Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ || |
kapoteśasthalī cāpi kathaṃ khyātā mahāmune |
ko vā kapotaḥ kaśceśa etanno vaktumarhasi || 1 ||
[Analyze grammar]

jaiminiruvāca |
purā kuśasthalī sā vai asevyā sarvajaṃtubhiḥ |
tīkṣṇadhāraiḥ kuśāgraistu paritaḥ kaṃṭakaiścitā || 2 ||
[Analyze grammar]

nistarurnirjalādhārā piśācavasatiryathā |
yadā pūrvaṃ bhagavato nānyo devo'pi pūjyate || 3 ||
[Analyze grammar]

pūjyaḥ syāmahamapyevaṃ spardhāsīddhūrjaṭestadā |
ciṃtayanniti tasyaiva viṣṇorbhaktau mano'dadhat || 4 ||
[Analyze grammar]

sarvanirviṣaye deśe sthitvā'haṃ niṣparigrahaḥ |
sumahattapa āsthāya toṣayiṣyāmi taṃ harim || 5 ||
[Analyze grammar]

kiṃ vadeyaṃ rameśāya kā stutiḥ śāradāpateḥ |
sarvabrahmāṃḍanāthasya kiṃ vānyattuṣṭikārakam || 6 ||
[Analyze grammar]

tasmānna bāhyaṃ vastvanyadupayogāya tasya vai |
aṃtaryāgaṃ samāsthāya nirvyalīkena cetasā || 7 ||
[Analyze grammar]

bhaktebhya ātmapradadaṃ carācaraguruṃ harim |
ārādhayiṣye sarveṣāṃ pūjyaḥ syāṃ tatprasādataḥ || 8 ||
[Analyze grammar]

tata ityabhisaṃdhāya yayau puṇyāṃ kuśasthalīm |
samīpe nīlagotrasya sarvadvaṃdvavivarjitaḥ || 9 ||
[Analyze grammar]

tatastepe tapastīvraṃ vāyubhakṣo maheśvaraḥ |
kapota iva sūkṣmo'bhūdaṣṭamūrtirapi prabhuḥ || 10 ||
[Analyze grammar]

tataḥ prasanno bhagavānaiśvaryaṃ pradadau tadā |
yenātmatulyaḥ saṃjātaḥ pūjāsaṃmānanādiṣu || 11 ||
[Analyze grammar]

tapaḥprabhāvāttasyāsītsthalī vṛndāvanopamā |
sarastaḍāgasarasī nadībhiḥ śobhitāṃtarā || 12 ||
[Analyze grammar]

nānādrumairlatābhiśca sarvartuphalapuṣpakaiḥ |
madhumattadvirephāṇāṃ jhaṃkārairmukharāśayā || 13 ||
[Analyze grammar]

nānāpakṣigaṇākīrṇā sarvajaṃtusukhāśrayā |
kapotasadṛśo jāto yataḥ sa tapasā śivaḥ || 14 ||
[Analyze grammar]

murārerājñayā so'tra kapoteśvaratāṃ gataḥ |
tadājñayā'tra vasati mṛḍānyā tryaṃbakaḥ sadā || 15 ||
[Analyze grammar]

ye'rcayanti kapoteśaṃ stuvanti praṇamaṃti vā |
nirdhūtakalmaṣāste vai prayāṃti puruṣottamam || 16 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi bilveśamahimāṃ dvijāḥ |
pātālavāsinaḥ pūrvaṃ daityā bhittvā mahītalam || 17 ||
[Analyze grammar]

upadravaṃti bhūrlokaṃ bhakṣayanti janāṃstathā |
bhārāvataraṇārthāya devakīgarbhasaṃbhavaḥ || 18 ||
[Analyze grammar]

pālayāmāsa pṛthivīṃ yadā sa bhagavānprabhuḥ |
yādavaiḥ pāṃḍavaiḥ sārddhaṃ tadā tatsthānamāgataḥ || 19 ||
[Analyze grammar]

tīrtharājasya salile snātvā taṃ nīlamādhavam |
dūrātpraṇamya manasā daityadvāramupāgataḥ || 20 ||
[Analyze grammar]

dṛṣṭvā tadvivaraṃ ghoramapraveśyaṃ tu mānavaiḥ |
bhrāṃtyā saṃmohayaṃllokānprathayañchivapūjyatām || 93 ||
[Analyze grammar]

bailvaṃ phalaṃ samādāya tatrāvāhya trilocanam |
pūjayitvā purārātiṃ tuṣṭāvāsurasūdanaḥ || 22 ||
[Analyze grammar]

śrī bhagavānuvāca |
namaste triguṇātīta guṇatrayavibhāgakṛt |
trayīmaya trayātīta trikālajñānine namaḥ || 23 ||
[Analyze grammar]

śaśisūryāgninetrāya brahmaṇyāya varātmane |
aṣṭaiśvaryanidhānāya tubhyamaṣṭātmane namaḥ || 24 ||
[Analyze grammar]

yasya rūpaṃ tamaḥpāre tamonāśanamavyayam |
ajñānānāṃ tamaśchinnaṃ tasmai vitamase namaḥ || 25 ||
[Analyze grammar]

evaṃ svamātmanātmānaṃ stutvā sa bhagavānprabhuḥ |
tasya prasādādvivaraṃ supraveśamapaśyata || 26 ||
[Analyze grammar]

tena mārgeṇa pātālaṃ sasainyo'bhyagamatprabhuḥ |
hatvā tatra balodagrāndaityānbhārāvatāraṇaḥ || 27 ||
[Analyze grammar]

punarāgamya tatraiva sthitvā sa vṛṣabhadhvajam |
saṃpūjya bhagavāndvārarodhāya sthāpayañchivam || 28 ||
[Analyze grammar]

idamāha mahābuddhirbhaktivaśyo gadādharaḥ |
dhūrjaṭe tiṣṭha prāsāde rundhāno'sura nirgamam || 29 ||
[Analyze grammar]

tvadanyaḥ kaḥ kṣamaḥ śaṃbho karbūrabalanāśane |
sthāpayitvā mahādevaṃ tato dvārāvatīṃ yayau || 30 ||
[Analyze grammar]

tataḥprabhṛti bilveśaḥ pṛthivyāṃ khyātimāgataḥ |
pūrvavidhiḥ sa bilveśaḥ kṣetrarājasya bho dvijāḥ || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā pāpahaṃtāraṃ mṛḍrānīpatimavyayam |
sarvānkāmānavāpnoti vipattiṃ dustarāṃ jayet || 32 ||
[Analyze grammar]

kapotabilveśvarayormāhātmyaṃ kathitaṃ tu vaḥ |
ataḥ paraṃ bho munayaḥ kimanyacchrotumicchatha || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: