Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
tataḥ sa pṛthivīpālastathā kṛtvāṃ'tarikṣagā |
yaduvāca girāṃ devī tadvatparicacāra ha || 1 ||
[Analyze grammar]

evaṃ dinedine yāte divyagaṃdho'nubhūyate |
pārijātaprasūnānāṃ vṛṣṭirmartyeṣu durlabhā || 2 ||
[Analyze grammar]

divyasaṃgītanādaśca gītāni rucirāṇi ca |
svargaṃgājalavṛṣṭiśca sūkṣmabiṃdusuśobhanā || 3 ||
[Analyze grammar]

airāvatādināgānāṃ madagaṃdho vanadvipaiḥ |
duḥsahaḥ sarvabhūtānāṃ sukhakāryanubhūyate || 4 ||
[Analyze grammar]

yajñārthamāgatā devāste sarve vigatajvarāḥ |
āvirbhūtaṃ hariṃ dṛṣṭvā upāsāṃcakrire dvijāḥ || 5 ||
[Analyze grammar]

yathā hi mādhavaṃ pūrvaṃ tathā taṃ viṣṇuśākhinam |
upāsanāsu devānāṃ divyacihnāni jajñire || 6 ||
[Analyze grammar]

nirvavāha svayaṃ devaḥ kramātpaṃcadaśe dine |
caturmūrtiḥ sa bhagavānyathā pūrvaṃ mayoditaḥ || 7 ||
[Analyze grammar]

tādṛgāvirbabhūvāsau yuṣmākaṃ varṇitaḥ purā |
divyasiṃhāsanagato balabhadrāsudarśanaiḥ || 8 ||
[Analyze grammar]

śaṃkhacakragadāpadmalasadbāhurjanārdanaḥ |
gadāmusalacakrābjaṃ dhārayanpannagākṛtiḥ || 9 ||
[Analyze grammar]

chatrākṛtiphaṇāsaptamukuṭojjvalakuṃḍalaḥ |
subhadrā cāruvadanā varābjābhayadhāriṇī || 10 ||
[Analyze grammar]

lakṣmīḥ prādurbabhūveyaṃ sarvacaitanyarūpiṇī |
iyaṃ kṛṣṇāvatāre hi rohiṇīgarbhasaṃbhavā || 11 ||
[Analyze grammar]

balabhadrākṛtirjātā balarūpasya ciṃtanāt |
kṣaṇaṃ na sahate sā hi moktuṃ līlāvatāriṇam || 12 ||
[Analyze grammar]

na bhedo'stīha ko viprāḥ kṛṣṇasya ca balasya ca |
ekagarbhaprasūtatvādvyavahāro'tha laukikaḥ || 13 ||
[Analyze grammar]

bhaginī baladevasyetyeṣā paurāṇikī kathā |
puṃrūpe strīsvarūpeṇa lakṣmīḥ sarvatra tiṣṭhati || 14 ||
[Analyze grammar]

puṃnāmnā bhagavānviṣṇuḥ strīnāmnā kamalālayā |
devatiryaṅmanuṣyādau vidyate na tayoḥ param || 15 ||
[Analyze grammar]

ko hyanyaḥ puṃḍarīkākṣādbhuvanāni caturdaśa |
dhārayettu phaṇāgreṇa so'naṃto balasaṃjñitaḥ || 16 ||
[Analyze grammar]

tasya śaktisvarūpeyaṃ bhaginī śrīḥ prakīrtitā |
sudarśanaṃ tu yaccakraṃ sadā viṣṇoḥ kare sthitam || 17 ||
[Analyze grammar]

śākhāgrastaṃbhamadhyasthaṃ tadrūpaṃ tatturīyakam |
evaṃ tu mūrttayastena catasro vai prakāśitāḥ || 18 ||
[Analyze grammar]

nirvṛtte bhagavadrūpe caturddhā divyarūpiṇi |
lokānāmupakārāya punarāhāṃtarikṣagā || 19 ||
[Analyze grammar]

paṭairācchādya sudṛḍhaṃ nṛpate pratimāstvimāḥ |
svaṃ svaṃ varṇaṃ prāpayāśu varṇakaiścitrakarmaṇā || 20 ||
[Analyze grammar]

nīlābhraśyāmalaṃ viṣṇuṃ śaṃkheṃdudhavalaṃ balam |
raktaṃ sudarśanaṃ cakraṃ subhadrāṃ kuṃkumāruṇām || 21 ||
[Analyze grammar]

nānālaṃkārarucirāṃ nānābhaṃgivibhāgaśaḥ |
amī dārusvarūpeṇa dṛṣṭāḥ pāpāya hetave || 22 ||
[Analyze grammar]

gopanīyā prayatnena paṭaniryāsavalkalaiḥ |
tasmātprathamamevaitāṃstarorevāsya valkalaiḥ || 23 ||
[Analyze grammar]

śilpibhiḥ karmakuśalairdṛḍhamācchādayāgrataḥ |
varṣe varṣe ca saṃskāryāḥ pūrvasaṃskāra mocanāt || 24 ||
[Analyze grammar]

ṛte valkalalepaṃ tu sa tu divyaściraṃtanaḥ |
pramādādya imaṃ lepamapanīyeta kaścana || 25 ||
[Analyze grammar]

durbhikṣaṃ marakaṃ rāṣṭre saṃtatiścāsya hīyate |
nekṣitavyāstvayā rājankadācidapavāraṇāḥ || 26 ||
[Analyze grammar]

manuṣyaiścāpi rājeṃdra dṛṣṭāḥ syurbhayahetavaḥ |
tasmātsacitrā draṣṭavyā bahulepavilepitāḥ || 27 ||
[Analyze grammar]

sucitraṃ puṇḍarīkākṣaṃ savilāsaṃ savibhramam |
dṛṣṭvā vimucyate pāpaiḥ kalpakoṭisamudbhavaiḥ || 28 ||
[Analyze grammar]

sucitrānkuru rājeṃdra citrānkāmānavāpsyati |
āvirbabhūva bhagavāṃstavānugrahakāmyayā || 29 ||
[Analyze grammar]

tava prasādājjaṃtūnāṃ caturvargaṃ pradāsyati |
nīlādrau kalpavṛkṣasya vāyavyāṃ śatahastataḥ || 30 ||
[Analyze grammar]

pradeśe sumahatsthāne prāsādaṃ sudṛḍhāyatam |
uttare narasiṃhasya sahasrakaramucchritam || 31 ||
[Analyze grammar]

kārayitvā pratiṣṭhāpya tatrainaṃ viniveśaya |
purā sthitaṃ parvate'sminyo'bhyarcayati mādhavam || 32 ||
[Analyze grammar]

nāmnā viśvāvasurnāma śabaro vaiṣṇavottamaḥ |
purodhasaḥ sakhyamāsīttena sārddhaṃ purā ca te || 33 ||
[Analyze grammar]

tayoḥ saṃtatirevāsya lepasaṃskārakarmaṇi |
niyujyatāṃ mahārāja bhaviṣyatsūtsaveṣu ca || 34 ||
[Analyze grammar]

virarāmaitadābhāṣya sā tu divyā sarasvatī |
tayopadiṣṭamākarṇya prahṛṣṭenāṃtarātmanā || 39 ||
[Analyze grammar]

veṣṭanaṃ mocayāmāsa mahāvedyā nṛpottamaḥ |
dadṛśuste tadā sarve ratnasiṃhāsane sthitam || 36 ||
[Analyze grammar]

rāmaṃ kṛṣṇaṃ subhadrāṃ ca vāsudevaṃ sudarśanam |
yathopadiṣṭalepyādisaṃskāre rucirākṛtim || 37 ||
[Analyze grammar]

kṛpayā smeravadanamunnatāyatavakṣasam |
dīnānāmuddhṛtau nāthaṃ pralaṃbabhujapaṃjaram || 38 ||
[Analyze grammar]

prabuddhapuṇḍarīkākṣaṃ hāsaśoṇāyatādharam |
paśyatāṃ dṛṣṭimātreṇa hartāraṃ pāpasaṃcayam || 39 ||
[Analyze grammar]

padmāsanasthitaṃ kṛṣṇaṃ divyālaṃkārabhūṣitam |
svatejasā parivṛtaṃ dārudehe'pi nirmalam || 40 ||
[Analyze grammar]

nīlajīmūtasaṃkāśaṃ sarvasaṃtāpanāśanam |
dadarśa baladevaṃ ca sāṭṭahāsamukhāṃbujam || 41 ||
[Analyze grammar]

phaṇāmaṇḍalavistīrṇaṃ vāruṇīghūrṇitekṣaṇam |
protthitaṃ nāgarājānaṃ pīnonnatasuvakṣasam || 42 ||
[Analyze grammar]

kiṃcinnataṃ pṛṣṭhadeśe kuṇḍalīkṛtavigraham |
agrasaṃphullakakubhaṃ kailāsaśikharaṃ yathā || 43 ||
[Analyze grammar]

halacakrābjamusaladhāriṇaṃ vanamālinam |
hārakuṇḍalakeyūrakirīṭamukuṭojjvalam || 44 ||
[Analyze grammar]

tayormadhye sthitāṃ lakṣmīṃ subhadrāṃ bhadrarūpiṇīm || 45 ||
[Analyze grammar]

sarvadevāraṇīṃ pāpasāgarottārakāriṇīm |
vikacāṃbhojavadanāṃ varābjābhayadhāriṇīm || 46 ||
[Analyze grammar]

rūpalāvaṇyavasatiṃ śobhamānāṃ prasādhanaiḥ |
kuṃkumāruṇadehāṃ tāṃ sākṣāllakṣmīmivāparām || 47 ||
[Analyze grammar]

dadarśa viṣṇorvāmasthāṃ cakraśākhāgranirmitām |
bālārkasadṛśīṃ tīkṣṇadhārāṃ tejomayīṃ dvijāḥ || 48 ||
[Analyze grammar]

tāṃ dṛṣṭvānandapāthodhi nimagnaḥ pṛthivīpatiḥ |
kartavyamūḍhaḥ svatanau svayaṃ na prababhūva ha || 49 ||
[Analyze grammar]

daramīlitanetraḥ sansṛjanbāṣpāṃbu kevalam |
kṛtāṃjalipuṭastasthau sthūṇākāro nṛpottamaḥ || 50 ||
[Analyze grammar]

uvāca taṃ munivaraḥ smitavaktraḥ kṣitīśvaram |
yadarthaṃ śramamāpannastatsāṃpratamabhūttava || 51 ||
[Analyze grammar]

pratyakṣaṃ nṛpaśārdūla ekastvaṃ bhāgyavānbhuvi |
amuṃ paśya jagannāthaṃ puṇḍarīkāyatekṣaṇam || 52 ||
[Analyze grammar]

bhaktānugrahapāthodhiṃ sarvajñānanidhiṃ harim |
yaṃ draṣṭuṃ yogino nityaṃ yataṃti yatamānasāḥ || 53 ||
[Analyze grammar]

avadhānena mahatā kṣaṇaṃ paśyanti mānavāḥ |
so'yaṃ dārumayaṃ dehaṃ samāsthāya janārdanaḥ || 54 ||
[Analyze grammar]

anugrahītuṃ tvāṃ bhūpa pratyakṣatvamupāgataḥ |
bhajainaṃ dharaṇīnāthaṃ stuhi kāruṇyasāgaram || 55 ||
[Analyze grammar]

dadāti saṃstutaḥ kāmānsarvānnṛpa manogatān || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāda ekonaviśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: