Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
atha devā mahīṃ hitvā mahiṣāsurapīḍitāḥ |
natvā gaurīṃ tapasyaṃtīṃ jagmuḥ śaraṇamākulāḥ || 1 ||
[Analyze grammar]

atha tānabhayaṃ dehi devīti bhayavihvalān |
amarānvīkṣya sā devī kiṃ kāryamiti cābhyadhāt || 2 ||
[Analyze grammar]

tato vijñāpayāmāsurdaityeṃdrādbhayamātmanām |
devyai baddhāṃjalipuṭā devā iṃdrapurogamāḥ || 3 ||
[Analyze grammar]

devā ūcuḥ |
apsarobhiḥ parivṛtaḥ sukhaṃ krīḍati naṃdane |
airāvatamukhānsarvāndiṅnāgānnijamaṃdire || 4 ||
[Analyze grammar]

āvasayanvinodārthamaṃganābhiḥ sahāgatān |
uccaiḥśravaḥpurogānāmupabhogaṃ karotyasau || 5 ||
[Analyze grammar]

maṃdurāsvasya ramyāsu dṛśyaṃte lakṣakoṭayaḥ |
hutāśavāhanaṃ meṣaṃ putrārohārthamīpsati || 6 ||
[Analyze grammar]

yāmyaṃ mahiṣamānīya śakaṭe so'bhyavāhayat |
siddhīrākṛṣya sakalā gṛhakarmaṇi cādiśat || 7 ||
[Analyze grammar]

apsaraḥsaṃghamakhilamātmasevārthamānayat |
anyatkimapi yadvastu ratnabhūtaṃ jagattraye || 8 ||
[Analyze grammar]

anāhṛtaṃ punarhartuṃ na viśrāmyati kopavān |
vayaṃ ca sevakā bhūtvā nityaṃ bhītisamanvitāḥ || 9 ||
[Analyze grammar]

pūjayaṃtaśca tasyājñāṃ nānyāṃ vīkṣāmahe gatim |
śaraṇāgatasaṃtrāṇaṃ tapaḥphalamudāhṛtam || 10 ||
[Analyze grammar]

durjayo'yaṃ varo daityaḥ sarveṣāṃ balināmapi |
surāṇāmapi daityānāṃ śivāllabdhavarodayaḥ || 11 ||
[Analyze grammar]

asya śṛṃgāhataḥ siṃdhurvyāvarjitamiti bruvan |
ratnopahāradānena nityaṃ tatprītimicchati || 12 ||
[Analyze grammar]

parvatāṃśca samutkṣipya śṛṃgāgreṇa mahoddhataḥ |
krīḍati kṣoditāśeṣadhātudhūlivilepanaiḥ || 13 ||
[Analyze grammar]

na śakyamatulaṃ tasya balamanyadurāsadam |
svayameva vijānīhi hatvā te nijatejasā || 14 ||
[Analyze grammar]

śaṃbhuśaktiḥ parā seyaṃ strīrūpeṇātra dṛśyate |
tvayaivāyaṃ nihaṃtavyaḥ śivāllabdhavaro hyayam || 15 ||
[Analyze grammar]

na jānīmo vayaṃ devi kiṃcicchaṃbhuviceṣṭitam |
kevalaṃ pālanīyāḥ sma jaganmātrā sadā tvayā || 16 ||
[Analyze grammar]

iti teṣāṃ bhayārtānāmākarṇya vacanaṃ śubham |
vyājahāra prasannātmā devī dattvābhayaṃ tadā || 17 ||
[Analyze grammar]

śaraṇāgatasaṃtrāṇaṃ tapasi sthitayā mayā |
karttavyamamarāḥ kālātkṣīṇaḥ śatrurbhaviṣyati || 18 ||
[Analyze grammar]

upāyena samākṛṣya haniṣyāmi mahāsuram |
nirāgasastu hananamadya me na hi yujyate || 19 ||
[Analyze grammar]

dharmage dharmabhettāraḥ śalabhatvaṃ vrajaṃti hi |
devāstadvacanaṃ śrutvā praṇamya girikanyakām || 20 ||
[Analyze grammar]

jagmuryathāgataṃ sarve nirbhayā hṛṣṭacetasaḥ || 21 ||
[Analyze grammar]

gateṣu teṣu deveṣu gaurī kamalalocanā |
babhūva mohinī śaktiḥ kāṃtiyuktā tatodarī || 22 ||
[Analyze grammar]

sā devī dikṣu śaileṣu caturṣvaruṇabhūbhṛtaḥ |
rakṣārthaṃ sthāpitavatī caturo baṭukānvarān || 23 ||
[Analyze grammar]

yadā kailāsaśikharādāgatā śailakanyakā |
anvagacchansevamānāścatasro mātarastadā || 24 ||
[Analyze grammar]

dundubhiḥ satyavatyākhyā tathā cānavamī parā |
sundarīti catasrastāmanvayuḥ paricārikāḥ || 25 ||
[Analyze grammar]

vimuñcatātithiṃ śrāṃtaṃ kṣutpipāsā samanvitam |
aruṇādrimimaṃ draṣṭuṃ nānyamityabravīcca tān || 26 ||
[Analyze grammar]

sīmāśalasthitānvīrāṃstānādiśya balādhikān |
tapaścacārādrikanyā gautamāśramasannidhau || 27 ||
[Analyze grammar]

tasyāṃ tapatyāṃ tanvaṃgyāṃ na tāpaḥ kaścidapyabhūt |
vavarṣa kāle jaladaḥ saphalāścābhavandrumāḥ || 28 ||
[Analyze grammar]

virodhīni ca sattvāni mumucuḥ pūrvamatsaram |
āśramaḥ sarvajantūnāṃ śaraṇyo'bhūdbhayāpahaḥ || 29 ||
[Analyze grammar]

yojanadvayaparyaṃtaṃ sīmāśaileṣu saṃsthitaiḥ |
catubhirvaṭakaiḥ śūrai rakṣitaścāruṇācalaḥ || 30 ||
[Analyze grammar]

nodabhūtkaścana trāso na ca dṛṣṭo bhayodayaḥ |
na vyādhipīḍanaṃ cāsīttatra nārivijṛṃbhaṇam || 31 ||
[Analyze grammar]

kṛtārthā munayaḥ sarve praśaṃsaṃto nagātmajām |
śivalokapadaṃ kecitpratyaśaṃsaṃstathāśramam || 32 ||
[Analyze grammar]

sā ca gaurī tapo ghoraṃ kurvatī ca divāniśam |
na tṛptimāyayau bālā śivasaṃtoṣakārakam || 33 ||
[Analyze grammar]

mahiṣaśca mahāvīryo mṛgayāṃ kartumudyataḥ |
cacāra kānanaṃ sarvaṃ vidūre śoṇabhūbhṛtaḥ || 34 ||
[Analyze grammar]

daityasainyasamāyukto mṛgayūthānyanekaśaḥ |
vaneṣu nighnastarasā vicacārāśu bhakṣayan || 35 ||
[Analyze grammar]

dhanvibhirbalibhirvīrairmṛgāḥ kecidanudrutāḥ |
bhayārttāḥ paridhāvaṃtaḥ prāviśaṃstaṃ tathāśramam || 36 ||
[Analyze grammar]

anuvrajanto ditijā mṛgāṃstānhaṃtumudyatāḥ |
vāritā baṭukairvīrairmā yātātreti satvaraiḥ || 37 ||
[Analyze grammar]

kimatreti tadā pṛṣṭā baṭukā duṣṭadānavaiḥ |
tapasyati varārohā kanyātretyāhuraṃjasā || 38 ||
[Analyze grammar]

na kenacitpraveṣṭavyaṃ balinā munisevitam |
tapaḥsthānamidaṃ devyāḥ śaraṇāgatarakṣakam || 39 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā balino duṣṭadānavāḥ |
tatheti vinivṛttyāśu karttavyaṃ samaciṃtayan || 40 ||
[Analyze grammar]

māyayā pakṣirūpāste praviśyāśramamādarāt |
ārāmavṛkṣaśākhāsu niṣeduḥ khādihekṣitum || 41 ||
[Analyze grammar]

sā punarllasitāraṇye sarvartukusumānvite |
tapasyantī tadā dṛṣṭā māyā daityasya sainikaiḥ || 42 ||
[Analyze grammar]

rūpalāvaṇyate tasyā niścayaṃ tapasi sthitam |
vīkṣya te vismayopetā gatvā tasmai nyavedayan || 43 ||
[Analyze grammar]

sa smarārto vṛddharūpaḥ praviveśāśramaṃ tadā |
pūjito'syāḥ sakhībhiśca gataśrāṃtiriva sthitaḥ || 44 ||
[Analyze grammar]

vṛddho'pṛcchatkimarthaṃ tu tapo'syā iti tāstathā |
bālā kāṃtaprasādārthaṃ ciramatra tapasyati || 45 ||
[Analyze grammar]

paraṃ sa balavānkāṃto na kadāpi prasīdati |
kāryaṃ vivāhasamaye manorathaṃ yathocitam || 46 ||
[Analyze grammar]

apūrvaprabhuṇā tena navopakaraṇaṃ mahat |
sadyojātakulālena sadyaḥ sṛṣṭairvipācitaiḥ || 47 ||
[Analyze grammar]

bhājanarapi sādyaskairnyastaḥ pakvaiśca śālibhiḥ |
tādṛśaiḥ sādhanaiḥ sarvaistādṛśairdravyasaṃcayaiḥ || 48 ||
[Analyze grammar]

apūrvadṛṣṭavibhavaiḥ kāryaṃ syādupakāraṇam |
siddhe tathopakaraṇe'syāḥ sadyo'stu svayaṃvaraḥ || 49 ||
[Analyze grammar]

iti tāsāṃ vacaḥ śrutvā vihasanmahiṣo'bhyadhāt |
tapaḥphalamahaṃ prāptaḥ satyamasyā iti sthitam |
madīyā sakalāṃ bhūtiṃ śṛṇu bāle tapasvini || 50 ||
[Analyze grammar]

mahiṣo'haṃ mahāvīro daityendraḥ suravaṃditaḥ |
jagattrayamidaṃ sarvaṃ mayaiva parigṛhyate || 51 ||
[Analyze grammar]

ananyavīrasadbhāvo mayyeva bhujaśuṣmaṇā |
kāmarūposmyahaṃ bāle sarvabhogapradāyakaḥ || 52 ||
[Analyze grammar]

bhaja māṃ tava bharttāraṃ prāṇināṃ tapasaḥ phalam |
sarvaṃ saṃpādayiṣyāmi kalpavṛkṣaiḥ samāhṛtaiḥ || 53 ||
[Analyze grammar]

sṛjāmi tapasā cāhaṃ viśvakarmāṇamāditaḥ |
kāmadhenusahasrāṇi sṛjāmi tapasā kṣaṇāt || 54 ||
[Analyze grammar]

navabhirnidhibhiḥ prāptaiḥ pārśvasthairnityadā mama |
apekṣitārthasaṃsiddhiḥ sahasaivopapādyate || 55 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā smṛtadevābhavatkramāt |
visṛjya maunaṃ śanakairvihasaṃtī tamabravīt || 56 ||
[Analyze grammar]

ahaṃ balavato bhāryā bhaviṣyāmi tapaściram |
karomi yadyasi balī balaṃ darśaya me nijam || 57 ||
[Analyze grammar]

viraca strīsvabhāvaṃ svaṃ śrutvā tadvākyamutthitam |
hate koyamiti krodhānnanarda mahiṣāsuraḥ || 58 ||
[Analyze grammar]

jighṛkṣataṃ samāyāṃtaṃ vīkṣya taṃ mahiṣāsuram |
abhūddurāsadā durgā kanyā sā jvalanākṛtiḥ || 59 ||
[Analyze grammar]

mahāmāyāṃ samālokya jvalaṃtī purataḥ sthitām |
svayaṃ sa mahiṣākāro vavṛdhe merusannibhaḥ || 60 ||
[Analyze grammar]

kulabhūdharaśṛṃgāṇi śṛṃgābhyāṃ muhurākṣipan |
ājuhāva nijāṃ senāmāpūritadigaṃtarām || 61 ||
[Analyze grammar]

atha brahmamukhā devāḥ praṇamya vividhāyudhaiḥ |
pūjayāmāsurātmīyairdurgāṃ kālāgnirūpiṇīm || 62 ||
[Analyze grammar]

paṃcahetīrhariḥ prādāddaśa cāpi sadāśivaḥ |
brahmā catasraśca tadā tasyai māyātirohitāḥ || 63 ||
[Analyze grammar]

dikpālāśca surāścānye parvatāśca payodhayaḥ |
svīyairābharaṇaiḥ śastrairadhṛṣyāstāmapūjayan || 64 ||
[Analyze grammar]

māyā sā bahubhirhastairjvaladāyudhasaṃcayaiḥ |
ābaddhakavacā tūrṇaṃ durgābhūtsiṃhavāhanā || 65 ||
[Analyze grammar]

āpūritadiśābhogā tejastatsoḍhumakṣamaḥ |
durgāyā ghoramālokya mahiṣastu palāyitaḥ || 66 ||
[Analyze grammar]

atha tejo nijaṃ ghoraṃ prajvalatsoḍhumakṣamam |
palāyamānamālokya mahiṣaṃ sā vyaciṃtayat || 67 ||
[Analyze grammar]

upāyena nihaṃtavyo duṣṭo'yaṃ mahiṣāsuraḥ |
madapūrvaṃ nivṛtyaṃte mṛgā mṛgayubhirvane || 68 ||
[Analyze grammar]

dūtoktibhiḥ samākṛṣya mṛdvībhirmarmavṛttibhiḥ |
kopamasya samudbhāvya kariṣyebhimukhaṃ kṣaṇāt || 69 ||
[Analyze grammar]

adharmavṛttiyuktānāṃ dharmavākyapariśravāt |
kopaḥ samudbhavetsadyaḥ svajīvakṣayakāraṇam || 70 ||
[Analyze grammar]

athavā dharmabuddhissanyadi śāṃto bhaviṣyati |
tadā hitopadeśena dharmalopo na saṃbhavet || 71 ||
[Analyze grammar]

tapasyadbhiḥ sadā kāryaḥ kopatyāgaḥ phalānvitaḥ |
dharmahānirna soḍhavyā tatkopo hi tapaḥ param || 72 ||
[Analyze grammar]

iti saṃciṃtya sā gaurī nāmnā suraguruṃ munim |
saṃkalpya vānaramukhaṃ prāhiṇodasuraṃ prati || 73 ||
[Analyze grammar]

gaccha tvaṃ māyayā yukto maharṣe vānarānana |
mahiṣaṃ bodhayitvā ca vacanaṃ śīghramāvraja || 74 ||
[Analyze grammar]

maiva tvamaruṇādrīśamupapīḍaya durmate |
atra durmanasāṃ vīryamadṛśyaṃ bhavati kṣaṇāt || 75 ||
[Analyze grammar]

na kalerupatāpo'tra nāsurairapi pīḍanam |
na sāhasaṃ ca śubhadaṃ śivabhaktimatāmapi || 76 ||
[Analyze grammar]

pūrvajanmakṛtaiḥ puṇyairlabdhavīryamahodayaḥ |
mā tvaṃ śoṇācaleśāgnau śalabhatvaṃ bhajāsura || 77 ||
[Analyze grammar]

śivena dattā vibhavāstava pūrvatapobalāt |
dahyeranyatra tarasā dāvavahnau yathā drumāḥ || 78 ||
[Analyze grammar]

atra dharmātmanāṃ vāsaḥ śivabhaktimatāṃ sadā |
parapīḍāprasaktānāṃ bhavedrogaśatāvṛtaḥ || 79 ||
[Analyze grammar]

aiśvaryyamatulaṃ prāpto balamanyaddurāsadam |
kimarthaṃ svalpabuddhiḥ sansvadoṣairnāśameṣyasi || 80 ||
[Analyze grammar]

mayā kanyā punardṛṣṭā viśeṣādabalā matā |
aṃtargatoruṇādrīśa etasmātsā viśiṣyate || 81 ||
[Analyze grammar]

athavā yuktibhedaistvaṃ śāstrairvā śivasaṃmataiḥ |
anigrāhyamanovṛttirātmasainyaṃ samānaya || 82 ||
[Analyze grammar]

yena lokānsamastāṃstvaṃ bādhase balagarvitaḥ |
tatsainyaṃ tava vṛddhaṃ ca kṣaṇāddhakṣyāmi tejasā || 83 ||
[Analyze grammar]

ānīya sakalaṃ sainyamagre sthāpaya sāyudham |
sadyastvātmabalaiḥ sṛṣṭeḥ saṃhariṣyāmi tatkṣaṇāt || 84 ||
[Analyze grammar]

macchastra parikṛttasya sasainyasya tavāyuṣaḥ |
muktiratraiva bhavitā ko jānāti śivehitam || 85 ||
[Analyze grammar]

vāryamāṇo'pi pūrveṇa karmaṇā prerito janaḥ |
avaśaḥ karma kurute bhuṃkte ca sadṛśaṃ phalam || 86 ||
[Analyze grammar]

tvayāpi karuṇāvākyaṃ vaktavyaṃ kila bhūribhiḥ |
akāryavinivṛttyarthaṃ nityadharmānupālane || 87 ||
[Analyze grammar]

iti gauryā samādiṣṭā vācaṃ kapimukho muniḥ |
dūtaḥ sansarvamācaṣṭa mahiṣasyāgrataḥ sthitaḥ || 88 ||
[Analyze grammar]

so'pi sarvaṃ samākarṇya krodhavegasamākulaḥ |
taṃ bhakṣayitumārebhe sopi māyābalādyayau || 89 ||
[Analyze grammar]

atha sainyaṃ nijaṃ sarvaṃ samāhūya durāśayaḥ |
sannaddhaṃ sāyudhaṃ yoddhumādiśallokabhīṣaṇam || 90 ||
[Analyze grammar]

yugāṃtasamayodvelacaturarṇavasaṃnibham |
sainyānāṃ sainyamatulaṃ śoṇādriṃ paryaveṣṭayat || 91 ||
[Analyze grammar]

atha gaurī samālokya daityānāṃ sainyamadbhutam |
sasarja taijasāñśūrānghorānbhūtagaṇānbahūn || 92 ||
[Analyze grammar]

ekapādākṣicaraṇā laṃbakarṇapayodharāḥ |
pāṇipādaśiraḥkukṣivaktrāḥ kecidvinirgatāḥ || 93 ||
[Analyze grammar]

ahaṃ grasāmi sakalamaparyāptamidaṃ mama |
ahameva haniṣyāmi daityasainyamaśeṣataḥ || 94 ||
[Analyze grammar]

kiṃ tvayātra punaḥ kāryaṃ vīkṣya tvaṃ tiṣṭha kevalam |
ahamevātra yotsyāmītyabhāṣaṃta parasparam || 95 ||
[Analyze grammar]

teṣāṃ kathayatāṃ śaṃkhaṃ gaṇānāṃ yoginīgaṇaiḥ |
adhamatsā bhagavatī haṃtuṃ taddaityamaṃḍalam || 96 ||
[Analyze grammar]

ālokya tāṃ tathārūpāmāpataṃstasya sainikāḥ |
darśayaṃtaḥ svavīryāṇi svāminogre dhṛtāyudhāḥ || 97 ||
[Analyze grammar]

vavṛṣuḥ śastravarṣāṇi daityāḥ pratidigantaram |
bāṇaiḥ kārmukanirmuktaistāni sā tu nyavārayat || 98 ||
[Analyze grammar]

rathānāṃ vāraṇeṃdrāṇāṃ hayānāṃ lakṣakoṭibhiḥ |
yuyudhurbhūtavetālā devyā sṛṣṭāstu durjayāḥ || 99 ||
[Analyze grammar]

mātaro vividhākārā ḍākinyo yoginīgaṇāḥ |
sṛṣṭāśca tejasā bhūyaḥ piśācāḥ pretarākṣasāḥ || 100 ||
[Analyze grammar]

devyā sṛṣṭena sainyena durjayena mahāsurāḥ |
bhakṣitāścūrṇitā bhinnā dāritā nihatāḥ kṣaṇāt || 101 ||
[Analyze grammar]

devī ca sāyudhā dṛṣṭā jvalaṃtī nihatāsuraiḥ |
nṛtyadbhūtagaṇairbhuktai raktairmāṃsaiśca toṣitaiḥ || 102 ||
[Analyze grammar]

yadā kailāsaśikharātprāptā karttuṃ tapo bhuvam |
tadā samāgatāḥ kāścinmātṛkā dehaguptaye || 103 ||
[Analyze grammar]

duṃdubhiḥ satyavatyākhyā tathā cāntavatī parā |
suṃdarīti catasrastā anvayuḥ paricārikāḥ || 104 ||
[Analyze grammar]

devyā sṛṣṭā ca cāmuṃḍā daṃṣṭrāvalayabhīpaṇā |
daityakṛttivasā māṃsaraktatṛptā cacāra sā || 105 ||
[Analyze grammar]

asuraṃ kaṃcidākramya naṭanaṃ sā cakāra ha || 106 ||
[Analyze grammar]

atha tāṃ samavekṣya durmado hi jvalayāmāsa ca kopavahninā saḥ |
atitīvravivṛttabhīṣmanetraśrutiśṛṃgāgravibhinnameghajālaḥ || 107 ||
[Analyze grammar]

jvaladagniśikhābhadīrghajihvāparilīḍhonnataśailaśṛṃgabhāgaḥ |
avaniṃ dalayankhurābhighātairasakṛtpāṃsubhirāsvanandigaṃtān || 108 ||
[Analyze grammar]

atigharghara dīrghaghoranādasphuṭadaṃḍabhramamohitāmaro yaḥ |
dhṛtavāladhidaṃḍatāḍyamānapratiśīrṇāmitaśastravarṣasaṃghaḥ || 109 ||
[Analyze grammar]

mṛtaye vyagamadbalitrayāḍhyāṃ mṛgarājasthitibhāsurāṃ bhavānīm || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: