Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha sumatyākhyadvijavṛttāntaḥ |
śrīsūta uvāca |
bhobhostapodhanāḥ sarve naimiṣāraṇyavāsinaḥ |
svāmitīrthasya māhātmyaṃ bhūyo'pi pravadāmyaham || 1 ||
[Analyze grammar]

purā kirātīsaṃsargātsumatirbrāhmaṇaḥ surām |
pītavānpuṣkariṇyāṃ sa snātvā pāpādvimocitaḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sumatiḥ kasya putro'sau kathaṃ sa ca surāṃ papau |
kathaṃ kirātyāsakto'bhūtsūta paurāṇikottama || 3 ||
[Analyze grammar]

sarveṣāṃ vistarādetadvada tvaṃ kṛpayādhunā || 4 ||
[Analyze grammar]

śrīsūta uvāca |
mahārāṣṭrābhidhe deśe brāhmaṇaḥ kaścidāstikaḥ |
yajñadeva iti khyāto vedavedāṃgapāragaḥ || 5 ||
[Analyze grammar]

dayālurātitheyaśca śivanārāyaṇārcakaḥ |
sumatirnāmaputro'bhūdyajñadevasya tasya vai || 6 ||
[Analyze grammar]

pitaraṃ sa parityajya bhāryāmapi pativratām |
prayayāvutkale deśe viṭagoṣṭhīparāyaṇaḥ || 7 ||
[Analyze grammar]

kācitkirātī taddeśe vasantī yuvamohanī |
yūnāṃ samastadravyāṇi pralobhya jagṛhe ciram || 8 ||
[Analyze grammar]

tasyā gṛhaṃ sa prayayau sumatirbrāhmaṇādhamaḥ |
sumatiṃ sā ca jagrāha kirātī nirdhanaṃ dvijam || 9 ||
[Analyze grammar]

atha sumatyākhyadvijasya kirātīsaṅgānmahāpātakaprāptiḥ |
tayā yukto'tha sumatistatsaṃyogaikatatparaḥ |
itastataścorayitvā bahudravyāṇi santatam || 10 ||
[Analyze grammar]

dattvā tayā ciraṃ reme tadgṛhe bubhuje ca saḥ |
ekena caṣakeṇāsau tayā saha surāṃ papau || 11 ||
[Analyze grammar]

evaṃ sa bahukālaṃ vai ramamāṇastayā saha |
pitarau nijapatnīṃ ca nāsmaradviṣayāturaḥ || 12 ||
[Analyze grammar]

sa kadācitkirātaistu cauryaṃ kartuṃ yayau saha |
viprasya kasyacidgehe so'pi kairātaveṣabhṛt || 13 ||
[Analyze grammar]

yayau corayituṃ dravyaṃ sāhasī khaṅgahastavān |
tadgṛhasvāminaṃ vipraṃ hatvā khaṅgena sāhasāt || 14 ||
[Analyze grammar]

samādāya bahu dravyaṃ kirātībhavanaṃ yayau |
taṃ yāntamanuyāti sma brahmahatyā bhayaṃkarī || 15 ||
[Analyze grammar]

nīlavastradharā bhīmā bhṛśaṃ raktaśiroruhā |
garjantī sāṭṭahāsaṃ sā kampayantī ca rodasī || 16 ||
[Analyze grammar]

anudrutastayā so'yaṃ babhrāma jagatītale |
evaṃ bhramanbhuvaṃ sarvāṃ kadācitsumatiḥ svayam || 17 ||
[Analyze grammar]

svagrāmaṃ prayayau bhītyā viprabandhurdurātmavān |
anudrutastayā bhītaḥ prayayau svagṛhaṃ prati || 18 ||
[Analyze grammar]

brahmahatyāpyanudrutya tena sākaṃ gṛhaṃ yayau |
pitaraṃ rakṣarakṣeti sumatiḥ śaraṇaṃ yayau || 19 ||
[Analyze grammar]

mā bhaiṣīriti taṃ procya pitā rakṣitumudyataḥ |
tadānīṃ brahmahatyeyaṃ tattātaṃ pratyabhāṣata || 20 ||
[Analyze grammar]

brahmahatyovāca |
maiva tvaṃ pratigṛhṇīṣva yajñadeva dvijottama |
asau surāpī steyī ca brahmahā cātipātakī || 21 ||
[Analyze grammar]

mātṛdrohī pitṛdrohī bhāryātyāgī ca pātakī |
kirātīsaṃgaduṣṭaśca hyenaṃ muṃca durātmakam || 22 ||
[Analyze grammar]

gṛhṇāsi cedimaṃ vipra mahāpātakinaṃ sutam |
tvadbhāryāmasya bhāryāṃ ca tvāṃ ca putramimaṃ dvija || 23 ||
[Analyze grammar]

bhakṣayiṣyāmi vaṃśaṃ ca tasmānmuñca sutaṃ tvimam |
imaṃ tyajasi cetputraṃ yuṣmānmucāṃmi sāṃpratam || 24 ||
[Analyze grammar]

naikasyārthe kulaṃ hantumarhasi tvaṃ mahāmate |
ityuktaḥ sa tayā tatra yajñadevo'bravīcca tām || 25 ||
[Analyze grammar]

yajñadeva uvāca |
bādhate māṃ sutasnehaḥ kathamenaṃ parityaje |
brahmahatyā tadākarṇya dvijoktaṃ tamabhāṣata || 26 ||
[Analyze grammar]

brahmahatyovāca |
ayaṃ hi patito bhūtvā varṇāśrama bahiṣkṛtaḥ |
putresminmā kuru snehaṃ ninditaṃ cāsya darśanam || 27 ||
[Analyze grammar]

ityuktvā brahmahatyā sā yajñadevasya paśyataḥ |
talena prajahārāsya putraṃ sumatināmakam || 28 ||
[Analyze grammar]

ruroda tātatāteti pitaraṃ prabruvanmuhuḥ || 29 ||
[Analyze grammar]

atha sumatiṃ prati durvāsaḥ kathita brahmahatyāmuktyupāyaḥ |
ruru durjanako mātā bhāryāpi sumatestadā |
etasminnaṃtare tatra durvāsāḥ śaṃkarāṃśakaḥ || 30 ||
[Analyze grammar]

diṣṭyā samāyayau yogī dhārmiko munisattamaḥ |
yajñadevo'tha taṃ dṛṣṭvā muniṃ rudrāvatārakam || 31 ||
[Analyze grammar]

stutvā praṇamya śaraṇaṃ yayāce putrakāraṇāt |
durvāsāstvaṃ mahāyoginsākṣādvai śaṃkarāṃśakaḥ || 32 ||
[Analyze grammar]

tvaddarśanamapuṇyānāṃ bhavitā na kadācana |
brahmahā ca surāpī ca steyī cābhūtsuto mama || 33 ||
[Analyze grammar]

enaṃ prahartumāyātā brahmahatyāpi vartate |
syādyathā me putro'yaṃ mahāpātakamocitaḥ || 34 ||
[Analyze grammar]

ghorā ca brahmahatyeyaṃ yathā śīghraṃ layaṃ vrajet |
tamupāyaṃ vadasvādya mama putre dayāṃ kuru || 35 ||
[Analyze grammar]

ayameva hi putro me nānyo'sti tanayo mune |
asminmṛte tu vaṃśo me samucchidyeta mūlataḥ || 36 ||
[Analyze grammar]

tataḥ pitṛbhyaḥ piṇḍānāṃ dātāpi na bhaveddhruvam |
tataḥ kṛpāṃ kuruṣva tvamasmāsu bhagavanmune || 37 ||
[Analyze grammar]

ityuktaḥ sa tadovāca durvāsāḥ śaṃkarāṃśakaḥ |
dhyātvāthasuciraṃ kālaṃ yajñadevaṃ dvijottamam || 38 ||
[Analyze grammar]

durvāsā uvāca |
yajñadevakṛtaṃ ṣāpamatidūra sutena te |
nāsya pāpasya śātiḥ syātprāyaścittāyutairapi || 39 ||
[Analyze grammar]

tathāpi te sutasyāhaṃ tasya pāpasya śāntaye |
prāyaścittaṃ vadiṣyāmi śṛṇu nānyamanā dvija || 40 ||
[Analyze grammar]

veṃkaṭādrau mahāpuṇye sarvapātakanāśane |
svāmipuṣkariṇī ceti vartate maṃgalapradā || 41 ||
[Analyze grammar]

atha sumateḥ svāmipuṣkariṇīsnānādbrahmahatyā vimuktiḥ |
snāti cettava putro'yaṃ pātakānmucyate kṣaṇāt |
evaṃ śrutvā munervākyaṃ yajñadevo mahāmatiḥ || 42 ||
[Analyze grammar]

putramādāya sumatiṃ svāmipuṣkariṇīṃgataḥ |
snāpayāmāsa sumatiṃ hatyayā pīḍitaṃ sutam || 43 ||
[Analyze grammar]

ākāśavāṇī taṃ vipramuvāca madhurasvarā |
yajñadeva mahābhāga snānenānena suvrata || 44 ||
[Analyze grammar]

pūto'bhavattava sutaḥ saṃśayaṃ mā kṛthā dvija |
evaṃprabhāvaṃ tattīrthaṃ pāpavṛkṣakuṭhārakam || 45 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā itihāsaṃ purātanam |
śṛṇvatāṃ paṭhatāṃ cāpi vājapeyaphalaṃ labhet || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye svāmipuṣkariṇītīrthamahimānuvarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: