Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

athāgastyatīrthāgastyeśvarayoḥ prabhāvaḥ |
arjuna uvāca |
śrotrāñjalibhyāṃ pītvāpi bhavadvākyāmṛtaṃ muhuḥ |
mano nopaiti me tṛptiṃ bhūyaḥ śravaṇakāṅkṣayā || 1 ||
[Analyze grammar]

kriyāsamabhihāro me tvadvākyākarṇanaiṣiṇaḥ |
manaḥ khedāya mā bhūtte karuṇābharitātmanaḥ || 2 ||
[Analyze grammar]

idānīṃ śrotumicchāmi nadyāmasyāṃ mahāmune |
kutra kutra samarthāni tīrthānyaghanibarhaṇe || 3 ||
[Analyze grammar]

kāḥ kāḥ puṇyataraṃgiṇyaḥ saṅgatā anayā mune |
kutra snānena kṛttāghā nopayāṃti yamādbhayam || 4 ||
[Analyze grammar]

harācyutādidevānāṃ puṇyānyāyatanāni ca |
yāniyāni ca puṇyāni tiṣṭhantyasyāstaṭadvaye || 5 ||
[Analyze grammar]

teṣu kṣetreṣu manujairyatphalaṃ samavāpyate |
vihitairvidhivatsnānadānādiśubhakarmabhiḥ || 6 ||
[Analyze grammar]

sopākhyānamidaṃ sarvaṃ veditaṃ vedavittama |
saṃjātā mahatī prītirvistāryācakṣva me kramāt || 7 ||
[Analyze grammar]

bharadvāja uvāca |
yatpṛṣṭaṃ bhavatā pārtha kramādvistārya kathyate |
ārabhyāgastyatīrthendrādasyāstīrthaughavaibhavam || 8 ||
[Analyze grammar]

akhaṇḍajñānarūpeṇa sarvalokahitaiṣiṇā |
surāsurāṇāṃ saṃbhāvyenāgastyena mahātmanā || 9 ||
[Analyze grammar]

vasudhāmavatīrṇāyāṃ prathamaṃ taddharādharāt |
snātvā yatra mahānadyāṃ saṃprāpnoti kṛtārthatām || 10 ||
[Analyze grammar]

agastyatīrthamityuktaṃ pāvanaṃ tajjagattraye |
tatra snānena śuddhiḥ syānmahāpātakināmapi || 11 ||
[Analyze grammar]

anekajanmācaritamahāpātakasaṃhatiṃm |
nira divi modante tatra snānaratā janāḥ || 12 ||
[Analyze grammar]

ye tatra tīrthe yatinaḥ kṛtasnānā yatendriyāḥ |
gobhūtilahiraṇyādimahādānāni kurvate || 13 ||
[Analyze grammar]

te prāpnuvanti saṃpūrṇaṃ gaṃgādvāre samāhitaiḥ |
vihitānāṃ śataguṇaṃ dānānāṃ phalamarjuna || 14 ||
[Analyze grammar]

atrāsti bhagavānīśaḥ khyāto'gastyeśasaṃjñayā |
sthāpito'gastyamuninā lokānandavidhāyinā || 15 ||
[Analyze grammar]

snātvā tasyāṃ mahānadyāṃ talliṃgaṃ pūjayanti ye |
daśānāmaśvamedhānāṃ phalaṃ saṃprāpnuvaṃti te || 16 ||
[Analyze grammar]

atha suvarṇamukharīsnānakālanirṇayaḥ |
dhanūrāśiṃ parityajya yadā makaramaṃśumān |
viśettadayanaṃ puṇyamuttaraṃ parikīrtitam || 17 ||
[Analyze grammar]

tasmindine ye niyatā nadyāṃ snātvā samāhitāḥ |
paśyanti pārvatīnāthamagastyeśaṃ surārcitam || 18 ||
[Analyze grammar]

agniṣṭomasahasrasya vājapeyaśatasya ca |
phalaṃ saṃprāpya modante divi devagaṇārcitāḥ || 19 ||
[Analyze grammar]

mṛgasaṃkramavelāyāṃ puruṣairmaṃgalārthibhiḥ |
avaśyameva kartavyamagastyeśasya darśanam || 20 ||
[Analyze grammar]

atha devarṣipitṛtīrthamāhātmyam |
aiśānyāṃ tasya tīrthasya deśe krośamite'rjuna |
asti tīrthatrayaṃ khyātaṃ devarṣipitṛnāmabhiḥ || 21 ||
[Analyze grammar]

devarṣipitarastatra muninā tena pūjitāḥ |
pradadurhṛṣṭamanasaḥ sarvānsamabhivāñchitān || 22 ||
[Analyze grammar]

tadā devarṣipitṛbhiridaṃ tīrthatrayaṃ kramāt |
asmannāmabhirīḍyaṃ syādityuktaṃ tasya sannidhau || 23 ||
[Analyze grammar]

tasmiṃstīrthatraye ye tu snātvā vihitatarpaṇāḥ |
ṛṇatrayavinirmuktāste yānti divamakṣayām || 24 ||
[Analyze grammar]

atha veṇāsuvarṇamukharīsaṃgamavarṇanam |
tataḥ prāguttarakṣoṇyāṃ yojanadvayasīmani |
prāptā suvarṇamukharī veṇānāma mahānadī || 25 ||
[Analyze grammar]

samudagrarayāghātanipātitataṭadrumā |
kulyānirgatavāḥpūrasamāplāvitakānanā || 26 ||
[Analyze grammar]

uttuṅgapulinotsaṃgakhelatkokakulākulā |
ambujāmodalolālimālālīlāravānvitā || 27 ||
[Analyze grammar]

atikramya samuttuṃgānanekāndharaṇīdharān |
prabhūtatoyarucirā suvarṇamukharīṃ gatā || 28 ||
[Analyze grammar]

nadīdvayavyatikare kṛtasnānā yathāvidhi |
daśānāmaśvamedhānāmakhaṇḍaṃ prāpnuyuḥ phalam || 29 ||
[Analyze grammar]

saṃgatā veṇayā puṇyā suvarṇamukharī nadī |
giridurgamamārgeṇa yayāvuttaravāhinī || 30 ||
[Analyze grammar]

madhyagena mahīdhrāṇāṃ mārgeṇa viṣameṇa sā |
gatvā vireje taṭinī yojanānāṃ catuṣṭayam || 31 ||
[Analyze grammar]

pūrvatastasya deśasya viṣaye sārdhayojane |
udakkūle mahānadyāḥ prāgvāhinyā manohare || 32 ||
[Analyze grammar]

agastyeśvara nāmāste khyātaṃ liṃgaṃ puradviṣaḥ |
smaraṇaṃ devamartyānāṃ samastāghanivāraṇam || 33 ||
[Analyze grammar]

tatra snātvā mahānadyāṃ ye narā niyatendriyāḥ |
paśyanti pārvatīnāthamagastyena pratiṣṭhitam || 34 ||
[Analyze grammar]

anekaiḥ pūrvajananairarjitaṃ pāpasañcayam |
te nirasya surāvāse modante kālamakṣayam || 35 ||
[Analyze grammar]

tataḥ sodaṅmukhī bhūtvā suvarṇamukharī yayau |
yojanārdhamidaṃ deśaṃ tīrthasaṃghasamanvitā || 36 ||
[Analyze grammar]

atha suvarṇamukharyā vyāghrapadāhvaya nadīsaṃgamaḥ |
tasmindeśe tu hintālatālasālamanorame |
gatā suvarṇamukharī nadī vyāghrapadāhvayā || 37 ||
[Analyze grammar]

durvārabhūriduritavinivāraṇapeśalā |
nīraṃdhatīravānīravanamaṇḍalamaṃḍitā || 38 ||
[Analyze grammar]

siddhagaṃdharvalalanā līlāgāhanaśālinī |
tapasvikanyāniḥkṣipta balipuṣpavirājitā || 39 ||
[Analyze grammar]

haṃsakāraṇḍavakrauñcakulakolāhalākulā |
prākpravāhā samāgatya śailāntaragatādhvanā || 40 ||
[Analyze grammar]

saṃgame saritostatra kṛtasnānā narottamāḥ |
samagramaśvamedhānāṃ daśānāprāpnuyuḥ phalam || 41 ||
[Analyze grammar]

atha śaṃkhatīrthavarṇanam |
tatra vyāghrapadākhyāyāstaṭe lokamalāpahe |
anaghaṃ sarvapāpaghnaṃ śaṃkhatīrthaṃ virājate || 42 ||
[Analyze grammar]

brahmarṣiniyatāvāsaṃ suragandharvasevitam |
darśanasnānapānādyairamitānandadāyakam || 43 ||
[Analyze grammar]

tatrāste bhagavānīśaḥ śaṃkheśonāma phālguna |
śaṃkhanāmnā munīṃdreṇa liṃgarūpaṃ pratiṣṭhitam || 44 ||
[Analyze grammar]

ye tatra tīrthe susnātāḥ paśyanti vṛṣavāhanam |
daśāśvamedhajaṃ puṇyaṃ labdhvā yāṃti surālayam || 45 ||
[Analyze grammar]

yuktā tayā vyāghrapadābhidhānayā gatvā tato yojanasaṃmitāṃ bhuvam |
yayau munīndrairvṛṣabhācalāṃtikaṃ saṃsevyamānā śubhanirmalodakā || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye'gastyatīrthādivividhatīrthamāhātmyavarṇanaṃnāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: