam |
pūjārthaṃ vāsudevasya upacāropasaṃskṛtam || 29 ||
[Analyze grammar]

svayaṃ sa nṛpatiśreṣṭhaḥ pūjayāmāsa tānkramāt |
nāradasyopadeśena vidhinā maṃtratastathā || 30 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa balabhadramapūjayat |
yamupāsya dhruvaḥ sthānaṃ prāptavānuttamottamam || 31 ||
[Analyze grammar]

trayīprasiddhaṃ yatsūktaṃ pāvanaṃ pauruṣaṃ mahat |
tena nārāyaṇaṃ bhūpaḥ pūjayāmāsa śaktitaḥ || 32 ||
[Analyze grammar]

devyāḥ sūktena bhadrāṃ tāṃ saudarśanyā sudarśanam |
yathāsamṛddhi bhaktyā tānpūjayitvā nṛpottamaḥ || 33 ||
[Analyze grammar]

tatprītyai dvijamukhyebhyo dadau dānāni bhaktitaḥ |
tulāpuruṣadānāni mahādānāni pārthivaḥ || 34 ||
[Analyze grammar]

aśvamedhāṃgabhūtāśca koṭiśo gā dadau tadā |
alaṃkṛtāstathānyāśca dadau gā bahudakṣiṇāḥ || 35 ||
[Analyze grammar]

tāsāṃ khuroddhṛteryogādgartobhūddvijasattamāḥ |
dānāṃbunā sa pūrṇo vai tīrthamāsīnmahāphalam || 36 ||
[Analyze grammar]

tasminsnātvā pitṝndevānsaṃtarpya vidhivannaraḥ |
aśvamedhasahasrasya phalamāpnotyasaṃśayaḥ || 37 ||
[Analyze grammar]

nāmnā khyātaṃ sarastasya indradyumnasya bhūpateḥ |
nirvapatyatra piṃḍāṃśca pitṝnuddiśya mānavaḥ || 38 ||
[Analyze grammar]

kulaikaviṃśamuddhatya brahmaloke mahīyate |
nātaḥ parataraṃ tīrthaṃ hayamedhāṃgasaṃbhavāt || 39 ||
[Analyze grammar]

indradyumnasya sarasaḥ syādvā tripathagā samā |
tataḥ prāsādaghaṭanāmupacakrāma bhūpatiḥ || 40 ||
[Analyze grammar]

śubhe kāle sunakṣatre daivajñavidhicodite |
samuhūrte nāradādīnbrāhmaṇāgryānprapūjya ca || 41 ||
[Analyze grammar]

svastivācaṃ ca karmarddhiṃ vācayitvā nṛpottamaḥ |
arghyaṃ dadau jagannāthaṃ smaranprāsādaveśmani || 42 ||
[Analyze grammar]

vasudhāṃ prārthayitvā tu sthānamācaṃdratārakam |
śilpinaḥ pūjayāmāsa vāstuyāgapuraḥsaram || 43 ||
[Analyze grammar]

mahotsavaṃ tathā cakre gītavādyaiḥ prabhūtakaiḥ |
dīnānāthavipannebhyo dadau vastu yathepsitam || 44 ||
[Analyze grammar]

rājño visarjayāmāsa bahumānapuraḥsaram |
kṛtārthānavatāraṃ taṃ harerdṛṣṭvā hatāṃhasaḥ || 45 ||
[Analyze grammar]

tataḥ sa koṭiśo vittaṃ dadau pāṣāṇadārake |
āhṛtau bahudeśebhyo dṛṣadāṃ pārthivottamaḥ || 46 ||
[Analyze grammar]

uvācedaṃ mudā yuktaḥ sabhāyāṃ pṛthivīdharaḥ |
aṣṭādaśabhyo dvīpebhyo yanmayā pauruṣārjitam || 47 ||
[Analyze grammar]

tatsarvaṃ jagadīśasya prāsādāyāpavarjitam |
jaitrayātrāprasaṃgena śramo labdhastu yo mayā || 48 ||
[Analyze grammar]

saphalo'stu sa me viṣṇoḥ prāsādāyārthayogataḥ |
ataḥ paraṃ me kiṃ bhāgyaṃ carācaraguruṃ harim || 49 ||
[Analyze grammar]

prasādayiṣye saṃpattyā bhujadvaṃdvārjitaśriyā |
śrīḥ sadā puṇḍarīkākṣe śriyonugrahajā mama || 50 ||
[Analyze grammar]

kiṃ kartumīśastasyāṃ vai devadevasya cakriṇaḥ |
kaṭākṣapāto yasya syāttasya śrīḥ sarvatomukhī || 51 ||
[Analyze grammar]

aṣṭādaśātmikā devī jihvāgre cāsya nṛtyati |
yamārādhya jagannāthaṃ brahmatvaṃ prāptavānvidhiḥ || 52 ||
[Analyze grammar]

rudro maheśvaratvaṃ ca śakrastridivarājatām |
lebhe tamarcya jagatāmarcayiṣyāmi śāśvatam || 53 ||
[Analyze grammar]

jitaṃ tena tridhā rāśībhūtamaṃho mahātmanā |
sāṃgopāṃgena vidhinā yena kṛṣṇaḥ samarcitaḥ || 54 ||
[Analyze grammar]

kalevaramidaṃ kṣetraṃ yatrāhaṃkāravānvibhuḥ |
āvirbhāvatirobhāvau sthitirnityā hi yatprabhuḥ || 55 ||
[Analyze grammar]

atra sākṣādvapuṣmantaṃ saṃpūjya jagatāṃ gurum |
sākṣātkṛtārtho bhavati caturvargasya bhājanam || 56 ||
[Analyze grammar]

bahuvyayā'yāsato yā rājyaṛddhirmayārjitā |
asyaivānugrahātsā tu saphalāstu padāṃbuje || 57 ||
[Analyze grammar]

sarvopacāraiḥ paripūjya devaṃ dravyairhṛtaiḥ sāgaramekhalāyāḥ |
yāvatsamāpnoti hi karmapākaḥ sāmrājyayātrā saphalā hi māstu || 58 ||
[Analyze grammar]

kiṃ dravyajātaṃ khalu yena viṣṇuṃ nopāharetsāṃgamapetakalmaṣaḥ |
kiṃ pauruṣeyaṃ yadi vāsudevaparicchado yena na sādhito me || 59 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaimini ṛṣisaṃvāde viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: