Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
rathamāruhya tau yātau yadā nāradapārthivau |
kva yātau cakratuḥ kiṃ vā tanno vada mahāmune || 1 ||
[Analyze grammar]

jaiminiruvāca |
sārddhaṃ ca vidyāpatinā purohitakanīyasā |
kṣetrāṃte nīlakaṇṭhasya samīpamupajagmatuḥ || 2 ||
[Analyze grammar]

durnimittamabhūnmārge vrajato'sya mahīkṣitaḥ |
vāmākṣibhujayoḥ spandaḥ sphuraṇaṃ ca muhurmuhuḥ || 3 ||
[Analyze grammar]

taddṛṣṭvā nṛpaśārdūlo viṣādamupasedivān |
papraccha kāraṇaṃ cāsya sarvajñānanidhiṃ munim || 4 ||
[Analyze grammar]

avyāhataṃ me sāmrājyaṃ prāptaṃ kṣetrottamaṃ tvidam |
darśanārthaṃ mādhavasya yātreyaṃ tu śubhāvahā || 5 ||
[Analyze grammar]

akāryaṃ me bhavedadya kiṃ mune brūhi tattvataḥ |
spandate vāmanetraṃ tu sphurate ca bhujo'sakṛt || 6 ||
[Analyze grammar]

tacchrutvā nāradaḥ prāha bhāvi kāryaṃ ca sūcayan |
śrāvayankuśalaṃ vākyaṃ yaduktaṃ padmayoninā || 7 ||
[Analyze grammar]

nārada uvāca |
mā bhūdviṣādaste bhūpa savighnaṃ prāyaśaḥ śubham |
vighnāṃte ca śubhaṃ puṃsāṃ punarbhāgyavatāṃ nṛpa || 8 ||
[Analyze grammar]

satyaṃ tvaṃ sārvabhaumo'si kṣetraṃ viṣṇorvapustvidam |
yātrā te'tra yadartheyaṃ so'tarddhānamupāgamat || 9 ||
[Analyze grammar]

eṣa vidyāpatirvipro dine yasmindadarśa tam |
sāyaṃkāle tato'nyedyuḥ svarṇavālukayā vṛtaḥ |
yayau pātālanilayaṃ martyaloke sudurlabhaḥ || 10 ||
[Analyze grammar]

jaiminiruvāca |
tacchrutvā ghoravacanaṃ vavrapātasamaṃ nṛpaḥ |
papāta dharaṇīpṛṣṭhe niḥsaṃjñaḥ sa dvijottamāḥ || 11 ||
[Analyze grammar]

taṃ tathā patitaṃ dṛṣṭvā purohitapurogamāḥ |
snigdhāḥ sakhāyaḥ sarve te hāhākāramupādravan || 12 ||
[Analyze grammar]

karpūraśītalaṃ vāri mukhe siktvā punaḥpunaḥ |
candanāgurukarpūraiḥ sarvāṃgaṃ lilipuśca te || 13 ||
[Analyze grammar]

cāmaraistālavṛṃtaiśca vījayāmāsurāśu tam |
nārado'pi ca saṃbhrāṃto dhārayanyogadhāraṇām || 14 ||
[Analyze grammar]

prāṇānararakṣannarapaterjānaṃstatra śubhāyatim |
so'pi rājā cirātsaṃjñāṃ lebhe yatnairanuttamaiḥ || 15 ||
[Analyze grammar]

utthāya pādayorviprā nāradasyāpatatpunaḥ |
kimakārṣaṃ mune pāpaṃ kasmiñjanmāṃtare dṛḍham || 16 ||
[Analyze grammar]

yasya pākadaśāyāṃ vai duḥkhamāsītsudāruṇam |
karmaṇā manasā vācā no dvijānāṃ gavāmapi |
aparādhaḥ kṛtaḥ kaścitsvapne'pi munipuṃgava || 17 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyaṃ karma yatparikīrtitam |
rājñastanmuniśārdūla na tyaktaṃ vai mayā kvacit || 18 ||
[Analyze grammar]

devatātithibhṛtyānāṃ pitṝṇāṃ ca mahāmune |
tathāśritānāṃ baṃdhūnāṃ nāpamānaḥ kṛto mayā || 19 ||
[Analyze grammar]

paṃcāśadaparādhā ye viṣṇorvaiṣṇavapuṃgava |
tyaktāḥ prayatnātte sarve kruddhā iva mahoragāḥ || 20 ||
[Analyze grammar]

kiṃ bhāgyaṃ caritaṃ tena purohitakanīyasā |
yaccarmacakṣuṣā dṛṣṭo bhagavānnīlamādhavaḥ || 21 ||
[Analyze grammar]

kimarthaṃ rājyavibhraṃśo jānataiṣa nvayā kṛtaḥ |
yātrāsamaya evaitatkathaṃ vā na prakīrtitam || 22 ||
[Analyze grammar]

kimarthaṃ vā śrotriyāṇāṃ sthānabhraṃśo mayā kṛtaḥ |
kathametaiḥ parityaktāścirātsaṃskṛtabhūmayaḥ || 23 ||
[Analyze grammar]

āvaṃśabhūtervṛttiryā prajābhiḥ paripālitā |
madarthaṃ sā parityaktā jīviṣyaṃti kathaṃ nu tāḥ || 24 ||
[Analyze grammar]

prāṇānna dhārayiṣyāmi na drakṣyāmi yadā harim |
eṣa me niścayo brahmanmayi naṣṭe kutaḥ prajāḥ || 25 ||
[Analyze grammar]

mune sadā sakaruṇastvaṃ māṃ śāsti śubhāśubham |
sāṃprataṃ matsutaṃ nītvā mālaveṣvabhiṣecaya || 26 ||
[Analyze grammar]

sa pālayatu nyāyena na śocaṃtu imāḥ prajāḥ |
rājāno ye samāyātāste sarvaṃ mannideśataḥ || 27 ||
[Analyze grammar]

matsūnormālaveśasya prayāṃtu vacane sthitāḥ |
prāyopaveśavidhinā ciṃtayannīlamādhavam || 28 ||
[Analyze grammar]

āyuḥśeṣaṃ kariṣyāmi saphalaṃ kṣetrasaṃsthitaḥ || 29 ||
[Analyze grammar]

jaiminiruvāca |
vilapaṃtamindrumnaṃ rājānaṃ brahmaṇaḥ sutaḥ |
utthāpya praśrayagirā sāṃtvayannidamabravīt || 30 ||
[Analyze grammar]

nārada uvāca |
rājanpaṃḍitamūrddhanyo vaiṣṇavo dhaiyasāgaraḥ |
śreyaḥ savighnaṃ satataṃ kathaṃ vā nāvadhārayeḥ || 31 ||
[Analyze grammar]

idaṃ tu paramaṃ śreyaḥ puṃso janmaśatārjitam |
śarīradhāriṇaṃ paśyeccarmacakṣurgadādharam || 32 ||
[Analyze grammar]

niraṃkuśā harerlīlā kena vāpyavadhāryate |
jīvanmukto'pyahaṃ rājaṃstallīlāṃ nātivartaye || 33 ||
[Analyze grammar]

kiyatā vaṃcito nāhaṃ dṛḍhabhakto'ntikasthitaḥ |
duratyayā tasya māyā bahujanmaśatairapi || 34 ||
[Analyze grammar]

anantā tasya māyeyaṃ durjñeyā padmayoninā |
nābhipadmāsthitenāpi nityaṃ ca stutiśālinā || 35 ||
[Analyze grammar]

svabhāva evaṃ kathitastasya māyāvino nṛpa |
viśeṣaṃ kathayāmyevaṃ tvaṃ tu bhāgyavatāṃ varaḥ || 36 ||
[Analyze grammar]

tisro'pi mūrtayastasya tvadanugrahabuddhayaḥ |
carācarāṇāṃ sraṣṭā yaḥ sākṣāllokapitāmahaḥ |
māmuvāca vrajāśu tvamiṃdradyumnasya cāṃtikam || 37 ||
[Analyze grammar]

nīlācalaṃ prayātyeṣa didṛkṣurnīlamādhavam |
antarddhānaṃ gato hyeṣa yamena prārthito vibhuḥ || 38 ||
[Analyze grammar]

na tatra śokaḥ kartavyaḥ śakyate tatra nānyathā |
vācyo madvacanādrājā paṃcamī mama saṃtatiḥ || 39 ||
[Analyze grammar]

tatkṛte paramātmānaṃ prasādya puruṣottamam |
śvetadvīpānnayiṣyāmi sahasrāṃte mahākratoḥ || 40 ||
[Analyze grammar]

indradyumnaḥ sa idānīṃ kṣetre śrīpuruṣottame |
aśvamedhasahasraistu yajanviṣṇuṃ sa tiṣṭhatu || 41 ||
[Analyze grammar]

tadaṃte dāravatanuṃ viṣṇuṃ drakṣyati cakṣuṣā |
so'vatāro hareḥ khyātiṃ tasya dvārā gamiṣyati || 42 ||
[Analyze grammar]

tadā tu tanavo viṣṇoḥ pratiṣṭhapyā mayā dhuvam |
purā sma maṇimūrtistu caturddhāvasthito hariḥ || 43 ||
[Analyze grammar]

dṛṣṭvā purodhasā tasya sākṣādagre niveditaḥ |
divyadāruvapurbhūyaścaturddhāvatariṣyati || 44 ||
[Analyze grammar]

tasmānmā vyatha rājeṃdra vāṃchā te saphalā dhruvam |
bhaviṣyati na saṃdeho nirvyalīko vaseha vai || 45 ||
[Analyze grammar]

jaiminiruvāca |
sāṃtvayitvā nināyetthaṃ rājānaṃ nāradastadā |
viśvāsapadavīṃ viprāḥ punarvākyamuvāca ha || 46 ||
[Analyze grammar]

nārada uvāca |
śaṃkhākṛteḥ kṣetravarasya cāgre yo nīlakaṇṭhaḥ khalu durgayā'ste |
yāmo vayaṃ tatra ca vājimedhakratūpayogyā susamā sthalī sā || 47 ||
[Analyze grammar]

tasyāṃ vinirmāya sahasravarṣasthirāṃ suśālāṃ hayamedhanāya |
nīlādrivāsasya nṛsiṃhamūrtiṃ dṛṣṭvā kṛtārthaṃ viracayya janma || 48 ||
[Analyze grammar]

tasyaiva mūrtiṃ pratiyātanāṃ te nityārcanīyāṃ tava pūjanīyām |
pratyakpratiṣṭhāpya samastavighnavināśahetoḥ phalabṛṃhaṇāya || 49 ||
[Analyze grammar]

ārapsyāmaḥ kratuvaraṃ munivaryairyathocitam |
vilambo'tra na hi śreyāniti paitāmahaṃ vacaḥ || 50 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: