Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
praṇamya paramātmānaṃ ramāyuktaṃ janārddanam |
amṛtārthaṃ mamaṃthuste surāsuragaṇāḥ punaḥ || 1 ||
[Analyze grammar]

udadhermathyamānācca nirgataḥ sumahāyaśāḥ |
dhanvaṃtaririti khyāto yuvā mṛtyuñjayaḥ paraḥ || 2 ||
[Analyze grammar]

pāṇibhyāṃ pūrṇakalaśaṃ sudhāyāḥ parigṛhya vai |
yāvatsarve surāḥ sarve nirīkṣaṃte manoharam || 3 ||
[Analyze grammar]

tadā daityāḥ samaṃ gatvā hartukāmā balādiva |
sudhayā pūrṇakalaśaṃ dhanvaṃtarikare sthitam || 4 ||
[Analyze grammar]

yāvattaraṃgamālābhirāvṛto'bhūdbhiṣaktamaḥ |
śanaiḥ śanaiḥ samāyāto dṛṣṭo'sau vṛṣaparvaṇā || 5 ||
[Analyze grammar]

karasthaḥ kalaśastasya hṛtastena balādiva |
asurāśca tataḥ sarve jagarjuratibhīṣaṇam || 6 ||
[Analyze grammar]

kalaśaṃ sudhayā pūrṇaṃ gṛhītvā te samutsukāḥ |
daityāḥ pātālamājagmustadā devā bhramānvitāḥ || 7 ||
[Analyze grammar]

anujagmuḥ susaṃnaddhā yoddhukāmāśca taiḥ saha |
tadā devānsamālokya balirevamabhāṣata || 8 ||
[Analyze grammar]

baliruvāca |
vayaṃ tu kevalaṃ devāḥ sudhayā paritoṣitāḥ |
śīghrameva pragaṃtavyaṃ bhavadbhiśca surottamaiḥ || 9 ||
[Analyze grammar]

triviṣṭapaṃ mudā yuktaiḥ kimasmābhiḥ prayojanam |
purāsmābhiḥ kṛtaṃ maitraṃ bhavadbhiḥ svārthatatparaiḥ |
adhunā viditaṃ tattu nātra kāryā vicāraṇā || 10 ||
[Analyze grammar]

evaṃ nirbhārtsitāstena balinā surasattamāḥ |
yathāgatena mārgeṇa jagmurnārāyaṇaṃ prabhum || 11 ||
[Analyze grammar]

taṃ dṛṣṭvā viṣṇunā sarve surā bhagnamanorathā |
āśvāsitā vacobhiśca nānānunayako vidaiḥ || 12 ||
[Analyze grammar]

mā trāsaṃ kurutātrārtha ānayiṣyāmi tāṃ sudhām |
evamābhāṣya bhagavānmukundo'nāthasaṃśrayaḥ || 13 ||
[Analyze grammar]

sthāpayitvā surānsarvāṃstatraiva madhusūdanaḥ |
mohanīrūpamāsthāya daityanāmagrato'bhavat || 14 ||
[Analyze grammar]

tāvaddaityāḥ susaṃrabdhāḥ parasparamathābruvan |
vivādaḥ sarvadaityānāmamṛtārthe tadā'bhavat || 15 ||
[Analyze grammar]

evaṃ pravartamāne tu mohinīrūpamāśritām |
dṛṣṭvā yoṣāṃ tadā daivātsarvabhūtamanoramām || 16 ||
[Analyze grammar]

vismayena samāviṣṭā babhūvustṛṣitekṣaṇāḥ |
tāṃ saṃmānya tadā daityarājo baliruvāca ha || 17 ||
[Analyze grammar]

baliruvāca |
sudhā tvayā vibhaktavyā sarveṣāṃ gatihetave |
śīghratvena mahābhāge kuruṣva vacanaṃ mama || 18 ||
[Analyze grammar]

evamuktā hyuvācedaṃ smayamānā baliṃ prati |
strīṇāṃ naiva ca viśvāsaḥ kartavyo hi vipaścitā || 19 ||
[Analyze grammar]

anṛtaṃ sāhasaṃ māyā mūrkhatvamati lobhatā |
aśaucaṃ nirghṛṇatvaṃ ca strīṇāṃ doṣāḥ svabhāvajāḥ || 20 ||
[Analyze grammar]

niḥsnehatvaṃ ca vijñeyaṃ dhūrtatvaṃ caiva tattvataḥ |
svastrīṇāṃ caiva vijñeyā doṣā nāstyatra saṃśayaḥ || 21 ||
[Analyze grammar]

yathaiva śvāpadānāṃ ca vṛkā hiṃsāparāyaṇāḥ |
kākā yatāṃḍajānāṃ ca śvāpadānāṃ ca jaṃbukāḥ |
dhūrtā tathā manuṣyāṇāṃ strījñeyā satataṃ budhaiḥ || 22 ||
[Analyze grammar]

mayā saha bhavadbhiśca kathaṃ sakhyaṃ pravartate |
sarvathātra na vijñeyāḥ ke yūyaṃ caiva ka hyaham || 23 ||
[Analyze grammar]

tasmādbhavadbhiḥ saṃciṃtyakāryākāryavicakṣaṇaiḥ |
kartavyaṃ parayā buddhyā prayātāsurasattamāḥ || 24 ||
[Analyze grammar]

baliruvāca |
adyāmṛtaṃ ca sarveṣāṃ vibhajasva yathātatham |
tvayā dattaṃ ca gṛhṇīmaḥ satyaṃsatyaṃ vadāmi te || 28 ||
[Analyze grammar]

evamuktā tadā devī mohinī sarvamaṃgalā |
uvācāthāsurānsarvānrocayaṃllaukikīṃ sthitim || 29 ||
[Analyze grammar]

bhagavānuvāca |
yūyaṃ sarve kṛtārthāśca jātā daivena kenacit |
adyopāvāsasaṃyuktā amṛtasyādhivāsanam || 30 ||
[Analyze grammar]

kriyatāmasurāḥ śreṣṭhāḥ śubhecchā kiṃcidasti vaḥ |
śvebhūte pāraṇaṃ kuryādvratārcanaratiśca vaḥ || 31 ||
[Analyze grammar]

nyāyopārjitavittena daśamāṃśena dhīmatā |
kartavyo viniyogaśca īśaprītyarthahetave || 32 ||
[Analyze grammar]

tatheti matvā te sarve yathoktaṃ devamāyayā |
cakrustathaiva daiteyā mohitā nātikovidāḥ || 33 ||
[Analyze grammar]

mayāsureṇa ca tadā bhavanāni kṛtāni vai |
manojñāni mahārhāṇi suprabhāṇi mahāṃti ca || 34 ||
[Analyze grammar]

teṣupaviṣṭāste sarve susnātāḥ samalaṃkṛtāḥ |
sthāpayitvā susaṃrabdhāḥ pūrṇaṃ kalaśamagrataḥ || 35 ||
[Analyze grammar]

rātrau jāgaraṇaṃ sarvaiḥ kṛtaṃ paramayā mudā |
athoṣasi pravṛtte ca prātaḥsnānayutā bhavan || 36 ||
[Analyze grammar]

asurā balimukhyāśca paṃktibhūtā yatākramam |
sarvamāvaśyakaṃ kṛtvā tadā pānaratā bhavan || 37 ||
[Analyze grammar]

baliśca vṛṣaparvā ca namuciḥ śaṃkha eva ca |
sudaṃṣṭraścaiva saṃhlādī kālanemirvibhīṣaṇaḥ || 38 ||
[Analyze grammar]

vātāpirilvalaḥ kumbho nikumbhaḥ pracchadastathā |
tathā sundopasundau ca niśumbhaḥ śumbha eva ca || 39 ||
[Analyze grammar]

mahiṣo mahiṣākṣaśca biḍālākṣaḥ pratāpavān |
cikṣurākhyo mahābāhurjṛbhaṇo'tha vṛṣāsuraḥ || 40 ||
[Analyze grammar]

vibāhurbāhuko ghorastathā vai ghoradarśanaḥ |
ete cānye ca bahavo daityadānavarākṣasāḥ |
yathākramaṃ copaviṣṭā rāhuḥ ketustathaiva ca || 41 ||
[Analyze grammar]

teṣāṃ tu koṭisaṃkhyānāṃ daityānāṃ paṃktirāsthitā || 42 ||
[Analyze grammar]

tatastayā tadā devyā amṛtārthaṃ hi vai dvijāḥ |
yajjātaṃ tacchṛṇaudhvaṃ hi tayā devyā kṛtaṃ mahat || 43 ||
[Analyze grammar]

sarve vijñāpitāḥ sadyo gṛhītakalaśā tadā |
śobhayā parayā yuktā sākṣātsā viṣṇumohinī || 44 ||
[Analyze grammar]

karasthena tadā devī kalaśena virājitā |
śuśubhe parayā kāṃtyā jaganmaṃgalamaṃgalā || 45 ||
[Analyze grammar]

pariveṣadharāḥ sarve surāste hyasurāṃtikam |
āgatāstatkṣaṇādeva yatra te hyasurottamāḥ || 46 ||
[Analyze grammar]

tāndṛṣṭvā mohinī sadya uvāca pramadottamā || 47 ||
[Analyze grammar]

mohinyuvāca |
ete hyatithayo jñeyā dharmmasarvasvasādhanāḥ |
ebhyo deyaṃ yatāśaktyā yadi satyaṃ vaco mama |
pramāṇaṃ bhavatāṃ cādya kurudhvaṃ mā vilaṃbatha || 48 ||
[Analyze grammar]

pareṣāmupakāraṃ ca ye kurvaṃti svaśaktitaḥ |
dhanyāste caiva vijñeyāḥ pavitrāḥ lokapālakāḥ || 49 ||
[Analyze grammar]

kevalātmodarārthāya udyogaṃ ye prakurvate |
te kleśabhāgino jñeyā nātra kāryā vicāraṇā || 50 ||
[Analyze grammar]

tasmādvibhajanaṃ kāryaṃ mayaitasya śubhavratāḥ |
devebhyaśca prayacchadhvaṃ yaddhi cātmapriyāpriyam || 51 ||
[Analyze grammar]

ityukte vacane devyā tathā cakrurataṃ dritāḥ |
āhvayāmāsurasurāḥ sarvāndevānsavāsavān || 52 ||
[Analyze grammar]

upaviṣṭāśca te sarve amṛtārthaṃ ca bho dvijāḥ |
teṣūpaviśyamāneṣu hyuvāca paramaṃ vacaḥ |
mohinī sarvadharmmajñā asurāṇāṃ smayanniva || 53 ||
[Analyze grammar]

mohinyuvāca |
ādau hyabhyāgatāḥ pūjyā iti vai vaidikī śrutiḥ || 54 ||
[Analyze grammar]

tasmādyūyaṃ vedaparāḥ sarve devaparāyaṇāḥ |
bruvaṃtu tvaritenaiva ādau keṣāṃ dadāmyaham |
amṛtaṃ hi mahābhāgā balimukhyā vadaṃtu bhoḥ || 55 ||
[Analyze grammar]

balinoktā tadā devī yatte manasi rocate |
svāminī tvaṃ na saṃdeho hyasmākaṃ suṃdarānane || 56 ||
[Analyze grammar]

evaṃ saṃmānitā tena balinā bhāvitātmanā |
pariveṣaṇakāryārthaṃ kalaśaṃ gṛhya satvarā || 57 ||
[Analyze grammar]

tasmānnarendrakarabhorulasaddṛkūlā śroṇītaṭālasagatirmavihvalāṃgī |
sā kūjatī kanakanūpurasiṃjitena kuṃbhastanī kalaśapāṇirathāviveśa || 58 ||
[Analyze grammar]

tadā tu devī pariveṣayaṃtī sā mohinī devagaṇāya sākṣāt |
vavarṣa deveṣu sudhārasaṃ punaḥ punaḥ sudhāhārarasāmṛtaṃ yathā || 59 ||
[Analyze grammar]

punaśca te devagaṇāḥ sudhārasaṃ dattaṃ tayā parayā viśvamūrtyā |
balimukhyāḥ saha lokapālā gaṃdharvayakṣāpsarasāṃ gaṇāśca || 60 ||
[Analyze grammar]

sarve daityā āsanasthā punaśca te devagaṇāḥ sudhārasaṃ dattaṃ pīḍitāśca |
tūṣṇīṃbhūtā balimukhyā dvijeṃdrā manasvino dhyānaparā babhūvuḥ || 61 ||
[Analyze grammar]

tatastathāvidhāndṛṣṭvā daityāṃstānmohamāśritān |
tadā rāhuśca ketuśca dvāvetau daityapuṃgavau || 62 ||
[Analyze grammar]

devānāṃ rūpamāsthāya amṛtārthaṃ tvarānvitau |
upaviṣṭau tadā paṅktyāṃ devānāmamṛtārthinau || 63 ||
[Analyze grammar]

yadāmṛtaṃ pātukāmo rāhuḥ paramadurjayaḥ |
candrārkābhyāṃ prakathito viṣṇoramitatejasaḥ || 64 ||
[Analyze grammar]

tadā tasya śiraśchinnaṃ rāhordurvigrahasya ca |
śivaro gaganamāpede kabaṃdhaṃ ca mahītale |
bhramamāṇaṃ tadā hyadrīṃścūrṇayāmāsa vai tadā || 65 ||
[Analyze grammar]

sādriśca sarvabhūlokaścūrṇitaśca tadā'bhavat |
tayā tena ca dehena cūrṇitaṃ sacarācaram || 66 ||
[Analyze grammar]

dṛṣṭvā tadā mahādevastasyopari tu saṃsthitaḥ |
nivāsaḥ sarvadevānāṃ tasyāḥ pādatale'bhavat || 67 ||
[Analyze grammar]

pīḍanaṃ tatsamīpetha nivāsa iti nāma vai || 68 ||
[Analyze grammar]

mahatāmālayaṃ yasmādyasyāstaccaraṇāṃbujam |
mahālayeti vikhyātā jagattrayavimohinī || 69 ||
[Analyze grammar]

ketuśca dhūmarūpo'sāvākāśe vilayaṃ gataḥ |
sudhāṃ samarpya caṃdrāya tirodhānagato'bhavat || 70 ||
[Analyze grammar]

vāsudevo jagadyonirjagatāṃ kāraṇaṃ param |
viṣṇoḥ prasādāttajjātaṃ surāṇāṃ kāryasiddhidam || 71 ||
[Analyze grammar]

asurāṇāṃ vināśāya jātaṃ daivaviparyayāt |
vinā daivena jānīdhvamudyamo hi nirarthakaḥ || 72 ||
[Analyze grammar]

yaugapadyena taiḥ sarvaiḥ kṣīrābdhermaṃthanaṃ kṛtam |
siddhirjātā hi devānāmasiddhirasurānprati || 73 ||
[Analyze grammar]

tataśca te devavarānprakopitā daityāśca māyāpravi mohitāḥ punaḥ |
anekaśastrāstrayutāstadā'bhavanviṣṇau gate garjamānāstadānīm || 74 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṃḍe samudramaṃthanākhyāne devānāmamṛtaprāśanavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: