Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
yattvayā kathitaṃ brahmanbrahmāṃḍaṃ sacarācaram |
bhasmībhūtaṃ rudrakopātkālakūṭāgninā'tha़khilam || 1 ||
[Analyze grammar]

brahmāṃḍāṃtarataḥ kiṃ tu rudraṃ manyāmahe vayam |
tadā carācaraṃ naṣṭaṃ brahmaviṣṇupurogamam || 2 ||
[Analyze grammar]

bhasmībhūtaṃ rudrakopātkathaṃ sṛṣṭiḥ pravartitā |
kuto brahmā ca viṣṇuśca kutaścaṃdrapurogamāḥ || 3 ||
[Analyze grammar]

anye surā surāḥ kutra bhasmībhūtā layaṃ gatāḥ |
ata ūrdhvaṃ kimabhavattatsarvaṃ vaktumarhasi || 4 ||
[Analyze grammar]

vyāsaprasādātsakalaṃ vettha tvaṃ nāparo hi tat |
tasmājjñānamayaṃ śāstraṃ tajjānāsi na cāparaḥ || 5 ||
[Analyze grammar]

iti pṛṣṭastadā sarvairmunibhirbhāvitātmabhiḥ |
sūto vyāsaṃ namaskṛtya vākyaṃ cedamathābravīt || 6 ||
[Analyze grammar]

lomaśa uvāca |
yadā brahmāṃḍamadhyasthā vyāptā devā viṣāgninā |
haribrahmādayo hyete lokapālāḥ savāsavāḥ |
tadā vijñāpitaḥ śaṃbhurheraṃbena mahātmanā || 7 ||
[Analyze grammar]

heraṃba uvāca |
he rudra he mahādeva he sthāṇo ha jagatpate |
mayā vighnaṃ vinodena kṛtaṃ teṣāṃ sudurjayam || 8 ||
[Analyze grammar]

bhayena mati mohāttvāṃ nārccayaṃti ca māmapi |
udyogaṃ ye prakurvanti teṣāṃ kleśo'dhiko bhavet || 9 ||
[Analyze grammar]

evamabhyarthitastena pinākī vṛṣabhadhvajaḥ |
vighnāṃdhakārasūryeṇa gaṇādhipatinā tadā || 10 ||
[Analyze grammar]

liṃgarūpo'bravīcchaṃbhurnirākāro nirāmayaḥ |
niraṃjano vyomakeśaḥ kaparddī nīlalohitaḥ || 11 ||
[Analyze grammar]

maheśvara uvāca |
heraṃba śrṛṇu me vākyaṃ śraddhayā parayā yutaḥ |
ahaṃkārātmakaṃ caiva jagadetaccarācaram || 12 ||
[Analyze grammar]

sthitiṃ karotyahaṃkāraḥ pralayotpattimeva ca |
jagadādaugaṇapate tadā vijñaptimātrataḥ || 13 ||
[Analyze grammar]

māyāvirahitaṃ śāṃtaṃ dvaitādvaitaparaṃ sadā |
jñaptimātrasvarūpaṃ tatsadānaṃdaikalakṣaṇam || 14 ||
[Analyze grammar]

gaṇapatiruvāca |
yadi tvaṃ kevalo hyātmā paramānandalakṣaṇaḥ |
tasmāttvadaparaṃ kiṃcinnānyadasti paraṃtapa || 15 ||
[Analyze grammar]

nānārūpaṃ kathaṃ jātaṃ surāsuravilakṣaṇam |
vicitraṃ mohajananaṃ tribhirddevaiśca lakṣitam || 16 ||
[Analyze grammar]

bhūtagrāmaiścaturbhiśca nānābhedaiḥ samanvitaiḥ |
jātaṃ saṃsāracakraṃ ca nityānityavilakṣaṇam || 17 ||
[Analyze grammar]

parasparavirodhena jñānavādena mohitāḥ |
karmavādaratāḥ kecitkecitsvaguṇamāśritāḥ || 18 ||
[Analyze grammar]

jñānaniṣṭhāśca ye kecitparasparavirodhinaḥ |
evaṃ saṃśayamāpannaṃ trāhi māṃ vṛṣabhadhvaja || 19 ||
[Analyze grammar]

ahaṃ gaṇaśca kutratyāḥ kva cāyaṃ vṛṣabhaḥ prabho |
ete cānye ca bahavaḥ kuto jātāśca kutra vai || 20 ||
[Analyze grammar]

kṛtāḥ sarve mahābhāgāḥ sāttvikā rājasāśca vai |
prahasya bhagavāñchaṃbhurgaṇeśaṃ vaktumudyataḥ || 21 ||
[Analyze grammar]

maheśvara uvāca |
kālaśaktyā ca jātāni rajaḥsattvatamāṃsi ca |
tairāvṛtaṃ jagatsarvaṃ sadevāsumānuṣam || 22 ||
[Analyze grammar]

paridṛśyamānametaccānaśvaraṃ paramārthataḥ |
viddhyetatsarvasiddhyaiva kṛtakatvācca naśvaram || 23 ||
[Analyze grammar]

lomaśa uvāca |
yāvadgaṇeśasaṃyukto bhāṣamāṇaḥ sadāśivaḥ |
liṃgarūpī viśvarūpaḥ prādurbhūtā sadāśivāt || 24 ||
[Analyze grammar]

śivarūpā jagadyoniḥ kāryakāraṇarūpiṇī |
liṃgarūpī sa bhagavānnimagnastatkṣaṇādabhūt || 25 ||
[Analyze grammar]

ekā sthitā parā śaktirbrahmavidyātmalakṣaṇā |
gaṇeśo vismayāviṣṭo hyavalokanatatparaḥ || 26 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
prakṛtyantargataṃ sarvaṃ jagadetaccarācaram |
gaṇeśasya pṛthaktvaṃ ca kathaṃ jātaṃ taducyatām || 27 ||
[Analyze grammar]

lomaśa uvāca |
sākṣātprakṛtyāḥ saṃbhūto gaṇeśo bhagavānabhūt |
yathārūpaḥ śivaḥ sākṣāttadrūpo hi gaṇeśvaraḥ || 28 ||
[Analyze grammar]

śivena saha saṃgrāmo hyabhūttasya mahātmanaḥ |
ajñānātprakṛto bhūtvā bahukālaṃ nirantaram || 29 ||
[Analyze grammar]

tasya dṛṣṭvā hyajeyatvaṃ gajārūḍhasya tattadā |
triśūlenāhanacchaṃbhuḥ sagajaṃ tamapātayat || 30 ||
[Analyze grammar]

tadā stuto mahādevaḥ paraśaktyā paraṃtapaḥ |
paraśaktimuvācedaṃ varaṃ varaya śobhane || 31 ||
[Analyze grammar]

tadā vṛto mahādevo vareṇa parameṇa hi |
yo'yaṃ tvayā hato deva mama putro na saṃśayaḥ || 32 ||
[Analyze grammar]

tvāṃ na jānātyayaṃ mūḍhaḥ prakṛtyaṃśasamudbhavaḥ |
tasmātputraṃ jīvayemaṃ mama tṛṣṭyarthameva ca || 33 ||
[Analyze grammar]

prahasya bhagavānrudro māyāputramajīvayat |
siṃdhuravadanenaiva mukhe sa samayojayat || 34 ||
[Analyze grammar]

tadā gajānano jātaḥ prasādācchaṃkarasya ca |
māyāputropi nirmāyo jñānavānsaṃbabhūva ha || 35 ||
[Analyze grammar]

ātmajñānāmṛtenaiva nityatṛpto nirāmayaḥ |
samādhisaṃsthito raudraḥ kālakālāṃtako'bhavat || 36 ||
[Analyze grammar]

yogadaṃḍārthamutpāṭya svakīyaṃ daśanaṃ mahat |
kare gṛhya gaṇādhyakṣaḥ śabdhabrahmātivarttate |
ṛddhisiddhidvayenaiva ekatvena virājitaḥ || 37 ||
[Analyze grammar]

ye te gaṇāśca vighnāśca ye cānye'bhyadhikā bhuvi |
teṣāmapi patirjātaḥ kṛto'sau śaṃbhunā tadā || 38 ||
[Analyze grammar]

tasmādvi lokayāmāsa prakṛtiṃ viśvarūpiṇīm |
pṛthaksthitvāgrato jānālliṃgaṃ prakṛtimeva ca |
dadarśa vimalaṃ liṃgaṃ prakṛtisthaṃ svabhāvataḥ || 39 ||
[Analyze grammar]

ātmānaṃ ca gaṇaiḥ sāddhaṃ tathaiva ca jagattrayam |
līnaṃ liṃge samastaṃ taddherambo jñānavānapi || 40 ||
[Analyze grammar]

mumoha ca punaḥ saṃjñāṃ pratilabhya prayatnataḥ |
nanāma śirasā tābhyāmīśābhyāṃ sa gaṇeśvaraḥ || 41 ||
[Analyze grammar]

tadā dadarśa tatraiva lokasaṃhārakārakam |
brahmāṇaṃ caiva rudraṃ ca viṣṇuṃ caiva sadāśivam || 42 ||
[Analyze grammar]

dadarśa pretatulyāni liṃgaśaktyātmakāni ca |
brahmāṇḍagolakānyeva koṭiśaḥ paramāṇuvat || 43 ||
[Analyze grammar]

līyaṃte ca vilīyaṃte maheśe liṃgarūpiṇi |
prakṛtyaṃtargataṃ liṃgaṃ liṃgasyāṃtargatā ca sā || 44 ||
[Analyze grammar]

śaktyā liṃgaṃ ca saṃchannaṃ tadā sarvamadṛśyata |
liṃgena śaktiḥ saṃchannā parasparamavartata || 45 ||
[Analyze grammar]

śivābhyāṃ saṃśritaṃ lokaṃ jagadetaccarācaram |
gaṇeśo vāpi tajjñānaṃ na pare'pi tathāvidan || 46 ||
[Analyze grammar]

tadovāca mahātejā gaṇādhyakṣo gaṇaiḥ saha |
saśaktikaṃ stūyamānaḥ śaktyā ca parayā tadā || 47 ||
[Analyze grammar]

gaṇeśa uvāca |
namāmi devaṃ śaktyānvitaṃ jñānarūpaṃ prasannaṃ jñānātparaṃ paramaṃjyotirūpam |
rūpātparaṃ paramaṃ tattvarūpaṃ tattvātparaṃ paramaṃ maṃgalaṃ ca ānaṃdākhyaṃ niṣkalaṃ nirviṣādam || 48 ||
[Analyze grammar]

dhūmātparamayovahnirdhūmavatpratibhāsate |
prakṛtyaṃtargastvaṃ hi lakṣyase jñānisaṃbhavaḥ |
prakṛtyaṃtargatastvaṃ hi māyāvyaktiritīyase || 49 ||
[Analyze grammar]

evaṃvidhastvaṃ bhagavansvamāyayā sṛjasyatholuṃpasi pāsi viśvam |
asmādgarātsarvamidaṃ pranaṣṭaṃ sabrahmavipreṃdrayutaṃ carācaram || 50 ||
[Analyze grammar]

yathā purāsīrbhagavānmaheśastrailokyanātho'si carācarātmā |
kuruṣya śīghraṃ sahajīvakośaṃ carācaraṃ tatsakalaṃ pradagdham || 51 ||
[Analyze grammar]

lomaśa uvāca |
evaṃ stuto gaṇeśena bhagavānbhūtabhāvanaḥ |
yadutthitaṃ kālakūṭaṃ lokasaṃhārakārakam || 52 ||
[Analyze grammar]

liṃgarūpeṇa tadgrastaṃ vimalaṃ cākarottadā |
sadevāsuramartyāśca sarvāṇi trijaganti ca |
tatkṣaṇādrakṣitānyeva kṛpayā parayā yutaḥ || 53 ||
[Analyze grammar]

brahmā viṣṇuḥ sureṃdraśca lokapālāḥ saharṣayaḥ |
yakṣā vidyādharāḥ siddhā gaṃdharvāpsarasāṃ gaṇāḥ |
utthitāścaiva te sarve nidrāparigatā iva || 54 ||
[Analyze grammar]

vismayena samāviṣṭā babhūvurjātasādhvasāḥ |
sarve devāsurāścaiva ūcurāścaryavattataḥ || 55 ||
[Analyze grammar]

kva kālakūṭaṃ sumahadyena vidrāvitā vayam |
mṛtaprāyāḥ kṛtāḥ sadyaḥ salokapālakā hyamī || 56 ||
[Analyze grammar]

ityabruvaṃstadā daityāstūṣṇīṃbhūtāstadā sthitāḥ |
śakrādayo lokapālā viṣṇuṃ sarveśvareśvaram |
brahmāṇaṃ ca puraskṛtya idamūcuḥ samedhitā || 57 ||
[Analyze grammar]

kenedaṃ kāritaṃ viṣṇo na vidāmo'lpamedhasaḥ |
tadā prahasya bhagavānbrahmaṇā saha taiḥ suraiḥ || 58 ||
[Analyze grammar]

samādhimagamansarve'pyekāgramanasastadā |
tattvajñānena nirhṛtya kāmakrodādikāndvijāḥ || 59 ||
[Analyze grammar]

tadātmani sthitaṃ liṃgamapaśyanvi budhādayaḥ |
viṣṇuṃ puraskṛtya tadā tuṣṭuvuḥ paramārthataḥ || 60 ||
[Analyze grammar]

ātmanā paramātmānaṃ yoginaḥ paryupāsate || 61 ||
[Analyze grammar]

liṃgameva paraṃ jñānaṃ liṃgameva paraṃ tapaḥ |
liṃgameva paro dharmo liṃgameva parā gatiḥ |
tasmālliṃgātparataraṃ yacca kiṃcinna vidyate || 62 ||
[Analyze grammar]

evaṃ bruvaṃto hi tadā surāsurāḥ salokapālā ṛṣibhiśca sākam |
viṣṇuṃ puraskṛtya tamālavarṇaṃ śaṃbhuṃ śaraṇyaṃ śaraṇaṃ prapannāḥ || 63 ||
[Analyze grammar]

trāhitrāhi mahādeva kṛpālo parameśvara |
purā trātā yathā sarve tathātvaṃ trātumarhasi || 64 ||
[Analyze grammar]

taddevadeva bhavataścaraṇāraviṃdaṃ sevānubaṃdhamahimānamanaṃtarūpam |
tvadāśritaṃ yatparamānukaṃpayā namo'stu te devavara prasīda || 65 ||
[Analyze grammar]

liṃgasvarūpamadhyastho bhagavānbhūtabhāvanaḥ |
sarvaiḥ suragaṇaiḥ sākaṃ babhāṣedaṃ ramāpatiḥ || 66 ||
[Analyze grammar]

tvaṃ liṃgarūpī bhagavāñjagatāmabhayapradaḥ |
viṣṇunā saṃstuto devo liṃgarūpī maheśvaraḥ || 67 ||
[Analyze grammar]

mṛtāstrātā garātsarve tasmānmṛtyuṃjaya prabho |
rakṣarakṣa mahākāla tripurāṃta namostu te || 68 ||
[Analyze grammar]

viṣṇunā saṃstuto devo liṃgarūpī maheśvaraḥ |
prādurbabhūva sāṃbo'tha bodhayanniva tānsurān || 69 ||
[Analyze grammar]

he viṣṇo he surāḥ sarva ṛṣayaḥ śrūyatāmidam |
manyate'pi hi saṃsāre anitye nityatākulam || 70 ||
[Analyze grammar]

avilokayatā'tmātmanā vibudhādayaḥ |
kiṃ yajñaiḥ kiṃ tapobhiśca kimudyogena karmaṇām || 71 ||
[Analyze grammar]

ekatvena pṛthaktvena kiṃcinnaiva prayojanam |
yasmādbhavadbhirmilitaiḥ kṛtaṃ yatkarma duṣkaram || 72 ||
[Analyze grammar]

kṣīrābdhermathanaṃ tattu amṛtārthaṃ kathaṃ kṛtam |
mṛtyuṃ jayaṃ nirākṛtya avajñāya ca māṃ sadā || 73 ||
[Analyze grammar]

tasmātsarve mṛtyumukhaṃ patitā vai na saṃśayaḥ |
asmābhirnirmito devo gaṇeśaḥ kāryasiddhaye || 74 ||
[Analyze grammar]

na namaṃti gaṇeśaṃ ca durgāṃ caiva tathāvidhām |
kleśabhājo bhaviṣyati nātra kāryā vicāraṇā || 75 ||
[Analyze grammar]

yūyaṃ sarve tvadharmiṣṭhāḥ stabdhāḥ paṃḍitamāninaḥ |
kāryākāryamavijñāya kevalaṃ mānamohitāḥ || 76 ||
[Analyze grammar]

tasmātkālamukhe sarve patitā nātra saṃśayaḥ |
sarve śrutiparā yūyamiṃdrādyā devatāgaṇāḥ || 77 ||
[Analyze grammar]

prarocanaparāḥ sarve kṣudrāśceṃdrādayo vṛthā |
nātmānaṃ ca prapaṃcena vetsi tvaṃ hi śacīpate || 78 ||
[Analyze grammar]

kṛtaḥ prayatno hi mahānamṛtārthaṃ tvayā śaṭha |
aśvamedhaśatenaiva yadrājyaṃ prāptavānasi |
api tacca parādhīna tanna jānāsi durmate || 79 ||
[Analyze grammar]

yairvadavākyaistvaṃ mūḍha saṃstuto'si tapasvibhiḥ |
te mūḍhāsto ṣayaṃti tvāṃ tattadrāgaparāyaṇāḥ || 80 ||
[Analyze grammar]

viṣṇo tvaṃ ca pakṣapātānna jānāsi hitāhitam |
kecidadhatāstvayā viṣṇo rakṣitāścaiva kecana || 81 ||
[Analyze grammar]

icchāyuktastvamatraiva sadā bālakaceṣṭitaḥ |
ye'nye ca lokapāḥ sarve teṣāṃ vārtā kutastviha || 82 ||
[Analyze grammar]

anyathā hi kṛte hyarthe anyathātvaṃ bhaviṣyati |
kāryasiddhirbhavedyena bhavadbhirvismṛtaṃ ca tat || 83 ||
[Analyze grammar]

yenādya rakṣitāḥ sarve kālakūṭamahābhayāt |
yena nīlīkṛto viṣṇuryena sarve parājitāḥ || 84 ||
[Analyze grammar]

lokā bhasmīkṛtā yena tasmādyenāpi rakṣitāḥ |
tasyārccanāvidhiḥ kāryo gaṇeśasya mahātmanaḥ || 85 ||
[Analyze grammar]

karmāraṃbhe tu vighneśaṃ ye nārcaṃti gaṇādhipam |
kāryasiddhirna teṣāṃ vai bhavettu bhavatāṃ yathā || 86 ||
[Analyze grammar]

etanmaheśasya vaco niśamya surāsurāḥ kiṃnaracāraṇāśca |
pūjāvidhānaṃ paramārthato'pi papracchurenaṃ ca tadā girīśam || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: