Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

maheśvara uvāca |
pratipakṣe caturthyāṃ tu pūjanīyo gaṇādhipaḥ |
snātvā śuklatilaiḥ śuddhaiḥ śuklapakṣe sadā nṛbhiḥ || 1 ||
[Analyze grammar]

kṛtvā cāvasyakaṃ sarvaṃ gaṇeśasyārcanakriyām |
prayatnenaiva kurvīta gaṃdhamālyākṣatādibhiḥ || 2 ||
[Analyze grammar]

dhyānamādau prakartavyaṃ gaṇeśasya yathāvidhi |
āgamā bahavo jātā gaṇeśasya yathā mama || 3 ||
[Analyze grammar]

bahudhopāsakā yasmāttamaḥ sattvarajonvitāḥ |
gaṇabhedena tānyeva nāmāni bahudhā'bhavat || 4 ||
[Analyze grammar]

paṃcavaktro gaṇādhyakṣo daśabāhustrilocanaḥ |
kāṃtasphaṭikasaṃkāśo nīlakaṃṭho gajānanaḥ || 5 ||
[Analyze grammar]

mukhāni tasya paṃcaiva kathayāmi yatātatham || 6 ||
[Analyze grammar]

madhyamaṃ tu mukhaṃ gauraṃ caturdantaṃ trilocanam |
śuṃḍādaṃḍamanojñaṃ ca puṣkare modakānvitam || 7 ||
[Analyze grammar]

tathānyatpītavarṇaṃ ca nīlaṃ ca śubhalakṣaṇam |
piṃgalaṃ ca tathā śubhraṃ gaṇeśasya śubhānanam || 8 ||
[Analyze grammar]

tathā daśabhujeṣveva hyāyudhāni bravīmi vaḥ |
pāśaṃ pasśupadme ca aṃkuśaṃ daṃtameva ca || 9 ||
[Analyze grammar]

akṣamālāṃ lāṃgalaṃ ca musalaṃ varadaṃ tathā |
pūrṇaṃ ca modakaiḥ pātraṃ pāṇinā ca viciṃtayet || 10 ||
[Analyze grammar]

laṃbodara virūpākṣaṃ nivītaṃ mekhalānvitam |
yogāsane copaviṣṭaṃ caṃdralekhāṃ kaśekharam || 11 ||
[Analyze grammar]

dhyānaṃ ca sāttvikaṃ jñeyaṃ rājasaṃ hi nṛṇāmiva |
śuddhacāmīkarābhāsaṃ gajānanamalaukikam || 12 ||
[Analyze grammar]

caturbhujaṃ trinayanamekadaṃtaṃ mahodaram |
pāśāṃkuśadharaṃ devaṃ daṃtamodakapātrakam || 13 ||
[Analyze grammar]

nīlaṃ ca tāmasaṃ dhyānamevaṃ trividhamucyate |
tataḥ pūjā prakartavyā bhavadbhiḥ śīghrameva ca || 14 ||
[Analyze grammar]

ekaviṃśatidūrvābhirdvābhyāṃ nāmnā pṛthakpṛthak |
sarvanāmabhirekaiva dīyate gaṇanāyake || 15 ||
[Analyze grammar]

tathaiva nāmabhirdeyā ekaviṃśatimodakāḥ |
daśanāmānyahaṃ vakṣye pūjanārthaṃ pṛthakpṛthak || 16 ||
[Analyze grammar]

gaṇādhipa namastestu umāputrāghanāśana |
vināyakeśaputroti sarvasiddhipradāyaka || 17 ||
[Analyze grammar]

ekadaṃtebhavaktreti tathā mūṣakavāhana |
kumāragurave tubhyaṃ pūjanīyaḥ prayatnataḥ || 18 ||
[Analyze grammar]

evamuktvā surānsadyaḥ pariṣvajya ca sādaram |
viṣṇuṃ guhāśayaṃ sadyo brahmāṇaṃ ca sadāśivaḥ || 19 ||
[Analyze grammar]

tirodhāna gataḥ sadyaḥ śaṃbhuḥ paramaśobhanaḥ |
praṇamya śaṃbhuṃ te sarve gaṇādhyakṣārccane ratāḥ || 20 ||
[Analyze grammar]

tataḥ saṃpūjya vidhivadgaṇādhyakṣārccane ratāḥ |
upacārairanekaiśca dūrvābhiśca pṛthakpṛthak || 21 ||
[Analyze grammar]

saṃtuṣṭo hi gaṇādhyakṣo devānāṃ varado'bhavat |
pradakṣiṇaṃ namaskṛtya taiḥ sarvairabhitoṣitaḥ || 22 ||
[Analyze grammar]

tamoguṇānvitāḥ sarve hyasurā nābhyapūjayan |
upahāsaparāste vai devānpratyasurottamāḥ || 23 ||
[Analyze grammar]

pūjayitvā śāṃkariṃ te punaḥ kṣīrārṇavaṃ yayuḥ |
brahmā viṣṇuśca ṛṣayo devadaityāḥ surottamāḥ || 24 ||
[Analyze grammar]

maṃthānaṃ maṃdaraṃ kṛtvā rajjuṃ kṛtvātha vāsukim |
mamaṃthuśca tadā devā viṣṇuṃ kṛtvātha sannidhau || 25 ||
[Analyze grammar]

mathyamāne tadābdhau ca nirgataścaṃdra agrataḥ |
pīyūṣapūrṇaḥ sarveṣāṃ devānāṃ kāryasiddhaye || 26 ||
[Analyze grammar]

śaunaka uvāca |
arṇave kiṃ purā caṃdro nikṣiptaḥ kena suvrata |
gajādikāni ratnāni kathitāni tvayā purā || 27 ||
[Analyze grammar]

etatsarvaṃ samāsena ādau kathaya me prabho |
jñātvā sarve vayaṃ sūta paścādāvarṇayāmahe || 28 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā sūto vākyamupādade || 29 ||
[Analyze grammar]

caṃdra āpomayo viprā atriputro guṇānvitaḥ |
utpanno hyanasūyāyāṃ brahmaṇoṃ'śātsamudbhavaḥ |
rudrasyāṃśāddhi durvāsā viṣṇoraṃśāttu dattakaḥ || 30 ||
[Analyze grammar]

kṣīrābdhiṃ mathyamānaṃ tu dṛṣṭvā caṃdro mudānvitaḥ |
kṣīrābdhirapi caṃdraṃ ca dṛṣṭvā so'pyutsuko'bhavat || 31 ||
[Analyze grammar]

praviṣṭaścobhayaprītyā śrṛṇvatāṃ bho dvijottamāḥ |
caṃdro hyamṛta pūrṇobhūdagrato devasannidhau || 32 ||
[Analyze grammar]

dṛṣṭvā ca kāṃtiṃ tvarito'tha caṃdro nīrājito devagaṇaistadānīm |
vāditragoṣaistumulairanekairmṛdaṃgaśaṃkhaiḥ paṭahairanekaiḥ || 33 ||
[Analyze grammar]

namaścakruśca te sarve sasurāsuradānavāḥ |
tadā gargaṃ pṛcchamānā balaṃ caṃdrasya tattvataḥ || 34 ||
[Analyze grammar]

gargeṇoktāstadā sarveṣāṃ balamadya vai |
keṃdrasthānagatāḥ sarve bhavatāmuttamā grahāḥ || 35 ||
[Analyze grammar]

caṃdraṃ muruḥ samāyāto budhaścaiva samāgataḥ |
ādityaśca tathā śukraḥ śaniraṃgārako mahān || 36 ||
[Analyze grammar]

tasmāccaṃdrabalaṃ śreṣṭhaṃ bhavatāṃ kāryasiddhaye |
gomaṃtasaṃjñakonāma muhūrto'yaṃ jayapradaḥ || 37 ||
[Analyze grammar]

evamāśvāsitā devā gargeṇaiva mahātmanā |
mamaṃthurabdhiṃ tvaritā garjamānā mahābalāḥ || 38 ||
[Analyze grammar]

dviguṇaṃ balamāpannā mahātmāno dṛḍhavratāḥ |
maheśaṃ smaramāṇāste gaṇeśaṃ ca punaḥ punaḥ || 39 ||
[Analyze grammar]

nirmathyamānādudadhergarjamānācca sarvaśaḥ |
nirgatā surabhiḥ sākṣāddevānāṃ kāryasiddhaye || 40 ||
[Analyze grammar]

tuṣṭā kapilavarṇāṃ sā ūdhobhāreṇa bhūyasā |
taraṃgopari gacchaṃtī śanakaiḥ śanakaistataḥ || 41 ||
[Analyze grammar]

kāmadhenuṃ samāyāṃtīṃ dṛṣṭvā sarve surāsurāḥ |
puṣpavarṣeṇa mahatā vavarṣuramitaprabhām || 42 ||
[Analyze grammar]

tadā tūryāṇyanekāni nedurvādyānyanekaśaḥ |
ānītā jalamadhyācca saṃvṛtā gośatairapi || 43 ||
[Analyze grammar]

tāsu nīlāśca kṛṣṇaśca kapilāśca kapiṃjalāḥ |
babhravaḥ śyāmakā raktā jaṃbūvarṇāśca piṃgalāḥ |
ābhiryuktā tadā gobhiḥ surabhiḥ pratyadṛśyata || 44 ||
[Analyze grammar]

asurāsurasaṃvītāṃ kāmadhenuṃ yayācire |
ṛṣayo harṣasaṃyuktā devāndaityāṃśca tatkṣaṇāt || 45 ||
[Analyze grammar]

sarvebhyaścaiva viprebhyo nānāgotrebhya eva ca |
surabhīsahitā gāvo dātavyā nātra saṃśayaḥ || 46 ||
[Analyze grammar]

tairyācitāste'tra surāsurāśca daduśca tā gāḥ śivatoṣaṇāya |
taiḥ svīkṛtāstā ṛṣibhiḥ sumaṃgalairmahātmabhiḥ puṇyatamaiḥ surabhyaḥ || 47 ||
[Analyze grammar]

puṇyāhaṃ munibhiḥ sarvaiḥ kāritāste tadā surāḥ |
devānāṃ kāryasiddhyarthamasurāṇāṃ kṣayāya ca || 48 ||
[Analyze grammar]

punaḥ sarve susaṃrabdhā mamaṃthuḥ kṣīrasāgaram |
mathyamānāttadā tasmādudadheśca tathā'bhavat || 49 ||
[Analyze grammar]

kalpavṛkṣaḥ pārijātaścūtaḥ saṃtānakastathā |
tāndrumānekataḥ kṛtvā gandharvanagaropamān |
mamaṃthurugraṃ tvaritāḥ punaḥ kṣīrārṇavaṃ budhā || 50 ||
[Analyze grammar]

nirmathyamānādudadherabhavatsūryavarcasam |
ratnānāmuttamaṃ ratnaṃ kaustubhākhyaṃ mahāprabham || 51 ||
[Analyze grammar]

svakīyena prakāśena bhāsayaṃtaṃ jagattrayam |
ciṃtāmaṇiṃ puraskṛtya kaustubhaṃ dadṛśurhi te || 52 ||
[Analyze grammar]

sarve surā dadustaṃ vai kaustubhaṃ viṣṇave tadā |
ciṃtāmaṇi tataḥ kṛtvā madhye caiva surāsurāḥ |
mamaṃthuḥ punarevābdhiṃ garjaṃtaste balotkaṭāḥ || 53 ||
[Analyze grammar]

mathyamānāttatastasmāduccaiḥśravāḥ samadbhutam |
babhūva aśvo ratnānāṃ punaścairāvato gajaḥ || 54 ||
[Analyze grammar]

tathaiva gajaratnaṃ ca catuḥṣaṣṭyā samanvitam |
gajānāṃ pāṃḍurāṇāṃ ca caturddantaṃ madānvitam || 55 ||
[Analyze grammar]

tānsarvānmadhyataḥ kṛtvā punaścaiva mamaṃthire |
nirmathyamānādudadhernirgatāni bahūnyatha || 56 ||
[Analyze grammar]

madirā vijayā bhṛṃgī tathā laśunagṛṃjanāḥ |
atīva unmādakaro dhattūraḥ puṣkarastathā || 57 ||
[Analyze grammar]

sthāpitā naikapadyena tīre nadanadīpateḥ |
punaśca te tatra mahāsurendrā mamaṃthurabdhiṃ surasattamaiḥ saha || 58 ||
[Analyze grammar]

nirmathyamānādudadhestadāsītsā divya lakṣmīrbhuvanaikanāthā |
ānvīkṣikīṃ brahmavido vadaṃti tathaā cānye mūlavidyāṃ gṛṇaṃti || 59 ||
[Analyze grammar]

brahmavidyāṃ kecidāhuḥ samarthāḥ kecitsiddhimṛddhimājñā mathāśām |
yāṃ vaiṣṇavīṃ yoginaḥ kecidāhustathā ca māyāṃ māyino nityayuktāḥ || 60 ||
[Analyze grammar]

vadaṃti sarve kenasiddhāṃtayuktāṃ yāṃ yogamāyāṃ jñānaśaktyānvitā ye || 61 ||
[Analyze grammar]

dadṛśustāṃ mahālakṣmīmāyāṃtī śanakaistadā |
gaurāṃ ca yuvatīṃ snigdhāṃ padmakiṃjalkabhūṣaṇām || 62 ||
[Analyze grammar]

susmitāṃ sudvijāṃ śyāmāṃ navayauvanabhūṣaṇām |
vicitravastrābharaṇaratnānekodyataprabhām || 63 ||
[Analyze grammar]

biṃboṣṭhīṃ sunasāṃ tanvīṃ sugrīvāṃ cārulocanām |
sumadhyāṃ cārujaghanāṃ bṛhatkaṭitaṭāṃ tathā || 64 ||
[Analyze grammar]

nānāratnapradīpaiśca nīrājitamukhāṃbujām |
cāruprasannavadanāṃ hāranūpūraśobhitām || 65 ||
[Analyze grammar]

mūrddhani dhriyamāṇena cchatreṇāpi virājitām |
cāmarairvījyamānāṃ tāṃ gaṃgākallolalohitaiḥ || 66 ||
[Analyze grammar]

pāṃḍuraṃ gajamārūḍhāṃ stūyamānāṃ maharṣibhiḥ |
suradrumapuṣpamālāṃ bibhratīṃ mallikāyutām || 67 ||
[Analyze grammar]

karāgre dhriyamāṇāṃ tāṃ dṛṣṭvā devāḥ samutsukāḥ |
ālokanaparā yāvattāvattāndadṛśe hyasau || 68 ||
[Analyze grammar]

devāṃśca dānavāṃścaiva siddhacāraṇapannagān |
yathā mātā svaputrāṃśca mahālakṣmīstathā satī || 69 ||
[Analyze grammar]

ālokitāstathā devāstayā lakṣmyā śriyānvitāḥ |
sañjātāstatkṣaṇādeva rājya lakṣaṇalakṣitāḥ |
daityāste niḥśrikā jātā ye śriyā'navalokitāḥ || 70 ||
[Analyze grammar]

nirīkṣyamāṇā ca tadā mukundaṃ tamālanīlaṃ sukapolanāsam |
vibhrājamānaṃ vapuṣā pareṇa śrīvatsalakṣmaṃ sadayāvalokam || 71 ||
[Analyze grammar]

dṛṣṭvā tadaiva sahasā vanamālayānvitā lakṣmīrgajādavatatāra suvismayaṃtī |
kaṃṭhe sasarja puruṣasya parasya viṣṇormālāṃ śriyā viracitāṃ bhramarairupetām || 72 ||
[Analyze grammar]

vāmāṃgamāśritya tadā mahātmanaḥ sopāviśattatra samīkṣya tā ubhau |
surāḥ sadaityā mudamāpuradbhutāṃ siddhāpsaraḥ kiṃnaracāraṇāśca || 73 ||
[Analyze grammar]

sarveṣāmeva lokānāmaikapadyena sarvaśaḥ |
harṣo mahānabhūttatra lakṣmīnārāyaṇāgame || 74 ||
[Analyze grammar]

lakṣmyā vṛto mahāviṣṇurlakṣmīstenaiva saṃvṛtā |
evaṃ parasparaṃ prītyā hyavalokanatatparau || 75 ||
[Analyze grammar]

śaṃkhāśca paṭahāścaiva mṛdaṃgānakagomukhāḥ |
bheryaśca jharjharīṇāṃ ca sa śabdastumulo'bhavat || 76 ||
[Analyze grammar]

babhūva gāyakānāṃ ca gāyanaṃ sumahattadā |
tatāni vitatānyena ghānāni suṣirāṇi ca || 77 ||
[Analyze grammar]

evaṃ vādyaprabhedaiśca viṣṇuṃ sarvātmanā harim |
atoṣayansugītajñā gaṃdharvāpsarasāṃ gaṇāḥ || 78 ||
[Analyze grammar]

tathā jagurnāradatuṃburādayo gaṃdharvayakṣāḥ surasiddha saṃghāḥ |
saṃsevamānāḥ paramātmarūpaṃ nārāyaṇaṃ devamagādhabodham || 79 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṇḍe samudramanthanākhyāne lakṣmīprādurbhāvavarṇanaṃnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: