Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
puruṣādhiṣṭhitātpūrvamavyaktādīśvarājñayā |
buddhyādayo viśeṣāṃtā vikārāścābhavan kramāt || 1 ||
[Analyze grammar]

tatastebhyo vikārebhyo rudro viṣṇuḥ pitāmahaḥ |
kāraṇatvena sarveṣāṃ trayo devāḥ prajajñire || 2 ||
[Analyze grammar]

sarvato bhuvanavyāptiśaktimavyāhatāṃ kvacit |
jñānamapratimaṃ śaśvadaiśvaryaṃ cāṇimādikam || 3 ||
[Analyze grammar]

sṛṣṭisthitilayākhyeṣu karmasu triṣu hetutām |
prabhutvena sahaiteṣāṃ prasīdati maheśvaraḥ || 4 ||
[Analyze grammar]

kalpāntare punasteṣāmaspardhā buddhimohinām |
sargarakṣālayācāraṃ pratyekaṃ pradadau ca saḥ || 5 ||
[Analyze grammar]

ete parasparotpannā dhārayanti parasparam |
paraspareṇa vardhaṃte parasparamanuvratāḥ || 6 ||
[Analyze grammar]

kvacidbrahmā kvacidviṣṇuḥ kvacidrudraḥ praśasyate |
nānena teṣāmādhikyamaiśvaryaṃ cātiricyate || 7 ||
[Analyze grammar]

mūrkhā niṃdaṃti tānvāgbhiḥ saṃraṃbhābhiniveśinaḥ |
yātudhānā bhavaṃtyeva piśācāśca na saṃśayaḥ || 8 ||
[Analyze grammar]

devo guṇatrayātītaścaturvyūho maheśvaraḥ |
sakalassakalādhāraśakterutpattikāraṇam || 9 ||
[Analyze grammar]

soyamātmā trayasyāsya prakṛteḥ puruṣasya ca |
līlākṛtajagatsṛṣṭirīśvaratve vyavasthitaḥ || 10 ||
[Analyze grammar]

yassarvasmātparo nityo niṣkalaḥ parameśvaraḥ |
sa eva ca tadādhārastadātmā tadadhiṣṭhitaḥ || 11 ||
[Analyze grammar]

tasmānmaheśvaraścaiva prakṛtiḥ puruṣastathā |
sadāśivabhavo viṣṇurbrahmā sarvaśivātmakam || 12 ||
[Analyze grammar]

pradhānātprathamaṃ jajñe vṛddhiḥ khyātirmatirmahān |
mahattattvasya saṃkṣobhādahaṃkārastridhā 'bhavat || 13 ||
[Analyze grammar]

ahaṃkāraśca bhūtāni tanmātrānīṃdriyāṇi ca |
vaikārikādahaṃkārātsattvodriktāttu sāttvikaḥ || 14 ||
[Analyze grammar]

vaikārikaḥ sa sargastu yugapatsaṃpravartate |
buddhīndriyāṇi pañcaiva pañcakarmeṃdriyāṇi ca || 15 ||
[Analyze grammar]

ekādaśaṃ manastatra svaguṇenobhayātmakam |
tamoyuktādahaṃkārādbhūtatanmātrasaṃbhavaḥ || 16 ||
[Analyze grammar]

bhūtānāmādibhūtatvādbhūtādiḥ kathyate tu saḥ |
bhūtādeśśabdamātraṃ syāttatra cākāśasaṃbhavaḥ || 17 ||
[Analyze grammar]

ākāśātsparśa utpannaḥ sparśādvāyusamudbhavaḥ |
vāyo rūpaṃ tatastejastejaso rasasaṃbhavaḥ || 18 ||
[Analyze grammar]

rasādāpassamutpannāstebhyo gandhasamudbhavaḥ |
gandhācca pṛthivī jātā bhūtebhyonyaccarācaram || 19 ||
[Analyze grammar]

puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca |
mahadādiviśeṣāntā hyaṇḍamutpādayanti te || 20 ||
[Analyze grammar]

tatra kāryaṃ ca karaṇaṃ saṃsiddhaṃ brahmaṇo yadā |
tadaṃḍe supravṛddho 'bhūtkṣetrajño brahmasaṃjñitaḥ || 21 ||
[Analyze grammar]

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata || 22 ||
[Analyze grammar]

tasyeśvarasya pratimā jñānavairāgyalakṣaṇā |
dharmaiśvaryakarī buddhirbrāhmī yajñe 'bhimāninaḥ || 23 ||
[Analyze grammar]

avyaktājjāyate tasya manasā yadyadīpsitam |
vaśī vikṛtvāttraiguṇyātsāpekṣatvātsvabhāvataḥ || 24 ||
[Analyze grammar]

tridhā vibhajya cātmānaṃ trailokye saṃpravartate |
sṛjate grasate caiva vīkṣate ca tribhissvayam || 25 ||
[Analyze grammar]

caturmukhastu brahmatve kālatve cāṃtakassmṛtaḥ |
sahasramūrdhā puruṣastisrovasthāssvayaṃbhuvaḥ || 26 ||
[Analyze grammar]

sattvaṃ rajaśca brahmā ca kālatve ca tamo rajaḥ |
viṣṇutve kevalaṃ sattvaṃ guṇavṛddhistridhā vibhau || 27 ||
[Analyze grammar]

brahmatve sṛjate lokān kālatve saṃkṣipatyapi |
puruṣatve 'tyudāsīnaḥ karma ca trividhaṃ vibhoḥ || 28 ||
[Analyze grammar]

evaṃ tridhā vibhinnatvādbrahmā triguṇa ucyate |
caturdhā pravibhaktatvāccāturvyūhaḥ prakīrtitaḥ || 29 ||
[Analyze grammar]

āditvādādidevo 'sāvajātatvādajaḥ smṛtaḥ |
pāti yasmātprajāḥ sarvāḥ prajāpatiriti smṛtaḥ || 30 ||
[Analyze grammar]

hiraṇmayastu yo merustasyolbaṃ sumahātmanaḥ |
garbhodakaṃ samudrāśca jarāyuścā'pi parvatāḥ || 31 ||
[Analyze grammar]

tasminnaṃḍe tvime lokā aṃtarviśvamidaṃ jagat |
caṃdrādityau sanakṣatrau sagrahau saha vāyunā || 32 ||
[Analyze grammar]

adbhirdaśaguṇābhistu bāhyatoṇḍaṃ samāvṛtam |
āpo daśaguṇenaiva tejasā bahirāvṛtāḥ || 33 ||
[Analyze grammar]

tejo daśaguṇenaiva vāyunā bahirāvṛtam |
ākāśenāvṛto vāyuḥ khaṃ ca bhūtādināvṛtam || 34 ||
[Analyze grammar]

bhūtādirmahatā tadvadavyaktenāvṛto mahān |
etairāvaraṇairaṇḍaṃ saptabhirbahirāvṛtam || 35 ||
[Analyze grammar]

etadāvṛttya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ |
sṛṣṭipālanavidhvaṃsakarmakartryo dvijottamāḥ || 36 ||
[Analyze grammar]

evaṃ parasparotpannā dhārayaṃti parasparam |
ādhārādheyabhāvena vikārāstu vikāriṣu || 37 ||
[Analyze grammar]

kūrmoṃgāni yathā pūrvaṃ prasārya viniyacchati |
vikārāṃśca tathā 'vyaktaṃ sṛṣṭvā bhūyo niyacchati || 38 ||
[Analyze grammar]

avyaktaprabhavaṃ sarvamānulomyena jāyate |
prāpte pralayakāle tu pratilomyenulīyate || 39 ||
[Analyze grammar]

guṇāḥ kālavaśādeva bhavaṃti viṣamāḥ samāḥ |
guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate || 40 ||
[Analyze grammar]

tadidaṃ brahmaṇo yoniretadaṃḍaṃ ghanaṃ mahat |
brahmaṇaḥ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate || 41 ||
[Analyze grammar]

itīdṛśānāmaṇḍānāṃ koṭyo jñeyāḥ sahasraśaḥ |
sarvagatvātpradhānasya tiryagūrdhvamadhaḥ sthitāḥ || 42 ||
[Analyze grammar]

tatra tatra caturvaktrā brahmāṇo harayo bhavāḥ |
sṛṣṭā pradhānena tathā labdhvā śaṃbhostu sannidhim || 43 ||
[Analyze grammar]

maheśvaraḥ parovyaktādaṃḍamavyaktasaṃbhavam |
aṇḍājjajñe vibhurbrahmā lokāstena kṛtāstvime || 44 ||
[Analyze grammar]

abuddhipūrvaḥ kathito mayaiṣa pradhānasargaḥ prathamaḥ pravṛtaḥ |
ātyaṃtikaśca pralayontakāle līlākṛtaḥ kevalamīśvarasya || 45 ||
[Analyze grammar]

yattatsmṛtaṃ kāraṇamaprameyaṃ brahmā pradhānaṃ prakṛteḥ prasūtiḥ |
anādimadhyāntamanantavīryaṃ śuklaṃ suraktaṃ puruṣeṇa yuktam || 46 ||
[Analyze grammar]

utpādakatvādrajasotirekāllokasya saṃtānavivṛddhihetūn |
aṣṭau vikārānapi cādikāle sṛṣṭvā samaśnāti tathāṃtakāle || 47 ||
[Analyze grammar]

prakṛtyavasthāpitakāraṇānāṃ yā ca sthitiryā ca punaḥ pravṛttiḥ |
tatsarvamaprākṛtavaibhavasya saṃkalpamātreṇa maheśvarasya || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: