Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tato dvijauḥ parivṛtaṃ nāradaṃ devapūjitam |
abhigamyopajagrāha sarvānatha sa pāṇḍavaḥ || 1 ||
[Analyze grammar]

tatastaṃ nāradaḥ prāha jayārātidhanaṃjaya |
dharme bhavati te buddhirdeveṣu brāhmaṇeṣu ca || 2 ||
[Analyze grammar]

kaccidetāṃ mahāyātrāṃ vīra dvādaśavāraṣikīm |
ācarankhidyase naivamatha vā kupyase na ca || 3 ||
[Analyze grammar]

munīnāmapi cetāṃsi tīrthayātrāsu pāṃḍava |
khidyaṃti parikṛpyaṃti śreyasāṃ vighnamūlataḥ || 4 ||
[Analyze grammar]

kaccinnaitena doṣeṇa samāśliṣṭo'si pāṃḍava |
atra cāṃgirasā gītāṃ gāthāmetāṃ hi śuśruma || 5 ||
[Analyze grammar]

yasya hastau ca pādau ca manaścaiva susaṃyatam |
nirvikārāḥ kriyāḥ sarvāḥ sa tīrthaphalamaśnute || 6 ||
[Analyze grammar]

tadidaṃ hṛdi dhāryaṃ te kiṃ vā tvaṃ tāta manyase |
bhrātā yudhiṣṭhiro yasya sakhā yasya sa keśavaḥ || 7 ||
[Analyze grammar]

punaretatsamucitaṃ yadvipraiḥ śikṣaṇaṃ nṛṇām |
vayaṃ hi dharmaguravaḥ sthāpitāstena viṣṇunā || 8 ||
[Analyze grammar]

viṣṇunā cātra śrṛṇumo gītāṃ gāthāṃ dvijānprati || 9 ||
[Analyze grammar]

yasyāmalāmṛtayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagadā śvapacādvikuṃṭhaḥ |
sohaṃ bhavadbhirupalabdha sutīrthakīrtiśchadyāṃ svabāhumapi yaḥ pratikūlavartī || 10 ||
[Analyze grammar]

priyaṃ ca pārtha te brūmo yeṣāṃ kuśalakāmukaḥ |
sarve kuśalinaste ca yādavāḥ pāṃḍavāstathā || 11 ||
[Analyze grammar]

adhunā bhīmasenena kurūṇāmupatāpakaḥ |
śāsanāddhṛtarāṣṭrasya vīravarmā nṛpo hataḥ || 12 ||
[Analyze grammar]

sa hi rājñāmajeyo'bhūdyathāpūrvaṃ balirbalī |
kaṃṭakaṃ kaṃṭakeneva dhṛtarāṣṭro jigāya tam || 13 ||
[Analyze grammar]

ityādināradaproktāṃ vācamākarṇya phālgunaḥ |
atīva muditaḥ prāha teṣāmakuśalaṃ kutaḥ || 14 ||
[Analyze grammar]

ye brāhmaṇamate nityaṃ ye ca brāhmaṇapūjakāḥ |
ahaṃ ca śaktyā niyatastīrthāni vicarannanu || 15 ||
[Analyze grammar]

āgatastīrthametaddhi pramodo'tīva me hṛdi |
tīrthānāṃ darśanaṃ dhanyamavagāhastato'dhikaḥ || 16 ||
[Analyze grammar]

māhātmyaśravaṇaṃ tasmādaurvopi munirabravīt |
tadahaṃ śrotumicchāmi tīrthasyāsya guṇānmune || 17 ||
[Analyze grammar]

etenaiva śrāvyametadyattvayāṃgīkṛtaṃ mune |
tvaṃ hi trilokīṃ vicaranvetsi sarvāṃ hi sāratām || 18 ||
[Analyze grammar]

tadetatsarvatīrthebhyo'dhikaṃ manye tvadā hṛtam || 19 ||
[Analyze grammar]

nārada uvāca |
ucitaṃ tava pārthaitadyatpṛcchasi guṇinguṇān |
guṇināmeva yujyante śrotuṃ dharmodbhavā guṇāḥ |
sādhūnāṃ dharmaśravaṇaiḥ kīrtanairyāti cānvaham || 20 ||
[Analyze grammar]

pāpānāmasadālāpairāyuryāti yathānvaham |
tadahaṃ kīrtayiṣyāmi tīrthasyāsya guṇānbahūn || 21 ||
[Analyze grammar]

yathā śrutvā vijānāsi yuktamaṃgīkṛtaṃ mayā |
purāhaṃ vicaranpārtha trilokīṃ kapilānugaḥ || 22 ||
[Analyze grammar]

gatavānbrahmaṇo lokaṃ tatrāpaśyaṃ pitāmaham |
sa hi rājarṣidevarṣimūrtāmūrtaiḥ susaṃvṛtaḥ || 23 ||
[Analyze grammar]

vibhāti vimalo brahmā nakṣatrairuḍurāḍiva |
tamahaṃ praṇipatyātha cakṣuṣā kṛtasvāgataḥ || 24 ||
[Analyze grammar]

uviṣṭaḥ pramuditaḥ kapilena sahaiva ca |
etasminnaṃtare tatra vārtikāḥ samupāgatāḥ || 25 ||
[Analyze grammar]

prahīyaṃte hi te nityaṃ jagaddraṣṭuṃ hi brahmaṇā |
kṛtapraṇāmānatha tānsamāsīnānpitāmahaḥ || 26 ||
[Analyze grammar]

cakṣuṣāmṛtakalpena plāvayanniva cābravīt |
kutra kutra vicīrṇaṃ vo dṛṣṭaṃ śrutamathāpi vā || 27 ||
[Analyze grammar]

kiṃcidevādbhutaṃ brūta śravaṇādyena puṇyatā |
evamukte bhagavatā teṣāṃ yaḥ pravaro mataḥ || 28 ||
[Analyze grammar]

suśravānāma brahmāṇaṃ praṇipatyedamūcivān |
prabhoragre ca vijñaptiryathā dīpo ravestathā || 29 ||
[Analyze grammar]

tathāpi khalu vācyaṃ me parārthaṃ preritena te |
muniḥ kātyāyanonāma śrutvā dharmānpunarbahūn || 30 ||
[Analyze grammar]

sārajijñāsayā tasthāvekāṃguṣṭhaḥ śataṃ samāḥ |
tataḥ provāca taṃ divyā vāṇī kātyāyana śrṛṇu || 31 ||
[Analyze grammar]

puṇye sarasvatītīre pṛccha sārasvataṃ munim |
sa te sāraṃ dharmasādhyaṃ dharmajño'bhivadiṣyati || 32 ||
[Analyze grammar]

iti śrutvā munivaro muniśreṣṭhamupetya tam |
praṇamya śirasā bhūmau papracchedaṃ hṛdi sthitam || 33 ||
[Analyze grammar]

satyaṃ kecitpraśaṃsaṃtitapaḥ śaucaṃ tathā pare |
sāṃkhyaṃ kecitpraśaṃsaṃti yogamanye pracakṣate || 34 ||
[Analyze grammar]

kṣamāṃ kecitpraśaṃsaṃti tathaiva bhṛśamārjjavam |
kecinmaunaṃ praśaṃsaṃti kecidāhuḥ paraṃ śrutam || 35 ||
[Analyze grammar]

samyagjñānaṃ praśaṃsaṃti kecidvairāgyamuttamam |
agniṣṭomādikarmāṇi tathā kecitparaṃ viduḥ || 36 ||
[Analyze grammar]

ātmajñānaṃ paraṃ kecitsamaloṣṭāśmakāṃcanam |
itthaṃ vyavasthite loke kṛtyākṛtyavidhau janāḥ || 37 ||
[Analyze grammar]

vyāmohameva gacchaṃti kiṃ śreya iti vādinaḥ |
yadeteṣu paraṃ kṛtyam nuṣṭheyaṃ mahātmabhiḥ || 38 ||
[Analyze grammar]

vaktumarhasi dharmajña mama sarvārthasādhakam || 39 ||
[Analyze grammar]

sārasvata uvāca |
yanmāṃ sarasvatī prāha sāraṃ vakṣyāmi tacchṛṇu |
chāyākāraṃ jagatsarvamutpattikṣayadharmi ca |
vārāṃganānetrabhaṃgasvadvadbhaṃgurameva tat || 40 ||
[Analyze grammar]

dhanāyuryauvanaṃ bhogāñjalacaṃdravadasthirān |
buddhyā samyakparāmṛśya sthāṇudānaṃ samāśrayet || 41 ||
[Analyze grammar]

dānavānpuruṣaḥ pāpaṃ nālaṃ kartumiti śrutiḥ |
sthāṇubhakto janmamṛtyū nāpnotīti śruti stathā || 42 ||
[Analyze grammar]

sāvarṇinā ca gāthe dve kīrtite śrṛṇu ye purā |
vṛṣo hi bhagavāndharmo vṛṣabho yasya vāhanam || 43 ||
[Analyze grammar]

pūjyate sa mahādevaḥ sa dharmaḥ para ucyate |
duḥkhāvarte tamoghore dharmādharmajale tathā || 44 ||
[Analyze grammar]

krodhapaṃke madagrāhe lobhabudbadasaṃkaṭe |
mānagaṃbhīrapātāle sattvayānavibhūṣite || 45 ||
[Analyze grammar]

majjaṃtaṃ tārayatyeko haraḥ saṃsārasāgarāt |
dānaṃ vṛttaṃ vrataṃ vācaḥ kīrtidharmau tathāyuṣaḥ || 46 ||
[Analyze grammar]

paropakaraṇaṃ kāyādasārātsāramuddharet |
dharme rāgaḥ śrutau ciṃtā dāne vyasanamuttamam || 47 ||
[Analyze grammar]

iṃdriyārtheṣu vairāgyaṃ saṃprāptaṃ janmanaḥ phalam |
deśe'sminbhārate janma prāpya mānuṣyamadhruvam || 48 ||
[Analyze grammar]

na kuryādātmanaḥ śreyastenātmā vaṃcataściram |
devāsurāṇāṃ sarveṣāṃ mānuṣyamatidurlabham || 49 ||
[Analyze grammar]

tatsaṃprāpya tathā kuryānna gacchennarakaṃ yathā |
sarvasya mūlaṃ mānuṣyaṃ tathā sarvārthasādhakam || 50 ||
[Analyze grammar]

yadi lābhe na yatnaste mūlaṃ rakṣa prayatnataḥ |
mahatā puṇyamūlyena krīyate kāyanaustvayā || 51 ||
[Analyze grammar]

gaṃtuṃ duḥkhodadheḥ pāraṃ tara yāvanna bhidyate |
avikāriśarīratvaṃ duṣprāpyaṃ vai tataḥ || 52 ||
[Analyze grammar]

nāpakrāmati saṃsārādātmahā sa narādhamaḥ |
tapastapyanti yatayo juhvate cātra yajvinaḥ |
dānāni cātra dīyaṃte paralokārthamādarāt || 53 ||
[Analyze grammar]

kātyāyana uvāca |
dānasya tapaso vāpi bhagavankiṃ ca duṣkaram |
kiṃ vā mahatphalaṃ pretya sārasvata bravīhi tat || 54 ||
[Analyze grammar]

sārasvata uvāca |
na dānādduṣkarataraṃ pṛthivyāmasti kiṃcana |
mune pratyakṣamevaitaddṛśyate lokasākṣikam || 55 ||
[Analyze grammar]

parityajya priyānprāṇāndhanārthe hi mahābhayam |
praviśaṃti mahālobhātsamudramaṭavīṃ girim || 56 ||
[Analyze grammar]

sevāmanye prapadyaṃte śvavṛttiriti yā smṛtā |
hiṃsāprāyāṃ bahukleśāṃ kṛṣiṃ caiva tathā pare || 57 ||
[Analyze grammar]

tasya duḥkhārjitasyeha prāṇebhyopi garīyasaḥ |
āyāsaśatalabdhasya parityāgaḥ suduṣkaraḥ || 58 ||
[Analyze grammar]

yaddadāti yadaśnāti tadeva dhanino dhanam |
anye mṛtasya krīḍaṃti dārairapi dhanairapi || 59 ||
[Analyze grammar]

ahanyahani yācaṃtamahaṃ manye guruṃ yathā |
mārjanaṃ darpaṇasyeva yaḥ karoti dinedine || 60 ||
[Analyze grammar]

dīyamānaṃ hi nāpaiti bhūya evābhivardhate |
kūpa utsicyamāno hi bhavecchuddho bahūdakaḥ || 61 ||
[Analyze grammar]

ekajanmasukhasyārthe sahasrāṇi vilāpayet |
prājño janmasahasreṣu saṃcinotyekajanmani || 62 ||
[Analyze grammar]

mūrkho hi na dadātyarthāniha dāridryaśaṃkayā |
prājñastu visṛjatyarthānamutra tasya śaṃkayā || 63 ||
[Analyze grammar]

kiṃ dhanena kariṣyaṃti dehino bhaṃgurāśrayāḥ |
yadarthaṃ dhanamicchaṃti taccharīramaśāśvatam || 64 ||
[Analyze grammar]

akṣaradvayamabhyastaṃ nāstināstīti yatpurā |
tadidaṃ dehidehiti viparītamupasthitam || 65 ||
[Analyze grammar]

bodhayaṃti ca yāvaṃto dehīti kṛpaṇaṃ janāḥ |
avastheyamadānasya mā bhūdevaṃ bhavānapi || 66 ||
[Analyze grammar]

dāturevopakārāya vadatyarthīti dehi me |
yasmāddātā prayātyūrdhvamadhastiṣṭhetpratigrahī || 67 ||
[Analyze grammar]

daridrā vyādhitā mūrkhāḥ parapreṣyakarāḥ sadā |
adattadānājjāyaṃte duḥkhasyaiva hi bhājanāḥ || 68 ||
[Analyze grammar]

dhanavaṃtamadātāraṃ daridraṃ vā'tapasvinam |
ubhāvaṃbhasi moktavyau kaṃṭhe baddhā mahāśilām || 69 ||
[Analyze grammar]

śateṣu jāyate śūraḥ sahasreṣu ca paṃḍitaḥ |
vaktā śatasahasreṣu dātā jāyeta vā na vā || 70 ||
[Analyze grammar]

gobhirvipraiśca vedaiśca satībhiḥ satyavādibhiḥ |
alubdhairdānaśīlaiśca saptabhirdhāryate mahī || 71 ||
[Analyze grammar]

śibirauśīnaroṅgāni sutaṃ ca priyamaurasam |
brāhmaṇārthamupākṛtya nākapṛṣṭhamito gataḥ || 72 ||
[Analyze grammar]

pratarddanaḥ kāśipati pradāya nayane svake |
brāhmaṇāyātulāṃ kīrtimiha cāmutra cāśnute || 73 ||
[Analyze grammar]

nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām |
brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām || 74 ||
[Analyze grammar]

avarṣati ca parjanye sarvabhūtanivāsakṛt |
vasiṣṭho jīvayāmāsa prajāpatiriva prajāḥ || 75 ||
[Analyze grammar]

brahmadattaśca pāṃcālyo rājā buddhimatāṃ varaḥ |
nidhiṃ śaṃkhaṃ dvijāgryebhyo dattvā svargamavāptavān || 76 ||
[Analyze grammar]

sahasrajicca rājarṣiḥ prāṇāniṣṭānmahāyaśāḥ |
brāhmaṇārthe parityajya gato lokānanuttamān || 77 ||
[Analyze grammar]

ete cānye ca bahavaḥ sthāṇordānena bhaktitaḥ |
rudralokaṃ gatā nityaṃ śāntātmāno jitendriyāḥ || 78 ||
[Analyze grammar]

eṣāṃ pratiṣṭhitā kīrtiryāvatsthāsyati medinī |
iti saṃciṃtya sārārthī sthāṇudānaparo bhava || 79 ||
[Analyze grammar]

so'pi moha parityajya tathā kātyāyano'bhavat || 80 ||
[Analyze grammar]

nārada uvāca |
evaṃ suśravasā proktāṃ kathāmākarṇya padmabhūḥ |
harṣāśrusaṃyuto'tīva praśaśaṃsa muhurmuhuḥ || 81 ||
[Analyze grammar]

sādhu te vyāhṛtaṃ vatsa evametanna cānyathā |
satyaṃ sārasvataḥ prāha satyā caivaṃ tathā śrutiḥ || 82 ||
[Analyze grammar]

dānaṃ yajñānāṃ varūthaṃ dakṣiṇā loke dātāraṃsarvabhūtānyupajīvaṃti dānenārātīraṃpānudaṃta dānena dviṣaṃto mitrā bhavaṃti dāne sarvaṃ pratiṣṭhitaṃ tasmāddānaṃ paramaṃ vadaṃtīti || 83 ||
[Analyze grammar]

saṃsārasāgare ghore dharmādharmormisaṃkule |
dānaṃ tatra niṣeveta tacca nauriva nirmitam || 84 ||
[Analyze grammar]

iti saṃciṃtya ca mayā puṣkare sthāpitā dvijāḥ |
gaṅgāyamunayormadhye madhyadeśe dvijāḥ sṛte || 85 ||
[Analyze grammar]

sthāpitāḥ śrīharibhyāṃ tu śrīgauryā vedavittamāḥ |
rudreṇa nāgarāścaiva pārvatyā śaktipūrbhavāḥ || 86 ||
[Analyze grammar]

śrīmāle ca tathā lakṣmyā hyevamādisurottamaiḥ |
nānāgrahārāḥ saṃdattā lokoddharaṇakāṃkṣayā || 87 ||
[Analyze grammar]

na hi dānaphale kāṃkṣā kācinna'sti surottamāḥ |
sādhusaṃrakṣaṇārthaṃ hi dānaṃ naḥ parikīrtitam || 88 ||
[Analyze grammar]

brāhmaṇāśca kṛtasthānā nānādharmopadeśanaiḥ |
samuddharaṃti varṇāṃstrīṃstataḥ pūjyatamā dvijāḥ || 89 ||
[Analyze grammar]

dānaṃ caturvidhaṃ dānamutsargaḥ kalpitaṃ tathā |
saṃśrutaṃ ceti vividhaṃ tatkramātparikīrtitam || 90 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ vṛkṣavidyāsuraukasām |
maṭhaprapāgṛhakṣetradānamutsarga ityasau || 91 ||
[Analyze grammar]

upajīvannimānyaśca puṇyaṃ ko'pi carennaraḥ |
ṣaṣṭhamaṃśaṃ sa labhate yāvadyo visṛjeddvijaḥ || 92 ||
[Analyze grammar]

tadeṣāmeva sarveṣāṃ viprasaṃsthāpanaṃ param |
devasaṃsthāpanaṃ caiva dharmastanmūla eva yat || 93 ||
[Analyze grammar]

devatāyatanaṃ yāvadyāvacca brāhmaṇagṛham |
tāvaddātuḥ pūrvajānāṃ puṇyāṃśaścopatiṣṭhati || 94 ||
[Analyze grammar]

etatsvalpaṃ hi vāṇijyaṃ punarbahuphalapradam |
jīrṇoddhāre ca dviguṇametadeva prakīrtitam || 95 ||
[Analyze grammar]

tasmādidaṃ tvahamapibravīmi surasattamāḥ |
nāsti dānasamaṃ kiṃcitsatyaṃ sārasvato jagau || 96 ||
[Analyze grammar]

nārada uvāca |
iti sārasvataproktāṃ tathā padmabhuveritām |
sādhusādhvityamodaṃta surāścāhaṃ suvismitāḥ || 97 ||
[Analyze grammar]

tataḥ sabhāvisargāṃte suramye merumūrdhani |
upaviśya śilāpṛṣṭhe ahametadaciṃtayam || 98 ||
[Analyze grammar]

satyamāha viraṃcistu sa kimarthaṃ tu jīvati |
yenaikamapi taddhṛttaṃ naiva yena kṛtārthatā || 99 ||
[Analyze grammar]

tadahaṃ dānapuṇyaṃ hi kariṣyāmi kathaṃ sphuṭam |
kaupīnadaṇḍātmadhano dhanaṃ svalpaṃ hi nāsti me || 100 ||
[Analyze grammar]

anarhate yaddadāti na dadāti tathārhate |
arhānarhaparijñānāddānadharmo hi duṣkaraḥ || 101 ||
[Analyze grammar]

deśekāle ca pātre ca śuddhena manasā tathā |
nyāyārjitaṃ ca yo dadyādyauvane sa tadaśnute || 102 ||
[Analyze grammar]

tamovṛtastu yo dadyātkrodhāttathaiva ca |
bhuṃkte dāna phalaṃ taddhi garbhastho nātra saṃśayaḥ || 103 ||
[Analyze grammar]

bālatve'pi ca so'śrāti yaddattaṃ dambhakāraṇāt |
dattamanyāyato vittaṃ vai cārthakāraṇam || 104 ||
[Analyze grammar]

vṛddhatve hi samaśrāti naro vai nātra bhaviṣyati |
tasmāddeśe ca kāle ca supātre vidhinā naraḥ |
śubhārjitaṃ prayuñjīta śraddhayā śāṭhyavarjitaḥ || 105 ||
[Analyze grammar]

tadetannirdhanatvācca kathaṃ nāma bhaviṣyati |
satyamāhuḥ purā vākyaṃ purāṇamunayo'malāḥ || 106 ||
[Analyze grammar]

nādhanasyāstyayaṃ loko na paraśca kathaṃcana |
abhiśastaṃ prapaśyaṃti daridraṃ pārśvataḥ sthitam || 107 ||
[Analyze grammar]

dāridryaṃ pātakaṃ loke kastacchaṃsitumarhati |
patitaḥ śocyate sarvairnirdhanaścāpi śocyate || 108 ||
[Analyze grammar]

yaḥ kṛśāśvaḥ kṛśadhanaḥ kṛśabhṛtyaḥ kṛśātithiḥ |
sa vai proktaḥ kṛśonāma na śarīrakṛśaḥ kṛśaṛ || 109 ||
[Analyze grammar]

arthavānduṣkulīno'pi loke pūjyatamo naraḥ |
śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate || 110 ||
[Analyze grammar]

jñānavṛddhāstapovṛddhā ye ca vṛddhā bahuśrutāḥ |
te sarve dhanavṛddhasya dvāri tiṣṭhanti kiṃkarāḥ || 111 ||
[Analyze grammar]

yadyapyayaṃ tribhuvane artho'smākaṃ parāgnahi |
tathāpyanyaprārthito hi tasyaiva phalado bhavet || 112 ||
[Analyze grammar]

athavaitatpurā sarvaṃ ciṃtayiṣyāmi susphuṭam |
vilokayāmi pūrvaṃ tu kiṃcidyogyaṃ hi sthānakam || 113 ||
[Analyze grammar]

sa ciṃtayitveti bahuprakāraṃ deśāṃśca grāmānnagarāṇi cāśramān |
bahūnahaṃ paryaṭannāptavānhi sthānaṃ hitaṃ sthāpaye yatra viprān || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: