Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
sa tu siṃhasthitāṃ gaurīṃ jvalaṃtī vividhāyudhām |
śailavarṣeṇa mahatā kupitaḥ samapūrayat || 1 ||
[Analyze grammar]

śaravarṣeṇa mahatā tannivārya vidūrataḥ |
bibheda niśitaiḥ śastrairaśeṣaṃ tasya vigraham || 2 ||
[Analyze grammar]

bhidyamāno'pi daityeṃdraḥ śailasārapradurdharaḥ |
viṣādaṃ nāgamatkiṃcidvavṛdhe yuddhadurmadaḥ || 3 ||
[Analyze grammar]

bhidyamānaḥ sa khaḍgena cakrairasibhirṛṣṭibhiḥ |
śūlena cāyudhaiścānyairaṃtardhānamagāhata || 4 ||
[Analyze grammar]

tataḥ siṃhākṛtirbhīmaḥ pracaṃḍaninadānanaḥ |
tīkṣṇadaṃṣṭraḥ śitanakhaḥ paribabhrāma kesarī || 5 ||
[Analyze grammar]

devīsiṃhaścapeṭena tāḍayāmāsa pāṇinā |
daityasiṃhasya ca nakhaistasya vakṣo vyadārayat || 6 ||
[Analyze grammar]

atha vyāghratayā prāptaḥ sphuṭavyāttānano mahān |
taṃ haṃtuṃ ca balāddevī vegena karamakṣipat || 7 ||
[Analyze grammar]

dīrghābhirnnīlarekhābhiḥ pūrṇaḥ piṃgalavigrahaḥ |
yānāvalibhirākīrṇaḥ svarṇādririva saṃcaran || 8 ||
[Analyze grammar]

mṛgairiva paritrātuṃ mucyamāno'grato balī |
jvalaṃtamiva roṣāgniṃ jihvāhetibhirāvahan || 9 ||
[Analyze grammar]

āgacchaṃtaṃ rayāddevī bhallena śaśivarcasā |
prativivyādha taṃ vyāghraṃ puratrayamiveśvaraḥ || 10 ||
[Analyze grammar]

sa bāṇastanmukhe magnastadraktena samukṣitaḥ |
jagāhe gaganaṃ bhittvā dehamasya vinirgataḥ || 11 ||
[Analyze grammar]

sa daityo vāraṇo bhūtvā devīmāśvabhyupāgamat |
balibhiḥ paśubhirbhinnaistasyāḥ prītimivāvahan || 12 ||
[Analyze grammar]

taṃ gajeṃdraṃ samāyāṃtaṃ madaklinnamahītalam |
devīsiṃhastadā dṛṣṭvā nanarda ca jaghāna ca || 13 ||
[Analyze grammar]

atha khaḍgadharo vīraścarmapāṇiḥ samudgataḥ |
vaktraṃ dadhāno babhrāma daṃṣṭrābhrukuṭibhīṣaṇam || 14 ||
[Analyze grammar]

devī ca vilasatkhaḍgacakracakralasatkarā |
yuyodha tena vīreṇa bhagnaśīrṣābhyapadyata || 15 ||
[Analyze grammar]

bhūyaḥ sa māhiṣaṃ rūpamāsthāyāsuramāyayā |
devyā yoddhuṃ pravavṛte yathāpūrvamanākulam || 16 ||
[Analyze grammar]

atha devaimunīṃdraiśca codito gautamo muniḥ |
prabodhayitumārebhe stutibhirjagadaṃbikām || 17 ||
[Analyze grammar]

tvayi sarvasya jagataḥ prāṇaśaktiḥ parā matā |
ojaḥśaktirjñānaśaktirbalaśaktiśca gamyate || 18 ||
[Analyze grammar]

kimetadadya mohāya yuddhamārabhyate tvayā |
upasaṃhriyatāmeṣa daityo bhuvanaguptaye || 19 ||
[Analyze grammar]

bhinnānāmasya dehānāmupasaṃharaṇāttava |
valayaścopadiśyante nigamoktā varapradāḥ || 20 ||
[Analyze grammar]

anyathā tṛṇakalpasya śatrorasya nibarhaṇe |
kālāgnivarcaso devi kimarthaṃ saṃbhramastviyān || 21 ||
[Analyze grammar]

svaśaktimavasaṃstabhya samākarṣayatāṃ ripoḥ |
prāṇaśaktiṃ triśūlena guṇatrayavapurdhṛtā || 22 ||
[Analyze grammar]

iti sma bodhitātena purā bhagavatī tadā |
mahiṣāsuramākramya triśūlenābhyadhārayat || 23 ||
[Analyze grammar]

anekagirisaṃkāśaṃ devyā vigrahamātmanaḥ |
aśaktastaṃ dhārayituṃ sasāda mahiṣāsuraḥ || 24 ||
[Analyze grammar]

niṣpiṣṭo viluṭhankrośannākrāṃtaśca parisphuran |
nirgaṃtumudgataśirā na śaśākāsurādhipaḥ || 25 ||
[Analyze grammar]

triśūlamukhabhinnāṃgaraktadhārāsamuddhataḥ |
samudra iva saṃjātaḥ saṃdhyāruṇakalevaraḥ || 26 ||
[Analyze grammar]

atha khaḍgena tīkṣṇena kartayitvā ca tacchiraḥ |
nanartta tasya śirasi tiṣṭhantī mahiṣārdinī || 27 ||
[Analyze grammar]

durgāṃ siddhāśca gandharvāḥ praśaśaṃsurmaharṣayaḥ |
puṣpavṛṣṭiśca mahatī devairmuktā samaṃtataḥ |
praṇataḥ prāṃjalirdevīṃ tuṣṭāva vibudhādhipaḥ || 28 ||
[Analyze grammar]

indra uvāca |
namaste jagatāṃ mātre bhūtānāṃ bījasaṃvide || 29 ||
[Analyze grammar]

bhaktiḥ śraddhā ca bhajatāṃ śaktiścāsi tvamaṃbike |
kāraṇaṃ paramā kīrtiḥ śātirdāṃtiḥ kalā kṣamā || 30 ||
[Analyze grammar]

ekaiva viśvarūpā tvaṃ nāmabhedernigadyase |
teṣuteṣu padeṣvasmāṃstapo'nuguṇasiddhiṣu || 31 ||
[Analyze grammar]

niyujya śatruṃ nirbhidya śivā jñeyā prakāśase |
hatoyaṃ mahiṣo duṣṭo vinikṛttaśca śāṃbhavi || 32 ||
[Analyze grammar]

chinnametasya tu śiraḥ sajīvamiva lakṣyate |
raktanetraṃ tīkṣṇaśṛgaṃ jvalajjihvaṃ calaṃ śiraḥ || 33 ||
[Analyze grammar]

ākramya tava tiṣṭhantyā rūpameva sadāstu naḥ |
cakraśṛṃgadhanurbāṇakhaṅgacarmavarābhayaiḥ || 34 ||
[Analyze grammar]

śūlaghaṇṭāṃkuśakaśākapālakuliśādibhiḥ |
aśeṣadevatāmūrtiraśeṣaideṃvatāyudhaiḥ || 35 ||
[Analyze grammar]

āpūritā tvamevāṃba sarvaśatrūnnihaṃsi naḥ |
āyudhānāṃ sahasrāṇi tanmayāste vibhūtayaḥ || 36 ||
[Analyze grammar]

tvajjitārātayaḥ sarve vividhāyudhavāhanāḥ |
rathanāgahayairyuktāḥ sasainyā api bhūbhṛtaḥ || 37 ||
[Analyze grammar]

kṣaṇena dagdhavīryāḥ syustvatprasādavivarjitāḥ |
apado'pyalpavīryo'pi tvatpādāṃbujasevakaḥ || 38 ||
[Analyze grammar]

trilokanāthatāṃ prāptaḥ prathate kīrtimaṇḍitaḥ |
tadrūpamidamatyugraṃ dhyāyatāmarcatāṃ sadā || 39 ||
[Analyze grammar]

na śatrubhyo bhayaṃ kiṃcidbhavedvijayaśālinām |
īdṛśaṃ sarvalokeṣu rūpaṃ te devavaṃditam || 40 ||
[Analyze grammar]

pūjyatāmiṣṭasiddhyarthaṃ devairbhṛtyaiśca sarvadā |
mātaraśca tvayā sṛṣṭāḥ sarvābhīṣṭaphalapradāḥ || 41 ||
[Analyze grammar]

sagaṇāḥ pratipūjyaṃtāṃ sarvasthāneṣu sarvadā |
ayaṃ ca nihato daityastvatpādakṛtalāṃchanaḥ || 42 ||
[Analyze grammar]

tava bhaktaiḥ sadā pūjyastvatpramādāttvadagrataḥ |
itthaṃ surendrapraṇutā sarvarṣisurasevitā || 43 ||
[Analyze grammar]

tatheti varadā devī sasarja ca divaṃ prati |
svayamapyātmanastatra tadrūpaṃ vividhāyudham || 44 ||
[Analyze grammar]

saṃsthāpya mātṛbhiḥ sārdhaṃ sthānarakṣaṇamātanot |
saṃgṛhya vimalaṃ rūpaṃ sakhījanasamāvṛtā || 45 ||
[Analyze grammar]

mahiṣasya śiro'paśyadvikṛtaṃ khaṅgadhārayā |
kathayantī punastasya citraṃ lokavibhūṣaṇam || 46 ||
[Analyze grammar]

sakhībhiḥ saha sā bālā kaṇṭhaṃ tasya vyalokayat |
apaśyacca tadā ligaṃ karttuṃ tasya ca pūjanam || 47 ||
[Analyze grammar]

ādatta sahasā gaurī ligaṃ tasya gale sthitam |
ālokayacca suciraṃ raktadhārāpariplutam || 48 ||
[Analyze grammar]

āsajjata punarliṃgamasyāḥ pāṇitalaṃ gatam |
vimocayitumudyuktā nāśaknollagnamaṃjasā || 49 ||
[Analyze grammar]

aciṃtayacca sā devī kimetaditi vismayāt |
viṣādena ca saṃyuktā maharṣīṇāṃ puraḥ sthitā || 50 ||
[Analyze grammar]

āhataḥ śivabhakto'yamiti śokaṃ samāviśat |
agarhata bhṛśaṃ mauḍhyamātmanaḥ strīsvabhāvajam || 51 ||
[Analyze grammar]

avicāra samārabdhaṃ śivabhaktanibarhaṇam |
upatāpaparītāṃgī gautamaṃ munisattamam || 52 ||
[Analyze grammar]

upagamyābravīdbālā sāhasaṃ kṛtamātmanā |
bhagavansarvadharmajña gautamārya munīśvara || 53 ||
[Analyze grammar]

mānyayā dharmarūpeṇa ko'pyadharmaḥ prakalpitaḥ |
devānāṃ rakṣaṇaṃ kartumabhayaṃ dātumudyatā || 54 ||
[Analyze grammar]

ajñānānmahiṣaṃ daityaṃ śivabhaktimamardayam |
rajasākrāntabuddhīnāṃ na bhaveddharmasaṃgrahaḥ || 55 ||
[Analyze grammar]

guruprasādasulabhaḥ sphuradvighnaśatākulaḥ |
sudurdharṣā nirācāradurdamāḥ śivasaṃśrayāḥ || 56 ||
[Analyze grammar]

viśeṣato liṃgadharāḥ śivastānbahu manyate |
purā puratrayāvāsā daiteyā liṃgadhārakā || 57 ||
[Analyze grammar]

ajitāḥ śaṃbhunā pūrvaṃ muktaliṃgā niṣūditāḥ |
asya kaṃṭhasthitaṃ liṃgaṃ mama pāṇiṃ na muṃcati || 58 ||
[Analyze grammar]

kathaṃ pāpaṃ nirasyāmi śivabhaktavadhāśritam |
asya kaṃṭhasthitaṃ liṃgaṃ dhārayaṃtī taponvitā || 59 ||
[Analyze grammar]

tīrthayātrāṃ kariṣyāmi yāvacchaṃbhuḥ prasīdati |
punaḥ kailāsamukhyeṣu śaṃbhusthāneṣu bhūriṣu || 60 ||
[Analyze grammar]

tīrtheṣu racitasnānā lapsye pāpaviśodhanam |
iti tasyāḥ pariśrāṃtiṃ durdharmapariśaṃkayā || 61 ||
[Analyze grammar]

ākarṇya śivadharmajño bhayārttāṃ tāmavocata |
mā bhaiṣīrgirije mohācchivabhakto hatastviti || 62 ||
[Analyze grammar]

dharmasūkṣmārthavettārau durlabhā girikanyake |
sadā śivasya vadanaiḥ sadyojātādi saṃśritaiḥ || 63 ||
[Analyze grammar]

āgamāḥ paṃcabhiḥ proktā aṣṭāviṃśatikoṭayaḥ |
nirṇayāḥ śivabhaktānāṃ śivamārgasya śobhanāḥ || 64 ||
[Analyze grammar]

teṣuteṣu munīṃdraiśca natvaiva pratipadyate |
kālo mukhaṃ ca kaṃkālaṃ śaivaṃ pāśupataṃ tathā || 65 ||
[Analyze grammar]

mahāvrataṃ paṃca caitāḥ śivamārgapravṛttayaḥ |
bhedāśca bahavasteṣāmanyonyasya śive ratāḥ || 66 ||
[Analyze grammar]

sādhya eko hi balavānsarvaistairaniśaṃ śivaḥ |
sarva eva sadā pūjyāḥ svadharmapariniṣṭhitaiḥ || 67 ||
[Analyze grammar]

amatsaraiḥ śive bhaktaiḥ śivājñāparipālakaiḥ |
vedaiśca bahubhiryajñairbhaktyā ca parayā śivaḥ || 68 ||
[Analyze grammar]

ārādhyate mahādevaḥ sarvadā sarvadāyakaḥ |
jīvahiṃsā na karttavyā viśeṣaṇa tapasvibhiḥ || 69 ||
[Analyze grammar]

śivadharmasya bhettāro nihaṃtavyāstathāṃjasā |
na veṣajuṣi vīkṣeta na ligaṃ naiva saṃbhavam || 70 ||
[Analyze grammar]

śivadharmasya bhettāraṃ hanyādevāvicārayan |
bahubhiḥ sphūrtayā buddhyā dharmavidbhirnirūpite || 71 ||
[Analyze grammar]

śivadharmasya vilaye sadyaḥ śaktiḥ pravartate |
asya karma punardiṣṭaṃ liṃgamaiśvaryacarcitam || 72 ||
[Analyze grammar]

na jetuṃ śakyate devi tenāsau sarvadaivataiḥ |
yadayaṃ nihato devi tvayā śaṃkaramānyayā || 73 ||
[Analyze grammar]

ākrāṃtaḥ śāpadoṣeṇa maharṣīṇāṃ śivāśrayāt |
atha te kupitāstasya vaiṣamyādavamānataḥ || 74 ||
[Analyze grammar]

śepurmahiṣavadduṣṭo mahiṣo'yaṃ bhavatviti |
tatastadvacanātsadyo mahiṣo'bhūtkṣaṇāttathā || 75 ||
[Analyze grammar]

praṇamya toṣayāmāsa yayāce śāpamocanam |
dattvā prakāmarūpatvaṃ dadurasmai prasāditāḥ || 76 ||
[Analyze grammar]

mahiṣatvepi saṃhāraṃ svayaṃ devyā śivājñayā |
viṣādo na ca karttavyo aṃgadarśanatastvayā || 77 ||
[Analyze grammar]

siddhānāṃ śivarūpāṇāmavajñā kaṃ na bādhate |
mahiṣatve samutpanne doṣeṇa samupasthite || 78 ||
[Analyze grammar]

siddhaprasādāllabdho'yaṃ śāpanāśastvayā kṛtaḥ |
sarve lokāśca saṃtrātā duṣṭoyaṃ parirakṣitaḥ || 79 ||
[Analyze grammar]

śāpadoṣasamutpanne mahiṣatve vimocite |
tvayā ca giriśaprītyai tapaḥ kurvāṇayādrije || 80 ||
[Analyze grammar]

draṣṭavyaṃ taijasaṃ liṃgamaruṇācalasaṃjñitam |
pūrvajanmani bhakto'yamaruṇādripateḥ sphuṭam || 81 ||
[Analyze grammar]

mahiṣatve madākrāṃtaḥ paraṃ liṃgena saṃgataḥ |
bhaktyā liṃgadharaṃ haṃtuṃ kaḥ samartho jagattraye || 82 ||
[Analyze grammar]

dṛṣṭāḥ puratraye pūrvaṃ rudreṇa pūjitāstrayaḥ |
tvatkhaḍgaparikṛttena kaṃṭhenāsya varānane || 83 ||
[Analyze grammar]

dīkṣādirahitaṃ liṃgaṃ dattaṃ haṃtīti coditam |
kṛtaṃ hi mahiṣeṇāpi bhaktito liṃgadhāraṇam || 84 ||
[Analyze grammar]

kadācitkṣapaṇoktānāṃ vibhāṣātpratyayaṃ gataḥ |
pūrvajanmatapoyogātsmaraṇo liṃgadhāraṇāt || 85 ||
[Analyze grammar]

tvatpādapadmasaṃsparśādayaṃ mukto na saṃśayaḥ |
maduktaniṣkṛtīnāṃ tu pātakānāṃ ca nāśanam || 86 ||
[Analyze grammar]

darśanaṃ śailavaryasya prāyaścittaṃ paraṃ matam |
saṃsthāpya vividhāñchaivāñchivasiddhāṃtavedinaḥ || 87 ||
[Analyze grammar]

āvāhya sarvatīrthāni sarvadoṣanivṛttaye |
saraḥ kimapi saṃpādya snātvā tatra varānane || 88 ||
[Analyze grammar]

aghamarṣaṇasaṃyuktā saliṃgā snānamācara |
trisaṃdhyaṃ caiva māsāṃte devayāgamahotsave || 89 ||
[Analyze grammar]

ārādhayopacāraistvamaruṇādrimayaṃ śivam || 90 ||
[Analyze grammar]

evaṃ tasya munerniśamya vacanaṃ śaivārthasaṃbhāvitaṃ prītā devanamaskṛtā girisutā devī jagadrakṣikā |
śaivaṃ dharmamimaṃ vidhātumucitaṃ śoṇācalasyāgratastīrthāgāhanabuddhimāśu vidadhe kartuṃ tvaghakṣālanam || 91 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe'ruṇācalamāhātmye pūrvārdhe mahiṣāsuravadhottaraṃ devīpāṇau mahiṣāsuraśiraḥsaṃlagratāvṛttāṃtavarṇanaṃnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: