Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sū uvāca |
evaṃ sthānāni puṇyāni yāniyānīha vai bhuvi |
nirīkṣaṃstatra tatrāhaṃ nārado vīrasattama || 1 ||
[Analyze grammar]

vicaranmedinīṃ sarvāṃ prāpto'hamāśramaṃ bhṛgoḥ |
yatra revānadī puṇyā saptakalpasmarā varā || 2 ||
[Analyze grammar]

mahāpuṇyā pavitrā ca sarvatīrthamayī śubhā |
punāni kīrtanenaiva darśanena viśeṣataḥ || 3 ||
[Analyze grammar]

tatrāvagāhanātpārtha mucyate jaṃturaṃhasā |
yathā sā piṅgalā nāḍī dehamadhye vyavasthitā || 4 ||
[Analyze grammar]

iyaṃ brahmāṃḍapiṇḍasya sthāne tasminprakīrtitā |
tatrāste śuklatīrthākhyaṃ revāyāṃ pāpanāśanam || 5 ||
[Analyze grammar]

yatra vai snānamātreṇa brahmahatyā praṇaśyati |
tasyāpi sannidhau pārtha revāyā uttare taṭe || 6 ||
[Analyze grammar]

nānāvṛkṣasamākīrṇaṃ latāgulmopaśobhitam |
nānāpuṣpaphalo petaṃ kadalīkhaṃḍamaṃḍitam || 7 ||
[Analyze grammar]

anekāśvāpadākīrṇaṃ vihagairanunāditam |
sugaṃdhapuṣpaśobhāḍhyaṃ mayūraravanāditam || 8 ||
[Analyze grammar]

bhramaraiḥ sarvamutsṛjya nilīnaṃ rāvasaṃyutam |
yathā saṃsāramutsṛjya bhaktena harapādayoḥ || 9 ||
[Analyze grammar]

kokilā madhuraiḥ svānairnādayaṃti tathā munīn |
yathā kathāmṛtākhyānairbrāhmaṇā bhavabhīrukān || 10 ||
[Analyze grammar]

yatra vṛkṣā hlādayaṃti phalaiḥ puṣpaiśca patrakaiḥ |
chāyābhirapi kāṣṭhaiśca lokāniva haravratāḥ || 11 ||
[Analyze grammar]

putraputreti vāśaṃte yatra putrapriyāḥ khagāḥ |
yathā śivapriyāḥ śaivā nityaṃ śivaśiveti ca || 12 ||
[Analyze grammar]

evaṃvidhaṃ munestasya bhṛgorāśramamaṃḍalam |
vipraistraividyasaṃyuktaiḥ sarvataḥ samalaṃkṛtam || 13 ||
[Analyze grammar]

ṛgyajuḥ sāmanirghopairārūritadigantaram |
rudrabhaktena dhīreṇa yathaiva bhuvanatrayam || 14 ||
[Analyze grammar]

tatrāhaṃ pārtha saṃprāpto yatrāste munisattamaḥ |
bhṛguḥ paramadharmātmātapasā dyotitaprabhaḥ || 15 ||
[Analyze grammar]

āgacchaṃtaṃ tu māṃ dṛṣṭvā dīnaṃ ca muditaṃ tathā |
abhyutthaānaṃ kṛtaṃ sarvairviprairbhṛgupurogamaiḥ || 16 ||
[Analyze grammar]

kṛtvā susvāgataṃ dattvā arghādyaṃ bhṛguṇā saha |
āsaneṣūpaviṣṭāste munīṃdrā grāhitā mayā || 17 ||
[Analyze grammar]

viśrāṃtaṃ tu tato jñātvā bhṛgurmāmapyuvācaha |
kva gaṃtavyaṃ muniśreṣṭha kasmādiha samāgataḥ || 18 ||
[Analyze grammar]

āgamanakāraṇaṃ sarvaṃ samācakṣva parisphuṭam |
tatastaṃ ciṃtayāviṣṭo bhṛguṃ pārthāhamabruvam || 19 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi yadarthamahāmāgataḥ |
mayā paryaṭitā sarvā samudrāṃtā ca medinī || 20 ||
[Analyze grammar]

dvijānāṃ bhūmidānārthaṃ mārgamāṇaḥ padepade |
nirdoṣāṃ ca pavitrāṃ ca tīrtheṣvapi samanvitām || 21 ||
[Analyze grammar]

ramyāṃ manoramāṃ bhūmiṃ na paśyāmi kathaṃcana |
bhṛguruvāca |
viprāṇāṃ sthāpanārthāya mayāpi bhramatā purā || 22 ||
[Analyze grammar]

pṛthvī sāgaraparyaṃtā dṛṣṭā sarvā tadānagha |
mahīnāma nadī puṇyā sarvatīrthamayī śubhā || 23 ||
[Analyze grammar]

divyā manoramā saumyā mahāpāpapraṇāśinī |
nadīrūpeṇa tatraiva pṛthvī sā nātra saṃśayaḥ || 24 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni dṛṣṭādṛṣṭāni nārada |
tāni sarvāṇi tatraiva nivasaṃti mahījale || 25 ||
[Analyze grammar]

sā samudreṇa saṃprāptā puṇyatoyā mahānadī |
saṃjātastatra devarṣe mahīsāgarasaṃgamaḥ || 26 ||
[Analyze grammar]

staṃbhākhyaṃ tatra tīrthaṃ tu triṣu lokeṣu viśrutam |
tatra ye manujāḥ snānaṃ prakurvaṃti vipaścitaḥ || 27 ||
[Analyze grammar]

sarvapāpavinirmuktā nopasarpaṃti vai yamam |
tatrādbhutaṃ hi dṛṣṭaṃ me purā snātuṃ gatena vai || 28 ||
[Analyze grammar]

tadahaṃ kīrtayiṣyāmi mune śrṛṇu mahādbhutam |
yāvatsnātuṃ vrajāmyasminmahīsāgarasaṃgame || 29 ||
[Analyze grammar]

tīre sthitaṃ prapaśyāmi munīṃdraṃ pāvakopamam |
prāṃśuṃ vṛddhaṃ cāsthiśeṣaṃ tapolakṣmyā vibhūṣitam || 30 ||
[Analyze grammar]

bhujāvūrdhvau tataḥ kṛtvā prarudaṃtaṃ muhurmuhuḥ |
taṃ tathā duḥkhitaṃ dṛṣṭvā duḥkhito'hamathābhavam || 31 ||
[Analyze grammar]

satāṃ lakṣaṇametaddhi yaddṛṣṭvā duḥkhitaṃ janam |
śatasaṃkhya tasya bhavettathāhaṃ vilalāpa ha || 32 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ mānuṣye sati durlabham |
tatastamupasaṃgamya paryapṛcchamahaṃ tadā || 33 ||
[Analyze grammar]

kimarthaṃ rodiśi mune śoke kiṃ kāraṇaṃ tava |
suguhyamapi cedbūhi jijñāsā mahatī hi me || 34 ||
[Analyze grammar]

munistato māmavadadbhṛgo nirbhāgyavānaham |
tena rodimi mā pṛccha durbhāgyaṃ cālapeddhi kaḥ || 35 ||
[Analyze grammar]

tamahaṃ vismayāviṣṭaḥ punarevedamabruvam |
durlabhaṃ bhārate janma tatrāpi ca manuṣyatā || 36 ||
[Analyze grammar]

manuṣyatve brāhmaṇatvaṃ munitvaṃ tatra durlabham |
tatrāpi ca tapaḥsiddhiḥ prāpyaitatpaṃcakaṃ param || 37 ||
[Analyze grammar]

kimarthaṃ rodiṣi mune vismayo'tra mahānmama |
evaṃ saṃpṛcchate mahyametasminneva cāṃtare || 38 ||
[Analyze grammar]

subhadronāma nāmnā ca munistatrābhyupāyayau |
sa hi meruṃ parityajya jñātvā tīrthasya sāratām || 39 ||
[Analyze grammar]

kṛtāśramaḥ pūjayati sadā staṃbheśvaraṃ muniḥ |
so'pyevaṃ māmi vāpṛcchanmuniṃ rodanakāraṇam || 40 ||
[Analyze grammar]

athāhācamya sa muniḥ śrūyatāṃ kāraṇaṃ munī |
ahaṃ hi devaśarmākhyo muniḥ saṃyatavāṅmanāḥ || 41 ||
[Analyze grammar]

nivasāmi kṛtasthāno gaṃgāsāgarasaṃgame |
tatra darśetarpayāmi sadaiva ca pitṝnaham || 42 ||
[Analyze grammar]

śrāddhāṃte te ca pratyakṣā hyāśiṣo me vadaṃti ca |
tataḥ kadācitpitaraḥ prahṛṣṭā māmathābravan || 43 ||
[Analyze grammar]

vayaṃ sadātra cāyāmo devaśarmaṃstavāṃtike |
sthāne'smākaṃ kadācittvaṃ na cāyāsi kutaḥ sutaḥ || 44 ||
[Analyze grammar]

sthānaṃ didṛkṣustaccāhaṃ na śakto'smi nivoditum |
tataḥ paramamityuktvā gatavānpitṛbhiḥ saha || 45 ||
[Analyze grammar]

pitṝṇāṃ maṃdiraṃ puṇyaṃ bhaumalokasamāsthitam |
tatratatra sthitaścāhaṃ tejomaṇḍaladurdṛśān || 46 ||
[Analyze grammar]

dṛṣṭvāgrataḥ pūjayāḍhyānapṛcchaṃ svānpitṝniti |
ke hyamī samupāyāṃti bhṛśaṃ tṛptā bhṛśārcitāḥ |
bhṛśaṃpramuditā naiva tathā yūyaṃ yathā hyamī || 47 ||
[Analyze grammar]

pitara ūcuḥ |
bhadraṃ te pitaraḥ puṇyāḥ subhadrasya mahāmuneḥ |
tarpitāstena muninā mahīsāgarasaṃgame || 48 ||
[Analyze grammar]

sarvatīrthamayī yatra nilīnā hyudadhau mahī |
tatra darśe tarpayati subhadrastānamūnsuta || 49 ||
[Analyze grammar]

ityākarṇya vacasteṣāṃ lajjito'haṃ bhṛśaṃtadā |
vismitaśca praṇamyaitānpitṝnsvaṃ sthānamāgataḥ || 50 ||
[Analyze grammar]

yathā tathā ciṃtitaṃ ca tatra yāsyāmyahaṃ śphuṭam |
puṇyo yatrāpi vikhyāto mahīsāgarasaṃgamaḥ || 51 ||
[Analyze grammar]

kṛtāśramaśca tatraiva tarpayiṣye nijānpitṝn |
darśedarśe yathā cāsau stutyanāmā subhadrakaḥ || 52 ||
[Analyze grammar]

kiṃ tena nanu jātena kulāṃgāreṇa pāpinā |
yasmiñjīvatyavi nijāḥ pitaro'nyaspṛhākarāḥ || 53 ||
[Analyze grammar]

iti saṃciṃtya mudito ruciṃ bhāryāmathābravum |
ruce tvayā samāyukto mahīsāgagarasaṃgamam || 54 ||
[Analyze grammar]

gatvā sthāsyāmi tatraiva śīghraṃ tvaṃ sammukhībhava |
pativratāsi śuddhāsikulīnāsi yaśasvini |
tasmādetanmama śubhe kartumarhasi ciṃtitam || 55 ||
[Analyze grammar]

ruciruvāca |
hatā tasya janirnābhūtkathaṃ pāpa durātmanā || 56 ||
[Analyze grammar]

śmaśānastaṃbha yenāhaṃ dattā tubhyaṃ kṛtaṃtvāya |
iha kaṃdaphalāhārairyatkiṃ tena na pūryate || 57 ||
[Analyze grammar]

netumicchasi māṃ tatra yatra kṣārodakaṃ sadā |
tvameva tatra saṃyāhi naṃdaṃtu tava pūrvajāḥ || 58 ||
[Analyze grammar]

gaccha vā tiṣṭha vā vṛddha vasa vā kākavacciram |
tathā bruvantyāṃ tasyāṃ tu karṇāvasmi pidhāya ca || 59 ||
[Analyze grammar]

vipulaṃ śiṣyamādiśya gṛha eko'tra āgataḥ |
so'haṃ snātvātra saṃtarpya pitṝñchraddhāparāyaṇaḥ || 60 ||
[Analyze grammar]

ciṃtāṃ suvipulāṃ prāpto narake duṣkṛtī yathā |
yadi tiṣṭhāmi cātraiva ardhadehadharo hyaham || 61 ||
[Analyze grammar]

naro hi gṛhiṇīhīno ardhadeha iti smṛtaḥ |
yathātmanā vinā dehe kāryaṃ kiṃcinna sidhyati || 62 ||
[Analyze grammar]

anayorhi phalaṃ grāhyaṃ sāratā nātra kācana |
ardhadehī ca manujastvasaṃspṛśyaḥ satāṃmataḥ || 63 ||
[Analyze grammar]

anayorhiphalaṃ grāhyaṃ sāratā nātra kācana |
ardhadehī ca manujastvasaṃspṛśyaḥ satāṃmataḥ || 64 ||
[Analyze grammar]

auttānapādiraspṛśya uttamo hi suraiḥ kṛtaḥ |
atha cettatra saṃyāmi na mahīsāgarastataḥ || 65 ||
[Analyze grammar]

yāmi vā tatkathaṃ pādau calato me kathaṃcana |
etasminme mano viddhaṃ khidyate'jñānasaṃkaṭe || 66 ||
[Analyze grammar]

ato'hamatimuhyāmi bhṛśaṃ śocāmi rodimi |
itiśrutvā vacastasya bhṛśaṃ romāṃcapūritam || 67 ||
[Analyze grammar]

sādhusādhvityathovāca taṃ subhadro'pyahaṃ tathā |
daṇḍavacca praṇamito mahīsāgarasaṅgamam || 68 ||
[Analyze grammar]

cintayāvaśca manasi pratīkāraṃ munerubhau |
yo hi mānuṣyamāsādya jalabudbudabhaṃguram || 69 ||
[Analyze grammar]

parārthāya bhavatyeṣa puruṣo'nye purīṣakāḥ |
tataḥ saṃciṃtya prāhedaṃ subhadro munisattamam || 70 ||
[Analyze grammar]

mā mune parikhidyasva devaśarmansthiro bhava |
ahaṃ te nāśayiṣyāmi śokaṃ sūryastamo yathā || 71 ||
[Analyze grammar]

gamiṣyāmyāśramaṃ tvaṃ ca nātrāpi parihāsyate |
śrṛṇu tatkāraṇaṃ tubhyaṃ tarpayiṣye pitṝnaham || 72 ||
[Analyze grammar]

devaśarmovāca |
evaṃ te vadamānasya āyurastu śataṃ samāḥ |
yadaśakyaṃ mahatkarma kartumicchasi matkṛte || 73 ||
[Analyze grammar]

harṣasthāne viṣādaśca punarmāṃ bādhate śrṛṇu |
api vākyaṃ śubhaṃ santo na gṛhṇanti mudhā mune || 74 ||
[Analyze grammar]

kathametanmahatkarma kārayāmi mudhāvada |
punaḥ kiṃcitpravakṣyāmi yathā me niṣkṛtirbhavet || 75 ||
[Analyze grammar]

śāpito'si mayā prāṇairyathā vacmi tathā kuru |
ahaṃ sadā kariṣyāmi darśe coddiśyate pitṝn || 76 ||
[Analyze grammar]

śrāddhaṃ gaṃgārṇave cātra matpitṝṇāṃ tvamācara |
ahaṃ caivāpi tapasaḥ saṃcitasyāpi janmanā |
caturbhāgaṃ pradāsyāmi evamevaitadācara || 77 ||
[Analyze grammar]

subhadra uvāca |
yadyevaṃ tava saṃtoṣastvevamastu munīśvara |
sādhūnāṃ ca yathā harṣastathā kāryaṃ vijānatā || 78 ||
[Analyze grammar]

bhṛguruvāca |
devaśarmā tato hṛṣṭo dattvā puṇyaṃ trivācikam |
caturthāśaṃ yayau dhāma svaṃ subhadro'pi ca sthitaḥ || 79 ||
[Analyze grammar]

evaṃvidho nāradāsau mahī sāgarasaṃgamaḥ |
yamanusmarato mahyaṃ romāṃco'dyāpi vartate || 80 ||
[Analyze grammar]

nārada uvāca |
iti śrutvā phālgunāhaṃ harṣagadgadayā girā |
mṛtomṛta ivā vocaṃ sādhusādhviti taṃbhṛgum || 81 ||
[Analyze grammar]

yūyaṃ vayaṃ gamiṣyāmo mahītīraṃ suśobhanam |
āvāmīkṣāvahe sarvaṃ sthānakaṃ tadanuttamam || 82 ||
[Analyze grammar]

mama caivaṃ vacaḥ śrutvā bhṛguḥ saha mayayayau |
samastaṃ tu mahāpuṇyaṃ mahīkūlaṃ nirīkṣitam || 83 ||
[Analyze grammar]

taddṛṣṭvā cātihṛṣṭohamāsaṃ romāṃcakaṃcukaḥ |
abravaṃ muniśārdūlaṃ harṣagadgadayā girā || 84 ||
[Analyze grammar]

tvatprasādātkariṣyāmi bhṛgo sthānamanuttamam |
svasthānaṃ gamyatāṃ brahmannataḥ kṛtyaṃ viciṃtaye || 85 ||
[Analyze grammar]

evaṃ bhṛguṃ cāsmivisarjayitvā kallolakolāhalakautukītaṭe |
athopaviśyedamaciṃtayaṃ tadā kiṃ kṛtyamātmānamivaikayogī || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: