Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 7.2 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 13
[English text for this chapter is available]
devyuvāca |
kalau kaluṣite kāle durjaye duratikrame |
apuṇyatamasācchanne loke dharmaparāṅmukhe || 1 ||
[Analyze grammar]
kṣīṇe varṇāśramācāre saṃkaṭe samupasthite |
sarvādhikāre saṃdigdhe niścite vāpi paryaye || 2 ||
[Analyze grammar]
tadopadeśe vihate guruśiṣyakrame gate |
kenopāyena mucyaṃte bhaktāstava maheśvara || 3 ||
[Analyze grammar]
īśvara uvāca |
āśritya paramāṃ vidyāṃ hṛdyāṃ pañcākṣarīṃ mama |
bhaktyā ca bhāvitātmāno mucyaṃte kalijā narāḥ || 4 ||
[Analyze grammar]
manovākkāyajairdoṣairvaktuṃ smartumagocaraiḥ |
dūṣitānāṃ kṛtaghnānāṃ niṃdakānāṃ chalātmanām || 5 ||
[Analyze grammar]
lubdhānāṃ vakramanasāmapi matpravaṇātmanām |
mama pañcākṣarī vidyā saṃsārabhayatāriṇī || 6 ||
[Analyze grammar]
mayaivamasakṛddevi pratijñātaṃ dharātale |
patito 'pi vimucyeta madbhakto vidyayānayā || 7 ||
[Analyze grammar]
devyuvāca |
karmāyogyo bhavenmartyaḥ patito yadi sarvathā |
karmāyogena yatkarma kṛtaṃ ca narakāya hi || 8 ||
[Analyze grammar]
tataḥ kathaṃ vimucyeta patito vidyayā 'nayā |
īśvara uvāca |
tathyametattvayā proktaṃ tathā hi śṛṇu sundari || 8 ||
[Analyze grammar]
rahasyamiti matvaitadgopitaṃ yanmayā purā |
samaṃtrakaṃ māṃ patitaḥ pūjayedyadi mohitaḥ || 9 ||
[Analyze grammar]
nārakī syānna sandeho mama pañcākṣaraṃ vinā |
abbhakṣā vāyubhakṣāśca ye cānye vratakarśitāḥ || 10 ||
[Analyze grammar]
teṣāmetairvratairnāsti mama lokasamāgamaḥ |
bhaktyā pañcākṣareṇaiva yo hi māṃ sakṛdarcayet || 11 ||
[Analyze grammar]
so 'pi gacchenmama sthānaṃ mantrasyāsyaiva gauravāt |
tasmāttapāṃsi yajñāśca vratāni niyamāstathā || 12 ||
[Analyze grammar]
pañcākṣarārcanasyaite koṭyaṃśenāpi no samaḥ |
baddho vāpyatha mukto vā pāśātpañcākṣareṇa yaḥ || 13 ||
[Analyze grammar]
pūjayenmāṃ sa mucyeta nātra kāryā vicāraṇā |
arudro vā sarudro vā sakṛtpañcākṣareṇa yaḥ || 14 ||
[Analyze grammar]
pūjayetpatito vāpi mūḍho vā mucyate naraḥ |
ṣaḍakṣareṇa vā devi tathā pañcākṣareṇa vā || 15 ||
[Analyze grammar]
sa brahmāṃgena māṃ bhaktyā pūjayedyadi mucyate |
patito 'patito vāpi mantreṇānena pūjayet || 16 ||
[Analyze grammar]
mama bhakto jitakrodho salabdho 'labdha eva vā |
alabdhālabdha eveha koṭikoṭiguṇādhikaḥ || 17 ||
[Analyze grammar]
tasmāllabdhvaiva māṃ devi mantreṇānena pūjayet |
labdhvā saṃpūjayedyastu maitryādiguṇasaṃyutaḥ || 18 ||
[Analyze grammar]
brahmacaryarato bhaktyā matsādṛśyamavāpnuyāt |
kimatra bahunoktena bhaktāssarvedhikāriṇaḥ || 19 ||
[Analyze grammar]
mama pañcākṣare maṃtre tasmācchreṣṭhataro hi saḥ |
pañcākṣaraprabhāveṇa lokavedamaharṣayaḥ || 20 ||
[Analyze grammar]
tiṣṭhaṃti śāśvatā dharmā devāssarvamidaṃ jagat |
pralaye samanuprāpte naṣṭe sthāvarajaṃgame || 21 ||
[Analyze grammar]
sarvaṃ prakṛtimāpannaṃ tatra saṃlayameṣyati |
eko 'haṃ saṃsthito devi na dvitīyo 'sti kutracit || 22 ||
[Analyze grammar]
tadā vedāśca śāstrāṇi sarve pañcākṣare sthitāḥ |
te nāśaṃ naiva saṃprāptā macchaktyā hyanupālitāḥ || 23 ||
[Analyze grammar]
tatassṛṣṭirabhūnmattaḥ prakṛtyātmaprabhedataḥ |
guṇamūrtyātmanāṃ caiva tatovāṃtarasaṃhṛtiḥ || 24 ||
[Analyze grammar]
tadā nārāyaṇaśśete devo māyāmayīṃ tanum |
āsthāya bhogiparyaṃkaśayane toyamadhyagaḥ || 25 ||
[Analyze grammar]
tannābhipaṃkajājjātaḥ pañcavaktraḥ pitāmahaḥ |
sisṛkṣamāṇo lokāṃstrīnna sakto hyasahāyavān || 26 ||
[Analyze grammar]
munīndaśa sasarjādau mānasānamitaujasaḥ |
teṣāṃ siddhivivṛddhyarthaṃ māṃ provāca pitāmahaḥ || 27 ||
[Analyze grammar]
matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara |
ityevaṃ prārthitastena pañcavaktradharo hyaham || 28 ||
[Analyze grammar]
pañcākṣarāṇi kramaśaḥ proktavānpadmayonaye |
sa pañcavadanaistāni gṛhṇaṃllokapitāmahaḥ || 29 ||
[Analyze grammar]
vācyavācakabhāvena jñātavānmāṃ maheśvaram |
jñātvā prayogaṃ vividhaṃ siddhamaṃtraḥ prajāpatiḥ || 30 ||
[Analyze grammar]
putrebhyaḥ pradadau maṃtraṃ maṃtrārthaṃ ca yathātatham |
te ca labdhvā maṃtraratnaṃ sākṣāllokapitāmahāt || 31 ||
[Analyze grammar]
tadājñaptena mārgeṇa madārādhanakāṃkṣiṇaḥ |
merostu śikhare ramye muṃjavānnāma parvataḥ || 32 ||
[Analyze grammar]
matpriyaḥ satataṃ śrīmānmadbhaktai rakṣitassadā |
tasyābhyāśe tapastīvraṃ lokaṃ sraṣṭuṃ samutsukāḥ || 33 ||
[Analyze grammar]
divyaṃ varṣasahasraṃ tu vāyubhakṣāssamācaran |
teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām || 34 ||
[Analyze grammar]
ṛṣiṃ chaṃdaśca kīlaṃ ca bījaśaktiṃ ca daivatam |
nyāsaṃ ṣaḍaṃgaṃ digbaṃdhaṃ viniyogamaśeṣataḥ || 35 ||
[Analyze grammar]
proktavānahamāryāṇāṃ jagatsṛṣṭivivṛddhaye |
tataste maṃtramāhātmyādṛṣayastapasedhitāḥ || 36 ||
[Analyze grammar]
sṛṣṭiṃ vitanvate samyaksadevāsuramānuṣīm |
asyāḥ paramavidyāyāssvarūpamadhunocyate || 37 ||
[Analyze grammar]
ādau namaḥ prayoktavyaṃ śivāya tu tataḥ param |
saiṣā pañcākṣarī vidyā sarvaśrutiśirogatā || 38 ||
[Analyze grammar]
sarvajātasya sarvasya bījabhūtā sanātanī |
prathamaṃ manmukhodgīrṇā sā mamaivāsti vācikā || 39 ||
[Analyze grammar]
taptacāmīkaraprakhyā pīnonnatapayodharā |
caturbhujā trinayanā bāleṃdukṛtaśekharā || 40 ||
[Analyze grammar]
padmotpalakarā saumyā varadābhayapāṇikā |
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || 41 ||
[Analyze grammar]
sitapadmāsanāsīnā nīlakuṃcitamūrdhajā |
asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṃḍalāḥ || 42 ||
[Analyze grammar]
pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca |
pṛthakprayojyā yadyete biṃdunādavibhūṣitāḥ || 43 ||
[Analyze grammar]
ardhacandranibho biṃdurnādo dīpaśikhākṛtiḥ |
bījaṃ dvitīyaṃ bījeṣu maṃtrasyāsya varānane || 44 ||
[Analyze grammar]
dīrghapūrvaṃ turīyasya pañcamaṃ śaktimādiśet |
vāmadevo nāma ṛṣiḥ paṃktiśchanda udāhṛtam || 45 ||
[Analyze grammar]
devatā śiva evāhaṃ mantrasyāsya varānane |
gautamo 'trirvarārohe viśvāmitrastathāṃgirāḥ || 46 ||
[Analyze grammar]
bharadvājaśca varṇānāṃ kramaśaścarṣayaḥ smṛtāḥ |
gāyatryanuṣṭuptriṣṭupca chaṃdāṃsi bṛhatī virāṭ || 47 ||
[Analyze grammar]
indro rudro harirbrahmā skaṃdasteṣāṃ ca devatāḥ |
mama pañcamukhānyāhuḥ sthāne teṣāṃ varānane || 48 ||
[Analyze grammar]
pūrvādeścordhvaparyaṃtaṃ nakārādi yathākramam |
adāttaḥ prathamo varṇaścaturthaśca dvitīyakaḥ || 49 ||
[Analyze grammar]
pañcamaḥ svaritaścaiva tṛtīyo nihataḥ smṛtaḥ |
mūlavidyā śivaṃ śaivaṃ sūtraṃ pañcākṣaraṃ tathā || 50 ||
[Analyze grammar]
nāmānyasya vijānīyācchaivaṃ me hṛdayaṃ mahat |
nakāraśśira ucyeta makārastu śikhocyate || 51 ||
[Analyze grammar]
śikāraḥ kavacaṃ tadvadvakāro netramucyate |
yakāro 'straṃ namassvāhā vaṣaṭhuṃvauṣaḍityapi || 52 ||
[Analyze grammar]
phaḍityapi ca varṇānāmante 'ṅgatvaṃ yadā tadā |
tatrāpi mūlamaṃtro 'yaṃ kiṃcidbhedasamanvayāt || 53 ||
[Analyze grammar]
tatrāpi pañcamo varṇo dvādaśasvarabhūṣitaḥ |
tāsmādanena maṃtreṇa manovākkāyabhedataḥ || 54 ||
[Analyze grammar]
āvayorarcanaṃ kuryājjapahomādikaṃ tathā |
yathāprajñaṃ yathākālaṃ yathāśāstraṃ yathāmati || 55 ||
[Analyze grammar]
yathāśakti yathāsaṃpadyathāyogaṃ yathārati |
yadā kadāpi vā bhaktyā yatra kutrāpi vā kṛtā || 56 ||
[Analyze grammar]
yena kenāpi vā devi pūjā muktiṃ nayiṣyate |
mayyāsaktena manasā yatkṛtaṃ mama sundari || 57 ||
[Analyze grammar]
matpriyaṃ ca śivaṃ caiva krameṇāpyakrameṇa vā |
tathāpi mama bhaktā ye nātyaṃtavivaśāḥ punaḥ || 58 ||
[Analyze grammar]
teṣāṃ sarveṣu śāstreṣu mayeva niyamaḥ kṛtaḥ |
tatrādau saṃpravakṣyāmi mantrasaṃgrahaṇaṃ śubham || 59 ||
[Analyze grammar]
yaṃ vinā niṣphalaṃ jāpyaṃ yena vā saphalaṃ bhavet || 60 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!