Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
tasmindeśe mahābhāgā munayaśśaṃsitavratāḥ |
arcayaṃto mahādevaṃ satramārebhire tadā || 1 ||
[Analyze grammar]

tacca satraṃ pravavṛte sarvāścaryaṃ maharṣiṇām || 1 ||
[Analyze grammar]

viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva || 2 ||
[Analyze grammar]

atha kāle gate satre samāpte bhūridakṣiṇe |
pitāmahaniyogena vāyustatrāgamatsvayam || 3 ||
[Analyze grammar]

śiṣyassvayaṃbhuvo devassarvapratyakṣadṛgvaśī |
ājñāyāṃ maruto yasya saṃsthitāssaptasaptakāḥ || 4 ||
[Analyze grammar]

prerayañchaśvadaṃgāni prāṇādyābhiḥ svavṛttibhiḥ |
sarvabhūtaśarīrāṇāṃ kurute yaśca dhāraṇam || 5 ||
[Analyze grammar]

aṇimādibhiraṣṭābhiraiśvaryaiśca samanvitaḥ |
tiryakkālādibhirmedhyairbhuvanāni bibharti yaḥ || 6 ||
[Analyze grammar]

ākāśayonirdviguṇaḥ sparśaśabdasamanvayāt |
tejasāṃ prakṛtiśceti yamāhustattvaciṃtakāḥ || 7 ||
[Analyze grammar]

tamāśramagataṃ dṛṣṭvā munayo dīrghasatriṇaḥ |
pitāmahavacaḥ smṛtvā praharṣamatulaṃ yayuḥ || 8 ||
[Analyze grammar]

abhyutthāya tatassarve praṇamyāṃbarasaṃbhavam |
cāmīkaramayaṃ tasmai viṣṭaraṃ samakalpayan || 9 ||
[Analyze grammar]

sopi tatra samāsīno munibhissamyagarcitaḥ |
pratinaṃdya ca tān sarvān papraccha kuśalaṃ tataḥ || 10 ||
[Analyze grammar]

vāyuruvāca |
atra vaḥ kuśalaṃ viprāḥ kaccidvṛtte mahākratau |
kaccidyajñahano daityā na bādheransuradviṣaḥ || 11 ||
[Analyze grammar]

prāyaścittaṃ duriṣṭaṃ vā na kaccitsamajāyata |
stotraśastragṛhairdevān pitḥn pitryaiśca karmabhiḥ || 12 ||
[Analyze grammar]

kaccidabhyarcya yuṣmābhirvidhirāsītsvanuṣṭhitaḥ |
nivṛtte ca mahāsatre paścātkiṃ vaścikīrṣitam || 13 ||
[Analyze grammar]

ityuktā munayaḥ sarve vāyunā śivabhāvinā |
prahṛṣṭamanasaḥ pūtāḥ pratyūcurvinayānvitāḥ || 14 ||
[Analyze grammar]

munaya ūcuḥ |
adya naḥ kuśalaṃ sarvamadya sādhu bhavettapaḥ |
asmacchreyobhivṛddhyarthaṃ bhavānatrāgato yataḥ || 15 ||
[Analyze grammar]

śṛṇu cedaṃ purāvṛttaṃ tamasākrāṃtamānasaiḥ |
upāsitaḥ purāsmābhirvijñānārthaṃ prajāpatiḥ || 16 ||
[Analyze grammar]

sopyasmānanugṛhyāha śaraṇyaśśaraṇāgatān |
sarvasmādadhiko rudro viprāḥ paramakāraṇam || 17 ||
[Analyze grammar]

tamapratarkyaṃ yāthātmyaṃ bhaktimāneva paśyati |
bhaktiścāsya prasādena prasādādeva nirvṛtiḥ || 18 ||
[Analyze grammar]

tasmādasya prasādārthaṃ naimiṣe satrayogataḥ |
yajadhvaṃ dīrghasatreṇa rudraṃ paramakāraṇam || 19 ||
[Analyze grammar]

tatprasādena satrāṃte vāyustatrāgamiṣyati |
tanmukhājjñānalābho vastatra śreyo bhaviṣyati || 20 ||
[Analyze grammar]

ityādiśya vayaṃ sarve preṣitā parameṣṭhinā |
asmindeśe mahābhāga tavāgamanakāṃkṣiṇaḥ || 21 ||
[Analyze grammar]

dīrghasatraṃ samāsīnā divyavarṣasahasrakam |
atastavāgamādanyatprārthyaṃ no nāsti kiṃcana || 22 ||
[Analyze grammar]

ityākarṇya purāvṛttamṛṣīṇāṃ dīrghasatriṇām |
vāyuḥ prītamanā bhūtvā tatrāsīnmunisaṃvṛtaḥ || 23 ||
[Analyze grammar]

tatastairmunibhiḥ pṛṣṭasteṣāṃ bhāvavivṛddhaye |
sargādi śārvamaiśvaryaṃ samāsāda vadadvibhuḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: