Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gautama uvāca |
bhagavannaruṇādrīśa nāmadheyāni te bhṛśam |
viśeṣācchrotumicchāmi sthāne'sminsurapūjite || 1 ||
[Analyze grammar]

maheśvara uvāca |
nāmāni śṛṇu me brahmanmukhyāni dvijasattama |
durlabhānyalpapuṇyānāṃ kāmadāni sadā bhuvi || 2 ||
[Analyze grammar]

śoṇādrīśo'ruṇādrīśo devādhīśo janapriyaḥ |
prapannarakṣako dhīraḥ śivasevakavardhakaḥ || 3 ||
[Analyze grammar]

akṣipeyāmṛteśānaḥ strīpuṃbhāvapradāyakaḥ |
bhaktavijñaptisaṃdhātā dīnabaṃdivimocakaḥ || 4 ||
[Analyze grammar]

mukharāṃghripatiḥ śrīmānmṛḍo mṛgamadeśvaraḥ |
bhaktaprekṣaṇakṛtsākṣī bhaktadoṣanivarttakaḥ || 5 ||
[Analyze grammar]

jñānasaṃbaṃdhanāthaśca śrīhalāhalasuṃdakaḥ |
āhavaiśvaryadātā ca smartṛsarvāghanāśanaḥ || 6 ||
[Analyze grammar]

vyatyastanṛtyaddhṛjadhṛksakāṃtirnaṭaneśvaraḥ |
sāmapriyaḥ kalidhvaṃsī vedamūrtirniraṃjanaḥ || 7 ||
[Analyze grammar]

jagannātho mahādevastrinetrastripurāṃtakaḥ |
bhaktāparādhasoḍhā ca yogīśo bhoganāyakaḥ || 8 ||
[Analyze grammar]

bālamūrttiḥ kṣamārūpī dharmarakṣo vṛṣadhvajaḥ |
haro girīśvaro bhargaścaṃdrarekhāvataṃsakaḥ || 9 ||
[Analyze grammar]

smarāṃtakoṃ'dhakaripuḥ siddharājo digaṃbaraḥ |
āgamapriya īśāno bhasmarudrākṣalāṃchanaḥ || 10 ||
[Analyze grammar]

śrīpatiḥ śaṃkaraḥ sraṣṭā sarvavidyeśvaro'naghaḥ |
gaṃgādharaḥ kratudhvaṃso vimalo nāgabhūṣaṇaḥ || 11 ||
[Analyze grammar]

aruṇo bahurūpaśca virūpākṣo'kṣarākṛtiḥ |
anādiraṃtarahitaḥ śivakāmaḥ svayaṃprabhuḥ || 12 ||
[Analyze grammar]

saccidānaṃdarūpaśca sarvātmā jīvadhārakaḥ |
strīsaṃgavāmasubhago vidhirvihitasuṃdaraḥ || 13 ||
[Analyze grammar]

jñānaprado muktidaśca bhaktavāṃchitadāyakaḥ |
āścaryavaibhavaḥ kāmī niravadyo nidhipradaḥ || 14 ||
[Analyze grammar]

śūlī paśupatiḥ śaṃbhuḥ svayaṃbhurgiriśo mṛḍaḥ |
etāni mama mukhyāni nāmānyatra mahāmune || 15 ||
[Analyze grammar]

anyāni divyanāmāni purāṇoktāni saṃsmara |
pradakṣiṇena māṃ nityaṃ viśeṣāttvaṃ samarcaya || 16 ||
[Analyze grammar]

pradakṣiṇapriyo yasmādahaṃ śoṇācalākṛtiḥ |
ityājñapto mahādevamarcayannaruṇācalam |
avimuṃcannihāvāsaṃ kṛtavānahamadrije || 17 ||
[Analyze grammar]

gauryuvāca |
bhagavansarvadharmajña gautamāryya munīśvara |
pradakṣiṇasya māhātmyaṃ brūhi me śoṇabhūbhṛtaḥ || 18 ||
[Analyze grammar]

kasminkāle kathaṃ kāryaṃ kairvā pūrvaṃ pradakṣiṇam |
kṛtaṃ śoṇādrināthasya prāptamiṣṭaṃ paraṃ padam || 19 ||
[Analyze grammar]

brahmovāca |
iti pṛṣṭo muniḥ prāha gautamaḥ śailakanyakām |
śrūyatāṃ devi māhātmyamādiśanme maheśvaraḥ || 20 ||
[Analyze grammar]

mahādeva uvāca |
ahaṃ hi śoṇaśailātmā prakāśo vasudhātale || 21 ||
[Analyze grammar]

parito māṃ surāḥ sarve vartaṃte munibhiḥ saha || 22 ||
[Analyze grammar]

yāni kāni ca pāpāni janmāṃtarakṛtāni ca |
tāni tāni vinaśyaṃti pradakṣiṇapade pade || 23 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyāyutāni ca |
siddhyaṃti sarvatīrthāni pradakṣiṇapade pade || 24 ||
[Analyze grammar]

api prahīṇasya samastalakṣaṇaiḥ kriyāvihīnasya nikṛṣṭajanmanaḥ |
pradakṣiṇīkṛtya śaśāṃkaśekharaṃ prayāsyataḥ kasya na siddhiragrataḥ || 25 ||
[Analyze grammar]

samasta tīrthābhigameṣu puṇyaṃ samastayajñāgamadharmajātam |
avāpyate śoṇamahīdharasya pradakṣiṇāprakramaṇena satyam || 26 ||
[Analyze grammar]

padenaikena bhūlokaṃ dvitīyenāṃtarikṣakam |
tṛtīyena divaṃ martyo jayatyasya pradakṣiṇe || 27 ||
[Analyze grammar]

ekena mānasaṃ pāpaṃ dvitīyena tu vācikam |
kāyikaṃ tu tṛtīyena padena kṣīyate nṛṇām || 28 ||
[Analyze grammar]

pātakāni ca sarvāṇi padenaikena mārjayet |
dvitīyena tapaḥ sarvaṃ prāpnotyasya pradakṣiṇāt || 29 ||
[Analyze grammar]

parṇaśālā maharṣīṇāṃ siddhānāṃ ca sahasraśaḥ |
surāṇāṃ ca tathā'vāsā vidyaṃtetra sahasraśaḥ || 30 ||
[Analyze grammar]

atra siddhaḥ punarnityaṃ vasāmyagre surārcitaḥ |
mamāṃtare guhā divyā dhyātavyā bhogasaṃyutā || 31 ||
[Analyze grammar]

agnistaṃbhamayaṃ rūpamaruṇādiriti śrutam |
dhyāyaṃlliṃgaṃ mama bṛhatmandaṃ kuryātpradakṣiṇam || 32 ||
[Analyze grammar]

aṣṭamūrtimayaṃ liṃgamidaṃ yaistaijasaṃ bhṛśam |
dhyātvā pradakṣiṇaṃ kurvanpātakāni vinirdahet || 33 ||
[Analyze grammar]

na punaḥ saṃbhavastasya yaḥ karoti pradakṣiṇām |
śoṇācalākṛternityaṃ nityatvaṃ dhruvamaśnute || 34 ||
[Analyze grammar]

asya pādarajaḥsparśātpūyate sakalā mahī |
padamekaṃ tu dhatte yaḥ śoṇādrīśapradakṣiṇe || 35 ||
[Analyze grammar]

namaskurvanpratidiśaṃ dhyāyanstauti kṛtāṃjaliḥ |
asaṃsṛṣṭakaraḥ kaiścinmaṃdaṃ kuryātpradakṣiṇam || 36 ||
[Analyze grammar]

āsannaprasavā nārī yathā gacchedanākulam |
tathā pradakṣiṇaṃ kuryādaśṛṇvaṃśca padadhvanim || 37 ||
[Analyze grammar]

snāto viśuddhaveṣaḥ sanbhasmarudrākṣabhūṣitaḥ |
śivasmaraṇasaṃsṛṣṭo maṃdaṃ dadyātpadaṃ budhaḥ || 38 ||
[Analyze grammar]

manūnāṃ caratāmagre devānāṃ ca sahasraśaḥ |
adṛśyānāṃ ca siddhānāṃ nānyeṣāṃ vāyurūpiṇām || 39 ||
[Analyze grammar]

saṃghaṭṭamatisaṃmardaṃ mārgarodhaṃ viciṃtayan |
anukūlena bhaktaḥ sañchanairdadyātpadaṃ budhaḥ || 40 ||
[Analyze grammar]

athavā śivanāmāni saṃkīrtya varagītibhiḥ |
śivanṛtyaṃ ca racayanbhaktaiḥ sārddhaṃ parikramet || 41 ||
[Analyze grammar]

māhātmyaṃ mama vā śṛṇvannananyamatirādarāt |
śanaiḥ pradakṣiṇaṃ kuryādānandarasanirbharaḥ || 42 ||
[Analyze grammar]

dānaiśca vividhaiḥ puṇyairupakāraistathārthinām |
yathāmati dayāpūrṇa āstikaḥ parito vrajet || 43 ||
[Analyze grammar]

kṛte tvagnimayaṃ liṃgaṃ tretāyāṃ maṇiparvatam |
dvāpare ciṃtayeddhaimaṃ kalau marakatācalam || 44 ||
[Analyze grammar]

athavā sphāṭikaṃ rūpamaruṇaṃ tu svayaṃprabham |
dhyāyanvimuktaḥ sakalaiḥ pāpaiḥ śivapuraṃ vrajet || 45 ||
[Analyze grammar]

avāṅmanasagamyatvādaprameyatayā svayam |
agnitvācca paraṃ liṃgamanāsādyācalābhidham || 46 ||
[Analyze grammar]

dhyātvā pradakṣiṇaṃ karturabhigamyo'hamaṃjasā |
tasya pādarajo nṛṇāmajarāmarakāraṇām || 47 ||
[Analyze grammar]

rūpamekaṃ tu dhatte yaḥ śoṇādrīśapradakṣiṇe |
vāhanāni suraughāṇāṃ prārthayaṃte parasparam || 48 ||
[Analyze grammar]

kurvatāṃ caraṇaṃ voḍhumaruṇādripradakṣiṇām |
chāyāpradānaṃ kurvaṃti kalpakādyāḥ suradrumāḥ || 49 ||
[Analyze grammar]

kurvatāṃ bhuvi marttyānāmaruṇādripradakṣiṇām |
devagandharvakādyānāṃ sahasreṇa samāvṛtāḥ || 50 ||
[Analyze grammar]

sevaṃte te gaṇākīrṇā vimānaśatakoṭayaḥ |
mama pradakṣiṇaṃ bhūmau kurvatāṃ pādapāṃsubhiḥ || 51 ||
[Analyze grammar]

pāvitā mahatī vīthī dṛṣṭā śivapadapradā |
aṃgapradakṣiṇaṃ kurvankṣaṇātsvargyatanurbhavet || 52 ||
[Analyze grammar]

prāpto vajraśarīratvaṃ na dhṛṣyeta mahītale |
vyomayānotsukā devāḥ siddhāśca paramarṣayaḥ || 53 ||
[Analyze grammar]

adṛśyāḥ saṃcaraṃtyatra paśyaṃte mama saṃnidhim |
vinayaṃ mama bhaktiṃ ca pradakṣiṇaparikrame || 54 ||
[Analyze grammar]

dṛṣṭvā harṣasamāyuktā marttyebhyo dadate varam |
atra devāstrayastriṃśatpurā kṛtvā pradakṣiṇām || 55 ||
[Analyze grammar]

pratyahaṃ mārgamāsīnāḥ pratyekaṃ koṭitāṃ gatāḥ |
ādityādyā grahāḥ sarve purā kṛtvā pradakṣiṇām || 56 ||
[Analyze grammar]

saṃpūrṇajagatībhāge sarve grahapatāṃ gatāḥ |
yaḥ karoti naro bhūmau sūryavāre pradakṣiṇām || 57 ||
[Analyze grammar]

sa sūryamaḍalaṃ bhittvā muktaḥ śivapuraṃ vrajet |
somavāre naraḥ kurvannaruṇādripradakṣiṇām || 58 ||
[Analyze grammar]

ajarāmaratāṃ prāpto nāsaumyo bhavati kṣitau |
bhaumavāre naraḥ kurvannaruṇādripradakṣiṇām || 59 ||
[Analyze grammar]

ānṛṇyamakhilaṃ prāpya sārvabhaumo bhaveddhruvam |
budhavāre naraḥ kurvañchoṇādrīśapradakṣiṇām || 60 ||
[Analyze grammar]

sarvajñatāmanuprāptaḥ sa vācāṃ patitāmiyāt |
guruvāre naraḥ kurvansarvadevanamaskṛtaḥ || 61 ||
[Analyze grammar]

pradakṣiṇena śoṇādreḥ sa tu lokagururbhavet |
bhṛguvāre naraḥ kurvannaruṇādripradakṣiṇām || 62 ||
[Analyze grammar]

saṃprāpya mahatīṃ lakṣmīṃ labhate vaiṣṇavaṃ padam |
mandavāre naraḥ kṛtvā śoṇādrīśapradakṣiṇām || 63 ||
[Analyze grammar]

vimukto grahapīḍābhiḥ sa viśvavijayī bhavet |
nakṣatrāṇi ca sarvāṇi purā taddaivataiḥ saha || 64 ||
[Analyze grammar]

mama pradakṣiṇāṃ kartuḥ puṇyāni sahasā vrajet |
tithayaḥ karaṇānīha yogāśca mama saṃmatāḥ || 65 ||
[Analyze grammar]

abhīṣṭaphaladā jātāḥ kurvatāṃ matpradakṣiṇām |
muhūrtā vividhā horāḥ saumyāśca satatodayāḥ || 66 ||
[Analyze grammar]

matpradakṣiṇakartṛṇāṃ jāyaṃte satataṃ śubhāḥ |
 pracchinatti prakāro'ghaṃ dakāro vāṃchitapradaḥ || 67 ||
[Analyze grammar]

kṣikārātkṣīyate karma ṇakāro muktidāyakaḥ |
durbalāḥ kārśyasaṃyuktā ādhivyādhivijṛṃbhitāḥ || 68 ||
[Analyze grammar]

mama pradakṣiṇaṃ kṛtvā mucyaṃte sarvaduṣkṛtaiḥ |
mama pradakṣiṇaṃ karturbhaktyā pādena saṃtatam || 69 ||
[Analyze grammar]

kṣaṇena sādhvāṃ paśyāmi trailokyasya pradakṣiṇām |
lokeśāśca digīśāśca ye cānye kāraṇeśvarāḥ || 70 ||
[Analyze grammar]

mama pradakṣiṇāṃ kṛtvā sthirā rājye purā'bhavan |
ahaṃ ca gaṇasaṃyuktaḥ sarvadevarṣisaṃyutaḥ || 71 ||
[Analyze grammar]

uttarāyaṇasaṃyoge karomi svapradakṣiṇām |
madrūpaṃ taijasaṃ liṃgamaruṇādririti śrutam || 72 ||
[Analyze grammar]

trailokyasya hitārthāya kariṣyāmi pradakṣiṇām |
āgatā ca parāṃte ca gaurī tapa ihādbhutam || 73 ||
[Analyze grammar]

kartuṃ pradakṣiṇaṃ kṛtvā māmeṣyatyanaghā punaḥ |
kārtike māsi nakṣatre kṛttikākhye mahātapāḥ || 74 ||
[Analyze grammar]

mama pradakṣiṇāṃ gaurī pradoṣe racayiṣyati |
narāṇāmalpapuṇyānāṃ durlabhaṃ tatpradakṣiṇam || 75 ||
[Analyze grammar]

jyotirligasya dṛṣṭasya devī prārthanayā tathā |
mayā sametā devī sā prāptā'pītakucābhidhā || 76 ||
[Analyze grammar]

āśvāsyati surānsarvānuttarāyaṇasaṃgame |
devagandharvayakṣāṇāṃ siddhānāmapi rakṣasām || 77 ||
[Analyze grammar]

sarveṣāṃ devayonīnāṃ bhavitā tatra saṃgamaḥ |
ye tadā māṃ samāgatya pūjayaṃti tapodhikāḥ || 78 ||
[Analyze grammar]

sarvajanmakṛtāghaugha prāyaścittaṃ vrajaṃti te |
durllabhaṃ taddinaṃ puṃsāmuttarāyaṇasaṃgame || 79 ||
[Analyze grammar]

tadā madrūpamabhyarcya kṛtārthāḥ santu mānavāḥ |
pradakṣiṇaṃ tu me divyaṃ kurvaṃti ca mahībhujaḥ || 80 ||
[Analyze grammar]

teṣāṃ purogataḥ sākṣādahaṃ jeṣyāmi vidviṣaḥ |
rājā yasya tu deśasya yo yo rājā tapodhikaḥ || 81 ||
[Analyze grammar]

sa kārayedvipramukhyaiḥ śrotriyairme pradakṣiṇām |
maṃḍalaṃ maṃḍalārddhaṃ vā saṃkalpavidhipūrvakam || 62 ||
[Analyze grammar]

tasya tasya sthiraṃ rājyaṃ śatrūṇāṃ ca parāhatim |
kariṣyāmi mune nityamahameva puraḥsthitaḥ || 83 ||
[Analyze grammar]

na vāhanena kurvīta mama jātu pradakṣiṇām |
dharmalubdhamanā jānañchivācārapariplutim || 84 ||
[Analyze grammar]

dharmaketuḥ purā rājā yamalokādupāgataḥ |
mama pradakṣiṇāṃ karttuṃ turageṇābhyarocayat || 85 ||
[Analyze grammar]

kṣaṇena turago jāto gaṇanāthaḥ surārcitaḥ |
pratipede padaṃ śaivaṃ vimucya dharaṇīpatim || 86 ||
[Analyze grammar]

vīkṣya taṃ vāhanaṃ bhūyo gaṇanāthavapurddharam |
pādapradakṣiṇāṃ kṛtvā svayaṃ ca gaṇapo'bhavat || 87 ||
[Analyze grammar]

tadāprabhṛti śakrādyāḥ surā viṣṇusamanvitāḥ |
pādābhyāmeva kurvaṃti mama sarve pradakṣiṇām || 88 ||
[Analyze grammar]

svargānnipātitaḥ ko'pi siddhaḥ kāle tapaḥkṣayāt |
pradakṣiṇāṃ tataḥ kṛtvā punarlabdhapado'bhavat || 89 ||
[Analyze grammar]

skhalitaṃ pādajaṃ raktaṃ mama kartuḥ pradakṣiṇam |
mārjyate tasya devendra maulimaṃdārakesaraiḥ || 90 ||
[Analyze grammar]

pradakṣiṇamahāvīthī śilāśakalaghaṭṭitam |
padaṃ saṃdhāryate puṃsāṃ śrīpayodharakuṃkumaiḥ || 91 ||
[Analyze grammar]

maṇiparvataśṛṃgeṣu kalpadrumavanāṃtare |
saṃcaraṃti sadā martyā mama kṛtvā pradakṣiṇam || 92 ||
[Analyze grammar]

gauryuvāca |
upacārapravṛttānāṃ phalaṃ me śaṃsa suvrata |
yairvai janaḥ kṛtārthaḥ syādyathāśakti kṛtādaraḥ || 93 ||
[Analyze grammar]

muniruvāca |
upacāraphalaṃ devi śṛṇu vakṣyāmyahaṃ tava |
yanmahyaṃ kṛpayā pūrvamuktavānparameśvaraḥ || 94 ||
[Analyze grammar]

lūtī taṃtukajālāni saṃsṛjya kvacideva me |
jātismaro mahīdhre'sminsoṃ'śukairmāṃ vyaveṣṭayat || 95 ||
[Analyze grammar]

gajaḥ kaścitṛṣākrāṃto vimucya ca madhu kvacit |
vanapallavamutkīrya mukto'bhūdgaṇanāyakaḥ || 96 ||
[Analyze grammar]

kṛmayo viluṭhanto me pārśve duritavarjitāḥ |
siddhaveṣāḥ punaḥ sarve mama lokaṃ vrajaṃti te || 97 ||
[Analyze grammar]

avyucchinnapradīpārciḥ kṣaṇamapyādadhāti yaḥ |
svayaṃprakāśaḥ sa bhavanmama sārūpyamaśnute || 98 ||
[Analyze grammar]

hārītaḥ kopi saṃprāptaḥ śākhānīḍo mamāṃtike |
khadyoto dīpavannaktaṃ tāvanmuktiṃ samāgataḥ || 99 ||
[Analyze grammar]

gāvaḥ prasravaṇaiḥ siktā vatsasmaraṇasaṃbhavaiḥ |
matpārśve muktimāpustā mama lokaṃ samāśrayan || 100 ||
[Analyze grammar]

kākaḥ pakṣajavātena baligrahaṇalolupaḥ |
mārjayanmatpurobhāgaṃ muktiṃ prāpadyata kṣaṇāt || 101 ||
[Analyze grammar]

mūṣako madguhābhāgaṃ maṇisaṃghavikarṣaṇaiḥ |
prakāśayanvitimiraṃ mama rūpamapadyata || 102 ||
[Analyze grammar]

chāyāvṛkṣatvamāsthātuṃ munayastridaśā api |
prārthayaṃtyeva matpārśve na punaḥsaṃbhavecchayā || 103 ||
[Analyze grammar]

gopuraṃ śikharaṃ śālāṃ maṇḍapaṃ vāpikāmapi |
kurvatāṃ matpurobhāge sidhyaṃtīṣṭārthasaṃpadaḥ || 104 ||
[Analyze grammar]

sadā marttyairanāsādyamagniliṃgamidaṃ mama |
anāsādyācaleśākhyaṃ pūjyatāṃ vasudhātale || 105 ||
[Analyze grammar]

vīkṣaṇasparśanadhyānaiḥ svabhūtaṃ nikhilaṃ jagat |
poṣayaṃtī parā śaktiḥ pūjyā'pītakucābhidhā || 106 ||
[Analyze grammar]

sarvalokaikajananī saṃprāptā nityayauvanam |
yauvanaprārthibhiḥ sevyā sadā'pītakucābhidhā || 107 ||
[Analyze grammar]

kṣaṇāttasya purobhāge vasatāṃ prāṇināmiha |
paratra vātra duṣprāpyamiṣṭavastu na vidyate || 108 ||
[Analyze grammar]

aprameyaguṇādhāramapekṣitavarapradam |
aśeṣabhoganilayaṃ śoṇādrīśaṃ samarcaya || 109 ||
[Analyze grammar]

labdhakāmā punaḥ śambhumāśrayiṣyasi suvrate |
tapaścaraṇamapyetattava lokahitāvaham || 110 ||
[Analyze grammar]

na kevalaṃ tava tapaḥ svavāṃchitaphalapradam |
tapasyatāmṛṣīṇāṃ ca kṣemāyaiva bhaviṣyati || 111 ||
[Analyze grammar]

kāraṇāṃtaramāśaṃkya tapaḥ kurvaṃti devatāḥ |
rahasyaṃ devatānāṃ tu phalenaivānumīyate || 112 ||
[Analyze grammar]

vayaṃ ca sahasaṃvāsāstava vratanirīkṣaṇāt |
kṛtārthāḥ syāma deveśi tapasā naḥ kṛtārthatā || 113 ||
[Analyze grammar]

iti tasya munervākyamarthagarbhaṃ niśamya sā |
gaurī kautukasaṃyuktā praśaśaṃsa mahāmunim || 114 ||
[Analyze grammar]

tapaḥ kimanyatkartavyaṃ labdhaṃ tava tu darśanam |
aruṇādrirayaṃ dṛṣṭaḥ śrutaṃ māhātmyamasya ca || 115 ||
[Analyze grammar]

aho bhūmestu vaicitryaṃ yato dṛṣṭā divo'dhikā |
yatraiva taijasaṃ liṃgaṃ devatānāṃ varapradaḥ || 116 ||
[Analyze grammar]

śivaḥ prasādasiddho me darśitaṃ sthānamātmanaḥ |
atraiva śivamārādhya vaśīkuryāṃ jagadgurum || 117 ||
[Analyze grammar]

avinābhūtamaikyaṃ me devena bhavatātsadā |
tvayā kṛtena sāhyena bhaveyaṃ śivanāyikā || 118 ||
[Analyze grammar]

iti gautamasaṃnidhau tadānīṃ kṛtasaṃvittapa ādareṇa kartum |
abhajadrucirāṃ ca parṇaśālāṃ muninā cānumatā tatheti bhaktyā || 119 ||
[Analyze grammar]

sukumāratanuḥ saroruhākṣī ghanatuṃgastanakalpitottarīyā |
jaṭilā harinīlaratnakāṃtirgirijā rājati dehavattapaḥśrīḥ || 120 ||
[Analyze grammar]

niyamairbahubhistapoviśeṣaiḥ kratuṣu prāptavicitrayogabaṃdhaiḥ |
nigamāgamadṛṣṭadharmamārgaṃ sakalaṃ sā tu kṛtārthatāmanaiṣīt || 121 ||
[Analyze grammar]

tapasā vividhenatapyamānā na kadācitparikhedamāpa tanvī |
hariratnamayī ca kāpi vallī nitarāṃ dīptimatī babhūva bālā || 122 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe'ruṇeśvarapradakṣiṇāmāhātmyavarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: