Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
maharṣivara sarvajña sarvajñānamahodadhe |
pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

upamanyuruvāca |
pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi |
aśakyaṃ vistarādvaktuṃ tasmātsaṃkṣepataḥ śṛṇu || 2 ||
[Analyze grammar]

vede śivāgame cāyamubhayatra ṣaḍakṣareḥ |
sarveṣāṃ śivabhaktānāmaśeṣārthasādhakaḥ || 3 ||
[Analyze grammar]

tadalpākṣaramarthāḍhyaṃ vedasāraṃ vimuktidam |
ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam || 4 ||
[Analyze grammar]

nānāsiddhiyutaṃ divyaṃ lokacittānuraṃjakam |
suniścitārthaṃ gaṃbhīraṃ vākyaṃ tatpārameśvaram || 5 ||
[Analyze grammar]

mantraṃ sukhamukoccāryamaśeṣārthaprasiddhaye |
prāhonnamaḥ śivāyeti sarvajñassarvadehinām || 6 ||
[Analyze grammar]

tadbījaṃ sarvavidyānāṃ maṃtramādyaṃ ṣaḍakṣaram |
atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat || 7 ||
[Analyze grammar]

devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ |
omityekākṣare mantre sthitaḥ sarvagataḥ śivaḥ || 8 ||
[Analyze grammar]

iśānādyāni sūkṣmāṇi brahmāṇyekākṣarāṇi tu |
maṃtre namaśśivāyeti saṃsthitāni yathākramam || 9 ||
[Analyze grammar]

maṃtre ṣaḍakṣare sūkṣme pañcabrahmatanuḥ śivaḥ |
vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ || 9 ||
[Analyze grammar]

vācyaśśivoprameyatvānmaṃtrastadvācakassmṛtaḥ |
vācyavācakabhāvo 'yamanādisaṃsthitastayoḥ || 10 ||
[Analyze grammar]

yathā 'nādipravṛttoyaṃ ghorasaṃsārasāgaraḥ |
śivo 'pi hi tathānādisaṃsārānmocakaḥ sthitaḥ || 11 ||
[Analyze grammar]

vyādhīnāṃ bheṣajaṃ yadvatpratipakṣaḥ svabhāvataḥ |
tadvatsaṃsāradoṣāṇāṃ pratipakṣaḥ śivassmṛtaḥ || 12 ||
[Analyze grammar]

asatyasmin jagannāthe tamobhūtamidaṃ bhavet |
acetanatvātprakṛterajñatvātpuraṣasya ca || 13 ||
[Analyze grammar]

pradhānaparamāṇvādi yāvatkiṃcidacetanam |
na tatkartṛ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || 14 ||
[Analyze grammar]

dharmādharmopadeśaśca baṃdhamokṣau vicāraṇāt |
na sarvajñaṃ vinā puṃsāmādisargaḥ prasiddhyati || 15 ||
[Analyze grammar]

vaidyaṃ vinā nirānaṃdāḥ kliśyaṃte rogiṇo yathā |
tasmādanādiḥ sarvajñaḥ paripūrṇassadāśivaḥ || 16 ||
[Analyze grammar]

asti nāthaḥ paritrātā puṃsāṃ saṃsārasāgarāt |
ādimadhyāṃtanirmuktassvabhāvavimalaḥ prabhuḥ || 17 ||
[Analyze grammar]

sarvajñaḥ paripūrṇaśca śivo jñeyaśśivāgame |
tasyābhidhānamantro 'yamabhidheyaśca sa smṛtaḥ || 18 ||
[Analyze grammar]

abhidhānābhidheyatvānmaṃtrassiddhaḥ paraśśivaḥ |
etāvattu śivajñānametāvatparamaṃ padam || 19 ||
[Analyze grammar]

yadoṃnamaśśivāyeti śivavākyaṃ ṣaḍakṣaram |
vidhivākyamidaṃ śaivaṃ nārthavādaṃ śivātmakam || 20 ||
[Analyze grammar]

yassarvajñassusaṃpūrṇaḥ svabhāvavimalaḥ śivaḥ |
lokānugrahakartā ca sa mṛṣārthaṃ kathaṃ vadet || 21 ||
[Analyze grammar]

yadyathāvasthitaṃ vastu guṇadoṣaiḥ svabhāvataḥ |
yāvatphalaṃ ca tatpūrṇaṃ sarvajñastu yathā vadet || 22 ||
[Analyze grammar]

rāgājñānādibhirdoṣairgrastatvādanṛtaṃ vadet |
te ceśvare na vidyete brūyātsa kathamanyathā || 23 ||
[Analyze grammar]

ajñātāśeṣadoṣeṇa sarvajñeya śivena yat |
praṇītamamalaṃ vākyaṃ tatpramāṇaṃ na saṃśayaḥ || 24 ||
[Analyze grammar]

tasmādīśvaravākyāni śraddheyāni vipaścitā |
yathārthapuṇyapāpeṣu tadaśraddho vrajatyadhaḥ || 25 ||
[Analyze grammar]

svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam |
vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam || 26 ||
[Analyze grammar]

rāgadveṣānṛtakrodhakāmatṛṣṇānusāri yat |
vākyaṃ nirayahetutvāttaddurbhāṣitamucyate || 27 ||
[Analyze grammar]

saṃskṛtenāpi kiṃ tena mṛdunā lalitena vā |
avidyārāgavākyena saṃsārakleśahetunā || 28 ||
[Analyze grammar]

yacchrutvā jāyate śreyo rāgādīnāṃ ca saṃśayaḥ |
virūpamapi tadvākyaṃ vijñeyamiti śobhanam || 29 ||
[Analyze grammar]

bahutvepi hi maṃtrāṇāṃ sarvajñena śivena yaḥ |
praṇīto vimalo mantro na tena sadṛśaḥ kvacit || 30 ||
[Analyze grammar]

sāṃgāni vedaśāstrāṇi saṃsthitāni ṣaḍakṣare |
na tena sadṛśastasmānmantro 'pyastyaparaḥ kvacit || 31 ||
[Analyze grammar]

saptakoṭimahāmantrairupamantrairanekadhā |
mantraḥ ṣaḍakṣaro bhinnassūtraṃ vṛtyātmanā yathā || 32 ||
[Analyze grammar]

śivajñānāni yāvaṃti vidyāsthānāpi yāni ca |
ṣaḍakṣarasya sūtrasya tāni bhāṣyaṃ samāsataḥ || 33 ||
[Analyze grammar]

kiṃ tasya bahubhirmaṃtraiśśāstrairvā bahuvistaraiḥ |
yasyonnamaḥ śivāyeti mantro 'yaṃ hṛdi saṃsthitaḥ || 34 ||
[Analyze grammar]

tenādhītaṃ śrutaṃ tena kṛtaṃ sarvamanuṣṭhitam |
yenonnamaśśivāyeti maṃtrābhyāsaḥ sthirīkṛtaḥ || 35 ||
[Analyze grammar]

namaskārādisaṃyuktaṃ śivāyetyakṣaratrayam |
jihvāgre vartate yasya saphalaṃ tasya jīvitam || 36 ||
[Analyze grammar]

aṃtyajo vādhamo vāpi mūrkho vā paṃḍito 'pi vā |
pañcākṣarajape niṣṭho mucyate pāpapaṃjarāt || 37 ||
[Analyze grammar]

ityuktaṃ parameśena devyā pṛṣṭena śūlinā |
hitāya sarvamartyānāṃ dvijānāṃ tu viśeṣataḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: