Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
atha vakṣyāmi deveśi bhaktānāmadhikāriṇām |
viduṣāṃ dvijamukhyānāṃ varṇadharmasamāsataḥ || 1 ||
[Analyze grammar]

triḥ snānaṃ cāgnikāryaṃ ca liṃgārcanamanukramam |
dānamīśrarabhāvaśca dayā sarvatra sarvadā || 2 ||
[Analyze grammar]

satyaṃ saṃtoṣamāstikyamahiṃsā sarvajaṃtuṣu |
hrīśraddhādhyayanaṃ yogassadādhyāpanameva ca || 3 ||
[Analyze grammar]

vyākhyānaṃ brahmacaryaṃ ca śravaṇaṃ ca tapaḥ kṣamā |
śaucaṃ śikhopavītaṃ ca uṣṇīṣaṃ cottarīyakam || 4 ||
[Analyze grammar]

niṣiddhāsevanaṃ caiva bhasmarudrākṣadhāraṇam |
parvaṇyabhyarcanaṃ devi caturdaśyāṃ viśeṣataḥ || 5 ||
[Analyze grammar]

pānaṃ ca brahmakūrcasya māsi māsi yathāvidhi |
abhyarcanaṃ viśeṣeṇa tenaiva snāpya māṃ priye || 6 ||
[Analyze grammar]

sarvakriyānna santyāgaḥ śraddhānnasya ca varjanam |
tathā paryuṣitānnasya yāvakasya viśeṣataḥ || 7 ||
[Analyze grammar]

madyasya madyagandhasya naivedyasya ca varjanam |
sāmānyaṃ sarvavarṇānāṃ brāhmaṇānāṃ viśeṣataḥ || 8 ||
[Analyze grammar]

kṣamā śāṃtiśca santoṣassatyamasteyameva ca |
brahmacaryaṃ mama jñānaṃ vairāgyaṃ bhasmasevanam || 9 ||
[Analyze grammar]

sarvasaṃganivṛttiśca daśaitāni viśeṣataḥ |
liṃgāni yogināṃ bhūyo divā bhikṣāśanaṃ tathā || 10 ||
[Analyze grammar]

vānaprasthāśramasthānāṃ samānamidamiṣyate |
rātrau na bhojanaṃ kāryaṃ sarveṣāṃ brahmacāriṇām || 11 ||
[Analyze grammar]

adhyāpanaṃ yājanaṃ ca kṣatriyasyāpratigrahaḥ |
vaiśyasya ca viśeṣeṇa mayā nātra vidhīyate || 12 ||
[Analyze grammar]

rakṣaṇaṃ sarvavarṇānāṃ yuddhe śatruvadhastathā |
duṣṭapakṣimṛgāṇāṃ ca duṣṭānāṃ śātanaṃ nṛṇām || 13 ||
[Analyze grammar]

aviśvāsaśca sarvatra viśvāso mama yogiṣu |
strīsaṃsargaśca kāleṣu camūrakṣaṇameva ca || 14 ||
[Analyze grammar]

sadā saṃcāritaiścārairlokavṛttāṃtavedanam |
sadāstradhāraṇaṃ caiva bhasmakaṃcukadhāraṇam || 15 ||
[Analyze grammar]

rājñāṃ mamāśramasthānāmeṣa dharmasya saṃgrahaḥ |
gorakṣaṇaṃ ca vāṇijyaṃ kṛṣirvaiśyasya kathyate || 16 ||
[Analyze grammar]

śuśrūṣetaravarṇānāṃ dharmaḥ śūdrasya kathyate |
udyānakaraṇaṃ caiva mama kṣetrasamāśrayaḥ || 17 ||
[Analyze grammar]

dharmapatnyāstu gamanaṃ gṛhasthasya vidhīyate |
brahmacaryaṃ vanasthānāṃ yatīnāṃ brahmacāriṇām || 18 ||
[Analyze grammar]

strīṇāṃ tu bhartṛśuśrūṣā dharmo nānyassanātanaḥ |
mamārcanaṃ ca kalyāṇi niyogo bharturasti cet || 19 ||
[Analyze grammar]

yā nārī bhartṛśuśrūṣāṃ vihāya vratatatparā |
sā nārī narakaṃ yāti nātra kāryā vicāraṇā || 20 ||
[Analyze grammar]

atha bhartṛvihīnāyā vakṣye dharmaṃ sanātanam |
vrataṃ dānaṃ tapaḥ śaucaṃ bhūśayyānaktabhojanam || 21 ||
[Analyze grammar]

brahmacaryaṃ sadā snānaṃ bhasmanā salilena vā |
śāṃtirmaunaṃ kṣamā nityaṃ saṃvibhāgo yathāvidhi || 22 ||
[Analyze grammar]

aṣṭābhyāṃ ca caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ |
ekādaśyāṃ ca vidhivadupavāsomamārcanam || 23 ||
[Analyze grammar]

iti saṃkṣepataḥ prokto mayāśramaniṣeviṇām |
brahmakṣatraviśāṃ devi yatīnāṃ brahmacāriṇām || 24 ||
[Analyze grammar]

tathaiva vānaprasthānāṃ gṛhasthānāṃ ca sundari |
śūdrāṇāmatha nārīṇāṃ dharma eṣa sanātanaḥ || 25 ||
[Analyze grammar]

dhyeyastvayāhaṃ deveśi sadā jāpyaḥ ṣaḍakṣaraḥ |
vedoktamakhilaṃ dharmamiti dharmārthasaṃgrahaḥ || 26 ||
[Analyze grammar]

atha ye mānavā loke svecchayā dhṛtavigrahāḥ |
bhāvātiśayasaṃpannāḥ pūrvasaṃskārasaṃyutāḥ || 27 ||
[Analyze grammar]

viraktā vānuraktā vā stryādīnāṃ viṣayeṣvapi |
pāpairna te viliṃpaṃte 1 padmapatramivāṃbhasā || 28 ||
[Analyze grammar]

teṣāṃ mamātmavijñānaṃ viśuddhānāṃ vivekinām |
matprasādādviśuddhānāṃ duḥkhamāśramarakṣaṇāt || 29 ||
[Analyze grammar]

nāsti kṛtyamakṛtyaṃ ca samādhirvā parāyaṇam |
na vidhirna niṣedhaśca teṣāṃ mama yathā tathā || 30 ||
[Analyze grammar]

tatheha paripūrṇasya sādhyaṃ mama na vidyate |
tathaiva kṛtakṛtyānāṃ teṣāmapi na saṃśayaḥ || 31 ||
[Analyze grammar]

madbhaktānāṃ hitārthāya mānuṣaṃ bhāvamāśritāḥ |
rudralokātparibhraṣṭāste rudrā nātra saṃśayaḥ || 32 ||
[Analyze grammar]

mamānuśāsanaṃ yadvadbrahmādīnāṃ pravartakam |
tathā narāṇāmanyeṣāṃ tanniyogaḥ pravartakaḥ || 33 ||
[Analyze grammar]

mamājñādhārabhāvena sadbhāvātiśayena ca |
tadālokanamātreṇa sarvapāpakṣayo bhavet || 34 ||
[Analyze grammar]

pratyayāśca pravartaṃte praśastaphalasūcakāḥ |
mayi bhāvavatāṃ puṃsāṃ prāgadṛṣṭārthagocarāḥ || 35 ||
[Analyze grammar]

kaṃpasvedo 'śrupātaśca kaṇṭhe ca svaravikriyā |
ānaṃdādyupalabdhiśca bhavedākasmikī muhuḥ || 36 ||
[Analyze grammar]

sa tairvyastaissamastairvā liṃgairavyabhicāribhiḥ |
maṃdamadhyottamairbhāvairvijñeyāste narottamāḥ || 37 ||
[Analyze grammar]

yathāyognisamāveśānnāyo bhavati kevalam |
sa tathaiva mama sānnidhyānna te kevalamānuṣāḥ || 38 ||
[Analyze grammar]

hastapādādisādharmyādrudrānmartyavapurdharān |
prākṛtāniva manvāno nāvajānīta paṃḍitaḥ || 39 ||
[Analyze grammar]

avajñānaṃ kṛtaṃ teṣu narairvyāmūḍhacetanaiḥ |
āyuḥ śriyaṃ kulaṃ śīlaṃ hitvā nirayamāvahet || 40 ||
[Analyze grammar]

brahmaviṣṇusureśānāmapi tūlāyate padam |
mattonyadanapekṣāṇāmuddhṛtānāṃ mahātmanām || 41 ||
[Analyze grammar]

aśuddhaṃ bauddhamaiśvaryaṃ prākṛtaṃ pauruṣaṃ tathā |
guṇeśānāmatastyājyaṃ guṇātītapadaiṣiṇām || 42 ||
[Analyze grammar]

atha kiṃ bahunoktena śreyaḥ prāptyaikasādhanam |
mayi cittasamāsaṃgo yena kenāpi hetunā || 43 ||
[Analyze grammar]

upamanyuruvāca |
itthaṃ śrīkaṇṭhanāthena śivena paramātmanā |
hitāya jagatāmukto jñānasārārthasaṃgrahaḥ || 44 ||
[Analyze grammar]

vijñānasaṃgrahasyāsya vedaśāstrāṇi kṛtsnaśaḥ |
setihāsapurāṇāni vidyā vyākhyānavistaraḥ || 45 ||
[Analyze grammar]

jñānaṃ jñeyamanuṣṭheyamadhikāro 'tha sādhanam |
sādhyaṃ ceti ṣaḍarthānāṃ saṃgrahatveṣa saṃgrahaḥ || 46 ||
[Analyze grammar]

guroradhikṛtaṃ jñānaṃ jñeyaṃ pāśaḥ paśuḥ patiḥ |
liṃgārcanādyanuṣṭheyaṃ bhaktastvadhikṛto 'pi yaḥ || 47 ||
[Analyze grammar]

sādhanaṃ śivamaṃtrādyaṃ sādhyaṃ śivasamānatā |
ṣaḍarthasaṃgrahasyāsya jñānātsarvajñatocyate || 48 ||
[Analyze grammar]

prathamaṃ karma yajñāderbhaktyā vittānusārataḥ |
bāhyebhyarcya śivaṃ paścādaṃtaryāgarato bhavet || 49 ||
[Analyze grammar]

ratirabhyaṃtare yasya na bāhye puṇyagauravāt |
na karma karaṇīyaṃ hi bahistasya mahātmanāḥ || 50 ||
[Analyze grammar]

jñānāmṛtena tṛptasya bhaktyā śaivaśivātmanaḥ |
nāṃtarna ca bahiḥ kṛṣṇa kṛtyamasti kadācana || 51 ||
[Analyze grammar]

tasmātkrameṇa saṃtyajya bāhyamābhyaṃtaraṃ tathā |
jñānena jñeyamālokyājñānaṃ cāpi parityajet || 52 ||
[Analyze grammar]

naikāgraṃ cecchive cittaṃ kiṃ kṛtenāpi karmaṇā |
ekāgrameva ceccittaṃ kiṃ kṛtenāpi karmaṇā || 53 ||
[Analyze grammar]

tasmātkarmāṇyakṛtvā vā kṛtvā vāṃtarbahiḥkramāt |
yena kenāpyupāyena śive cittaṃ niveśayet || 54 ||
[Analyze grammar]

śive niviṣṭacittānāṃ pratiṣṭhitadhiyāṃ satām |
paratreha ca sarvatra nirvṛtiḥ paramā bhavet || 55 ||
[Analyze grammar]

ihonnamaḥ śivāyeti maṃtreṇānena siddhayaḥ |
sa tasmādadhigaṃtavyaḥ parāvaravibhūtaye || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: